@i bauddha-saṃskrta-granthāvalī-23 ##Buddhist Sanskrit Texts-No.23 @ii Buddhist Sanskrit Texts-No.23 AVADANA-KALPALATA ##OF## KSEMENDRA ##(Volume II) First Edition Edited by Dr. P.L. VAIDYA Second Edition Edited by Dr. SRIDHAR TRIPATHI PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga 1989## @iii bauddha-saṃskrta-granthāvalī-23 kāśmīrikakavi-kṡemendraviracitā avadāna-kalpalatā | dvitīya: khaṇḍa: | prathamasaṃskaraṇam mithilāvidyāpīṭhapradhānena vaidyopāhvaśrīparaśurāmaśarmaṇā sampāditam dvitīya saṃskaraṇam ḍā.c^ śrīdharatripāṭhinā sampāditam mithilāvidyāpīṭhapradhānena prakāśitā | śakābda: 1910 saṃvat 2045 aiśavīyābda: 1989 @iv ##Copies of the two Volumes of this work not sold separately may be had, postage paid, from your usual Book-seller or from the Director, Mithila Institute, Darbhanga, on pre-payment either in cash, Postal Order or M. O. of Rs. 65.00 per Volume Printed by R. P. Pandya at the Tara Printing Works, Varanasi and Published by Dr. S. Tripathi, Director, Mithila Institute, Darbhanga, Bihar, @v The Government of Bihar established the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga with the object, inter alia, to promote advanced studies and research in Sanskrit Learning to bring together the traditional Pandits with their profound learning and the modern scholars with their technique of research and investigation and to publish works of permanent value to scholars. This Institute is one of the six Research Institutes being run by Government of the Bihar as a token of their homage to the tradition of learning and scholarship for which Bihar was noted. The five others are : (i) Research Institute of Prakrit, Jainology and Ahimsa at Vaishali; (ii) Kashi Prasad Jayasawal Research Institute for research in ancient, medieval and modern Indian History at Patna; (iii) Bihar Rastrabhasa Parishad for Research and Advanced Studies in Hindi at Patna; (iv) Nava Nalanda Mahavihara for Research and Post-Graduate Studies in Buddhist Learning and Pali at Nalanda; and (v) Institute of Post-Graduate Studies and Research in Arabic and Persian Learning at Patna. As part of this programme of rehabilitating and reorientating ancient learning and scholarship, the editing and publication of this volume has been undertaken with the co-operation of scholars of Bihar and outside. The Government of Bihar hope to continue to sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fullness of time. @vi PREFACE TO THE SECOND EDITION This is a reprint of the## Avadana-Kalpalatā# I & II first published by the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga in 1959. The objective here has all along been the reintegration of the Buddhist Culture in the light of modern knowledge and the resuscitation of its fundamental values in their pristine vigour. I cannot but be grateful for the greater demand for the book which seems to prove that the book still meets a real need. SHRIDHAR TRIPATHI## @i bodhisattvāvadānakalpalatā | dvitīya: khaṇḍa: | anukramaṇikā | 49 ṡaḍdantāvadānam (nopalabhyate) ... 305 50 daśakarmaplutyavadānam ... 305 51 rukmavatyavadānam ... 316 52 adīnapuṇyāvadānam ... 320 53 subhāṡitagaveṡyavadānam ... 326 54 sattvauṡadhāvadānam ... 332 55 sarvadadāvadānam ... 334 56 gopālanāgadamanāvadānam ... 338 57 stūpāvadānam ... 341 58 puṇyabalāvadānam ... 343 59 kuṇālāvadānam ... 346 60 nāgakumārāvadānam ... 368 61 karṡakāvadānam ... 371 62 yaśodāvadānam ... 373 63 mahākāśyapāvadānam ... 381 64 sudhanakinnaryavadānam ... 386 65 ekaśrṅgāvadānam ... 411 66 kavikumārāvadānam ... 421 67 saṃgharakṡitāvadānam ... 428 68 padmāvatyavadānam ... 434 69 dharmarājikāpratiṡṭhāvadānam ... 443 70 mādhyantikāvadānam ... 446 71 śāṇavāsyavadānam ... 447 72 upaguptāvadānam ... 449 73 nāgadūtapreṡaṇāvadānam ... 454 74 prthivīpradānāvadānam ... 457 75 pratītyasamutpādāvadānam ... 458 76 vidurāvadānam ... 459 77 kaineyakāvadānam ... 461 78 śakracyavanāvadānam ... 463 @ii 79 mahendrasenāvadānam ... 465 80 subhadrāvadānam ... 470 81 hetuttamāvadānam ... 477 82 mārapūrvikāvadānam ... 479 83 rāhulakarmaplutyavadānam ... 482 84 madhurasvarāvadānam ... 485 85 hitaiṡyavadānam ... 489 86 kapiṃjalāvadānam ... 492 87 padmakāvadānam ... 494 88 cittahastiśayyātiputrāvadānam ... 497 89 dharmarucyavadānam ... 503 90 dhanikāvadānam ... 516 91 śibisubhāṡitāvadānam ... 518 92 maitrakanyakāvadānam ... 521 93 sumāgadhāvadānam ... 526 94 yaśomitrāvadānam ... 535 95 vyāghryavadānam ... 537 96hastyavadānam ... 539 97kacchapāvadānam ... 540 98 tāpasāvadānam ... 543 99 padmakāvadānam ... 544 100 puṇyaprabhāsāvadānam ... 545 101 śyāmākāvadānam ... 547 102 siṃhāvadānam ... 552 103 priyapiṇḍāvadānam ... 554 104 śaśakāvadānam ... 556 105 raivatāvadānam ... 558 106 kanakavarmāvadānam ... 561 107 śuddhodanāvadānam ... 563 108 jīmūtavāhanāvadānam ... 565 praṇidhānam ... 590 viśeṡanāmasūcī ... 591 @iii avadāna-kalpalatā | dvitīya: khaṇḍa: | @305 namo ratnatrayāya [49 ekonapañcāśattamo nopalabhyate] 50 {1. ##Volume II of Bibliotheca Indica edition begins here.##}daśakarmaplutyavadānam | ye helocchalitaprabhāvalaharījātādbhutaśreṇaya: sattvotsāhabhuva: svabhāvavimalajñānaprakāśāśayā: | ājñālekhyalipiṃ vidhātrnrpate: saṃsaktakarmāvalīṃ citraṃ te’pi na laṅghayanti kuṭilāṃ velāmivāmbhodhaya: ||1|| śrāvastyāṃ preritāstadvaddurvrttaistīrthikāṅganā: | kīrtibhaṅgodyatā: śāstu sadehā narake’patan ||2|| tata: puṇyanadīsaṃghaparikṡiptāmalāmbhasi | sarasyanavataptākhye ratnasopānasaṃcaye ||3|| hemābjapuñjakiñjalkapiñjarīkrtaṡaṭpade | padmāsanastho bhagavān bhikṡubhi: parivārita: ||4|| sarvajña: karmatantrasya darśayannavilaṅghyatām | svakarmaplutivaicitryaṃ vaktuṃ samupacakrame ||5|| karmākhyānakṡaṇe tasmin bhagavān bhaktavatsala: | śāriputrasamāhvāne maudgalyānamādiśat ||6|| sūcyā sūtreṇa saṃghāṭīṃ kurvāṇaṃ racanācitām | sa śāriputramāsādya grdhrakūṭācalāśrame ||7|| aṅgulīpañcakenaiva sūcīkarma prabhāvavān | vilambabhītyā krtvāsya tamabhāṡata satvara: ||8|| ehyehi tūrṇaṃ bhagavān sarasyanavataptake | karmopadeśaṃ bhikṡuṇāṃ sarvajña: kartumudyata: ||9|| karmavyagratayā kṡipra vilambaṃ vidadhāsi cet | tanmahaddhryā nayāmi tvāṃ vipulaṃ paśya me balam ||10|| iti tasya vaca: śrutvā śāriputrastamabravīt | acalaṃ naya me tāvattato jānāmi te balam ||11|| ityuktvā grdhrakūṭādriśikhare sa babandha tat | maudgalyāyanakrṡṭe ca tasmin girirakampat ||12|| giripātabhayānmerau śāriputro babandha tat | tena krṡṭe tata’pyasmin vicacāla surālaya: ||13|| @306 śāsturāsanahemābjanāle maṇimaye tata: | śāriputreṇa baddhaṃ tat parasyāśakyatāṃ yayau ||14|| rddhikrameṇa maudgalya: śāriputreṇa nirjita: | tasmin pūrvataraṃ prāpte yayau bhagavato’ntikam ||15|| tayormaharddhivikṡobhānnāgau nandopanandakau | pātālādutthitau bhītyā bhagavantaṃ praṇematu: ||16|| jayina: śāriputrasya prabhāvamatha bhikṡubhi: | prṡṭo babhāṡe bhagavān prāgvrttaṃ jñānalocana: ||17|| abhūtāṃ śaṅkhalikhitau vārāṇasyāmrṡī purā | varṡāvarṡavivādena saṃgharṡo’bhūttayormitha: ||18|| kadācidatha śaṅkhena padbhyāṃ sprṡṭajaṭa: krudhā | likhita: prāha taṃ mūrdhabheda: sūryodaye’stu te ||19|| śaṅkho’vadanmadvacasā nodeṡyati divākara: | ityukte tena suciraṃ sāndhakāramabhūjjagat ||20|| kalpitaṃ likhitenāsya krpayā mrṇmayaṃ śira: | sūryodaye’tha sahasā śatadhā vasudhāṃ yayau ||21|| janmāntare sa śaṅkho’dya maudgalyāyanatāṃ gata: | likhita: śāriputro’pi tadvijetā tadāpyabhūt ||22|| sarvajñeneti kathite vrttānte prāktane tayo: | tatkarmatantravaicitryaṃ papracchurmunaya: puna: ||23|| bhagavān karmaṇāṃ keṡāmadbhuto’yaṃ sphuṭodgama: | tava jñānamayasyāpi yena saṃsprśyate vapu: ||24|| pādāṅguṡṭha: kṡata: kasmāttava pāṡāṇadhārayā | viddha: khadirasūcyāyaṃ savraṇaścaraṇaśca kim ||25|| śūnyapātra: kimaprāpya bhikṡāmadyāgato bhavān | mithyākṡipto’si sundaryā kiṃ pravrājikayā tayā ||26|| vañcā māṇavikā kiṃ te sāpavādābhavanmrṡā | bhuktā: kiṃ kodravayavā vairaṃ teṡu tvayā purā ||27|| varṡāṇi ṡaḍ bhagavata: kimabhūdduṡkarakriyā | praskandivyādhinā sprṡṭaṃ kasmācca bhavato vapu: ||28|| śirortirabhavatkiṃ te tasmin śākyakulakṡaye | vāyunā sprṡṭa: khedo’bhūtkasmāddivyatanostava ||29|| @307 iti tairbhagavān prṡṭastānabhāṡata sasmita: | śrūyatāmanavacchinnaṃ vaicitryaṃ karmas aṃtate: ||30|| gacchanti gacchata: paścāt purastiṡṭhanti tiṡṭhata: | sadbhrtyā iva saṃnaddhā: karmabandhā: śarīriṇām ||31|| gāhante gahanāni dikṡuṃ vicarantyullaṅghayantyambudhim ārohanti girīśvarānabhisarantyākramya śakrālayam | pātālaṃ praviśantyalokaviṡayaṃ karmāṇi kālormivat nāstyeṡāmaniśaṃ janānusaraṇe mārgāvarodha: kvacit ||32|| dīrghā karmalatā naveva satataṃ vyāptā purāṇai: phalai: sāścaryā sahacāriṇī tanubhrtāṃ tatrāpyalaṃ niścalā | yākrṡṭā pariveṡṭitā vighaṭitā protpāṭitā moṭitā nirghrṡṭā kaṇaśa: krtāpi kuśalairnaiva prayāti kṡayam ||33|| kānta: kāye vahati malinaṃ doṡabinduṃ yadindu: krūrākāra: kiraṇajaṭilaṃ yanmaṇiṃ krṡṇasarpa: | nānārūpai: śabalacaritaṃ dehināṃ darśayantī seyaṃ citrakramapariṇatā karmanirmāṇalekhā ||34|| [1] abhūdgrhapati: pūrva karpaṭe kharvaṭābhidha: | aprameyadhanotpattirbahuputrakalatravān ||35|| avibhaktadhanastasya bhrātā vaimātrka: śiśu: | mugdhanāmā grhe tasthau vātsalyāttena pālita: ||36|| kadācittaṃ grhapatiṃ kālikā nāma vallabhā | uvāca kuṭilā svairaṃ grhacintākathāntare ||37|| āryaputra tvayā gehe saralena pramādinā | mohādasodaro bhrātā viṡavrkṡo vivardhita: ||38|| eko’pi bahuputrasya vyayinastava nirvyaya: | avibhaktadhanādardhaṃ nyāyenaiṡa hariṡyati ||39|| asya vyādherivaitasya vadha evādyamauṡadham | bandhucchedādapi nrṇāṃ dhanacchedo hi du:saha: ||40|| gambhīrāya vyayārambhasaṃsārocitajanmanām | vipannipāto mahatāṃ dvipendrapatanopama: ||41|| iti tasyā vaca: śrutvā krūramutkampitāśaya: | sa tāmuvāca praṇayātsnehapāśavaśīkrta: ||42|| @308 hitamuktaṃ tvayā tāvatkiṃ tvetadatipātakam | sahajaṃ kaśchinatyaṅgaṃ bahiraṅgadhanāptaye ||43|| na yuktamarthaśaktānāmarthārthaṃ pāpacintanam | kṡaṇenāyānti vittāni rakṡitānyapi saṃkṡayam ||44|| muhu: karmormisaṃrambhasaṃbhavakṡobhavibhramā: | gacchantya: kena vāryante śailakulyā iva śriya: ||45|| tasmānna me mana: subhru bhrātrdrohe pravartate | vittabhraṃśe’sti me vrttirvrttabhraṃśe tu kā gati: ||46|| iti tasya bruvāṇasya nānāyuktinidarśanai: | śanai: sā vidadhe patyu: pātakābhimukhaṃ mana: ||47|| vardhitān bahubhi: snehai: sahajān mūrdhajāniva | chitvā haranti sahasā kṡuradhārākharā: striya:||48|| vakrā paraṃ krūratarakriyāsu pravartanāyaiva drḍhābhiyogā | pāpā nipātāya bhavatyavaśyaṃ mohāhatānāṃ yuvatirmatiśca ||49|| bandhumitraviraktānāṃ svasukhakṡīvacetasām | śrīyutānāmiva nati: strījitānāṃ mati: kuta: ||50|| atha bhrātaramāhūya nītvā puṡpoccayāya sa: | nyavadhīdaśrutākrandamaśmanā vijane vane ||51|| ahameva sa tatpāpaṃ bhuktvā pūrveṡu janmasu | vahāmyadyāpi śeṡāṃśamaṅguṡṭhakṡatalakṡaṇam ||52|| [2] sārthavāho’rthadattākhya: pūrṇapravahaṇa: purā | pavanasyānukūlyena ratnadvīpātsamāyayau ||53|| dvitīya: sārthavāho’tha naṡṭārthastaṃ samāśrita: | dveṡātpravahaṇe chidraṃ pracchannaṃ kartumudyayau ||54|| atha drṡṭo’rthadattena vāryamāṇa: puna: puna: | prāptaprayatno dveṡāndha: kṡaṇaṃ na virarāma sa: ||55|| tata: sārthapati: kopāttaṃ mātsaryavimohitam | tīvraśaktiprahāreṇa cakāra gatajīvitam ||56|| ahaṃ sa tadvadhātpāpaphalaṃ bhuktvānyajanmasu | vahāmyadyāpi śeṡāṃśaṃ caraṇe khadiravraṇam ||57|| @309 [3] pratyekabuddha: piṇḍāya pātrapāṇirdayārdradhī: | viveśa kāmanagarīmupāriṡṭābhidha: purā ||58|| saṃpūrṇapātramalokya tasya vidveṡadūṡita: | yuvā capalako nāma pāṇināpātayadbhuvi ||59|| ahaṃ sa pāpaṃ tadbhaktacchedotthaṃ bahujanmasu | bhuktvāpi phalaśeṡeṇa prayāta: śūnyapātratām ||60|| [4] vasiṡṭhākhya: purārhattvaṃ prāptaścittaprasādavān | uvāsa praśamārāme vihāre paurakalpite ||61|| bhrātā pravrajitastasya bharadvāja: sadoditam | vilokya janasatkāraṃ yayau dveṡāgnitaptatām ||62|| guṇināṃ mānamālokya prayatnaṃ tadvināśane | jana: karoti na tvātmaguṇādhānasamudyame ||63|| mahārhavastrayugalaṃ bhrātre bhaktajanārpitam | tasmai vasiṡṭha: pradadau prītyā saralamānasa: ||64|| tadādāya guṇadveṡī na vairādvirarāma sa: | nopakārairna vā prītyā nijatāṃ yāti durjana: ||65|| ekānte sa samāhūya vihāraparicārikām | datvāsyai vastrayugalaṃ jagāda krtasatkrti: ||66|| idaṃ tvayā vastrayugaṃ paridhāya sumadhyame | vasiṡṭhenārpitamiti praśne vācya: śanairjana: ||67|| iti svīkrtya tenoktā tadādiṡṭaṃ cakāra sā | yenābhavadvasiṡṭhasya jano viplavaśaṅkita: ||68|| śīlavaikalyavādena so’tha paurairapūjita: | dūraṃ yayau mahānto hi satkārabhraṃśabhīrava: ||69|| so’hamāryāpavādena bharadvājo’nyajanmasu | bhuktvāpyapuṇyaṃ taccheṡātsundaryādya mrṡārdita: ||70|| brāhmaṇenerṡyayā pūrvaṃ vārārāṇasyāṃ mayā mune: | durvādena hatā kīrti: pañcābhijñasya dhīmata: ||71|| [5] vārāṇasyāmabhūtpūrvaṃ bhadrā nāma varānanā | veśyā yaśa:patākeva kāntā kusumadhanvana: ||72|| tāṃ kadācinmrṇālākhyau viṭa: kuṭilaceṡṭita: | drṡṭvā tasyai dadau rātribhogāyāṃśukabhūṡaṇam ||73|| @310 tatastaralarāgāyā: saṃdhyāyā: saṃgamonmukhe | gaganāṅgaṇaparyante lambamāne divākare ||74|| gatvā svabhavanaṃ bhadrā puṡpāṃśukavibhūṡaṇai: | lāvaṇyābharaṇā cakre punaruktaṃ prasādhanam ||75|| alaktake pādatalāvasakte kaṇṭhāvalambinyapi tārahāre | kāryārthinī darpaṇasaṃmukhī sā cakāra veśyācaritaṃ yathārtham ||76|| kaṇṭhe'nyadanyadvadane’nyadoṡṭhe babhāra tanvī hrdaye tathānyat | sā bhūṡaṇaṃ lobhanameva puṃsāṃ mūrtaṃ svakartavyamivāticitram ||77|| kalitataruṇarāgā sāṅgarāgā babhau sā timiraśabalasaṃdhyevollasaddhūpadhūmai: | manasijajayakīrti mūrtimādyāmivendo- ralakatilakalekhāṃ līlayā sūtrayantī ||78|| tata: praviśya tvaritā dāsī makarikābhidhā | tāmūce kṡaṇasaṃgārthī bahirāste yuvā nava: ||79|| kārṡāpaṇānāṃ trṇavadvitīrya śatapañcakam | praviśyeva viniryāti so’yaṃ te nidhirāgata: ||80|| prabhūtadraviṇatyāgī vyagratvādacirasthiti: | channakāma: kṡamī kāmī subhage labhyate kuta: ||81|| iti tasyā vaca: śrutvā bhadrā provāca sasmitā | kṡaṇaṃ dolāyamāneva madhye dākṡiṇyalobhayo: ||82|| kathaṃ rathyāṅganevāhamanyasmādāttavetanā | gacchāmi prārthitānyasya tatkṡaṇottānapāṇitām ||83|| prapāṇāmiva sarvasya svādhīnānāmapi kṡaṇam | pūrvasevā vrtā yena sa svāmī veśayoṡitām ||84|| ekaivevaṃ mrṇālena krītā rātri: kimucyate | para: prāta: samāyātu navārambhā: sadā vayam ||85|| ityuktā bhadrayā kṡudrā madhulubdheva sā param | saktā navanavāsvāde kupitā tāmabhāṡata ||86|| @311 na gata: prātarāgantā prāpta: saṃtyajyate yadi | bhāgyairbhavati veśyānāṃ vaṇijāṃ ca bahukraya: ||87|| ita: kiṃcidita: kiṃciccinvantīnāṃ divāniśam | veśyānāṃ pauruṡo lobha: kusumāvacayopama: ||88|| na dharmāya na kāmāya dhanāyaiva prasādhyate | veśyā yācakavidyeva bahupraṇayinī sadā ||89|| nāyātyaśucitāṃ yeśyā vratamasyā na lupyate | bhajate bahusaṅgena pratyutābhyarthanīyatām ||90|| niryāntyanye viśantyanye pratīkṡante bahi: pare | yasyā: sā śobhate veśyā sabhā bhūmipateriva ||91|| daurbhāgyaṃ paṇyakāminyā: kimanyannāstyato’dhikam | tuleva kṡīṇā vaṇija: śūnyā: sīdanti yadgrhe ||92|| abhāgyairgrāhakābhāve gaṇikā śūnyaśāyinī | mithyā varṇayati prāta: kāmukairdvārabhañjanam ||93|| sadya:krayaparityāgā dūravartipratīkṡayā | mālā ivāśu śuṡyanti veśyā: paṇyaprasārake ||94|| eṡa kautukamātrārthī kāryavyagro bahuprada: | praviśyaiva vinirthāti kā kṡatirgrhyatāṃ dhanam ||95|| śrutvaitatsvahitaṃ bhadrā tatheti pratyapadyata | lobha: svabhāvo veśyānāmaucityaṃ janarañjanam ||96|| kṡamyatāṃ kṡaṇamatraiva nāhaṃ sajjaprasādhanā | [visasarja mrṇālāya dāsīṃ saṃdeśavādinīm ||97|| kṡaṇaṃ sundarakākhyena bahudānena kāminā | sā padminī gajeneva bhuktā vyālolatāṃ yayau ||98|| tatastasmin gate dantacchedocchiṡṭaradacchadā | nirdayāliṅganaistena nītā nirmālyatāṃ kṡaṇāt] ||99|| visasarja mrṇālāya punarāttaprasādhanā | sā sakhīṃ gūḍhavidveṡāṃ tūrṇamāgamyatāmiti ||100|| jñātvā mrṇālastadvrttaṃ paiśunyātkathitaṃ tayā | ihaivāyātu bhadreti gūḍhakopa: samabhyadhāt ||101|| tata: sā prāptasaṃdeśā saurabhākrṡṭaṡaṭpadā | mrṇālajuṡṭamudyānaṃ prayayau phullapādapam ||102|| @312 tāṃ drṡṭaiva samāyātāṃ rāgadveṡaviṡotkaṭa: | saṃsāra iva sākāra: savikāro babhūva sa: ||103|| so’cintayaccapalayā madarthamupakalpitam | krtamanyopabhogena lobhaluptaṃ prasādhanam ||104|| nakhollekhairvakrai: kuṭilacaritaṃ hantalikhitaṃ vahantī pratyagraṃ nijamiva samagraṃ stanataṭe | viṭocchiṡṭakliṡṭādharadalaruci: kṡāmavadanā bhujaṃgī sarvāṅgaṃ viṡamaviṡameṡā diśati me ||105|| kṡaṇaṃ vicintyeti prthuprakopa: krśānudhūmodgamavibhrameṇa | bhruvorvikāreṇa sa kālavaktra: provāca tāṃ sādhvasasaṃniruddhām ||106|| kṡaṇena veśyā bahusaṃgatā yā grhṇāti sā kiṃ paravittamādau | madarthamevāhita eṡa veśa: krtastvayāsvedakaṇāvaśeṡa: ||107|| iti bruvāṇa: sutano prakampa- vilolakāñcyāstaralasvanena | prasīda bālāmabalāmavadhyāṃ rakṡeti dainyādiva yācyamāna: ||108|| latābhirapyākulabhrṅgamālā- virāviṇībhirdayayeva dūrāt | nivāryamāṇa: praṇatānanābhi: samantata: pallavapāṇikampai: ||109|| ghorākrtirvyāghra ivāghrṇo’sau trāsāvasannāṅgalatāṃ kuraṅgīm | hatvā nrśaṃsastaralāyatākṡīṃ raktāktaśastra: prayayau javena ||110|| teṡāmakāryaṃ kimivāsti yeṡāṃ krodhāndharuddhāni vilocanāni | dayādaridrāṇi manāṃsi nityaṃ nairghrṇyaghorāṇi ca ceṡṭitāni ||111|| @313 pāpena bhadrā vijane hateti kolahale tatra krte’tha dāsyā | janābhisāre surucerviveśa pratyekabuddhasya sa kānanāntam ||112|| dhrtvā tadagre rudhirārdraśastraṃ tasmin praviṡṭe janatāntarālam | paurairapāpo’pi grhītacihnai: pratyekabuddha: sahasā grhīta: ||113|| nīte’tha tasmin nrpaśāsanena krūrāparādhocitavadhyabhūmim | jātānutāpa: prasabhaṃ mrṇāla: pāpaṃ mayaitatkrtamityuvāca ||114|| mukte tatastadvacasā vicārya pratyekabuddhe prakṡipatya rājñā | rasajñatāṃ du:sahaśāsanasya nīto mrṇāla: kukrtocitasya ||115|| ahaṃ sa pāpaṃ bahujanmalakṡai- rbhuktvā tadugraṃ narakāntareṡu | adyāpi tatkarmaphalāvaśeṡāt mithyaiva tīrthāṅganayābhiyukta: ||116|| [6] bandhumatyāṃ puri purā vipaśyī bhagavān jina: | bhogairabhyarcita: pauraistasthau bhikṡugaṇairvrta: ||117|| pūjyamānaṃ tāmālokya Brahmaṇo maṭharābhidha: | uvāca paurān viśikhā bhogayogyā na bhikṡava: ||118|| purāṇai: kodravayavairbhojyameṡāṃ vidhīyatām | na muṇḍakānāṃ vikaṭaṃ divyāhārārhamānanam ||119|| iti vākyātsa vipro’haṃ tatpāpaṃ bahujanmasu | bhuktvādya kodravayavāhāra: śeṡeṇa karmaṇa: ||120|| [7] yadāhamabhavaṃ pūrvamuttaro nāma māṇava: | puṃgalasyāpavādena mayāptamaśubhaṃ tadā ||121|| @314 ṡaḍvarṡāṇyadhunā tena karmaṇā duṡkarakriyā | caritaṃ na kṡaṇādbodherna prāptaṃ tvadhikaṃ tata: ||122|| [8] purābhavadgrhapatirdhanavānnāma karvaṭe | śrīmānnāma sutastasya babhūvāsvasthavigraha: ||123|| vaidyastiktamukho nāma taṃ bahudraviṇāśayā | svāsthyaṃ nināya tatpitrā dattaṃ cāsmai na kiṃcana ||124|| kālenāturatāṃ yāta: svāsthyaṃ tena puna: puna: | sa nītastatpitu: kiṃcitprāptaṃ na tvārtibhāṡitam ||125|| amarṡajvarasaṃtaptastrṡṇātaralita: śvasan | so’cintayādbhiṡagdu:khādātureṇāpi laṅghita: ||126|| aho tavāhaṃ dhūrtena vāhita: saralāśaya: | kiṃ karomyadhunā hastādgato me nidhirātura: ||127|| kaṭukauṡadhavadvaidya: pūrvamārtasya saṃmata: | cikitsitātura: paścātsmrto’pi mukhakūṇanam ||128|| siddhārthasyeva dhanavān uttīrṇasyeva nāvika: | ni:śeṡavyādhimuktasya vaidya: kasyopayujyate ||129|| sapādapadanairmānairārtairārādhyate param | paścātsa kīrtite nāmni svasthai: phūtkriyate bhiṡak ||130|| bandhāllubdhasya hariṇaścauro rājñaśca nirgata: | puṇyai: svasthaśca vaidyasya puna: patati gocare ||131|| iti cintayatastasya satataṃ pariśuṡyata: | sa vaidyamiva sākopaṃ punarvyādhimavāptavān ||132|| pracchannamanyustasyātha vaidya: sadyovināśanam | dadau viruddhasaṃyogādantraśātanamauṡadham ||133|| tasyāntrāṇi vyaśīryanta taddattāpathyapāyina: | kiṃ na kurvanti lobhāndhā: pātakaśvabhrapātina: ||134|| vaidyo’hameva tatpāpaṃ bhuktvā janmaśatāyutai: | adyāpi karmaśeṡeṇa praskandivyādhileśavān ||135|| [9] purā matsyau mahākāyāvākrṡṭau matsyajīvibhi: | jaharṡa chidyamānāṅgaud rṡṭvā kaivartadāraka: ||136|| @315 so’haṃ tatparitoṡāptaṃ pāpaṃ bhuktvānyajanmasu | tasmin vināśe śākyānāṃ kṡaṇaṃ sprṡṭa: śirorujā ||137|| [10] purā jānapado malla: prītimallaṃ balābhidham | nipātya yuddhe vyājena prṡṭhamasya dvidhākarot ||138|| so’haṃ tatpātakaṃ bhuktvā vipulaṃ bahujanmasu | adyāpi vātaśūlena prṡṭhe krtapada: kṡaṇam ||139|| iti saṃbuddhabodherme nirdoṡasyāpi vigrahe | karmapaṅkāvaśeṡāṅkā nipetu: kleśavipluṡa: ||140|| janmotsaveṡu nidhaneṡu ca saṃnibaddhā māleva karmasaraṇi: śabalā śarīre | puṃsāmiyaṃ praṇayinī sukhadu:khasīmni bhuktojjhitāpi vidadhātyadhivāsaśeṡam ||141|| iti śrutvā bhagavatā kathitaṃ sarvabhikṡava: | menire karmavrttānāmanatikramaṇīyatām ||142|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ daśakarmaplutyavadānaṃ nāma pañcāśattama: pallava: || @316 51. rukmavatyavadānam | ārtatrāṇadhiyāṃ dayāpraṇayināṃ prāṇapravāhotsave śastraistīkṡṇatarai:kṡatāni pulakālaṃkāralīlājuṡām | lolākṡīśravaṇotpalāhatitulāṃ yeṡāṃ labhante tanau teṡāṃ kairvacanairudāracaritaṃ bālyocitairucyate ||1|| guhyakaivartadaradau vinīya bhagavān purā | deśādantarhitastasmājjagāmānyattapovanam ||2|| tatra sevāsamāyātastasya deva: śacīpati: | smitacandrodayaṃ vaktre drṡṭvā papraccha kāraṇam ||3|| kautukapraṇayāttena saṃprṡṭa: smitakāraṇam | tamuvāca vanānte’smin pūrvavrttaṃ smrtaṃ mayā ||4|| smaraṇānubhavādetatsmitaṃ me na tvakāraṇam | ityuktvā bhagavān pūrvavrttaṃ vaktuṃ pracakrame ||5|| nagaryāmutpalāvatyāṃ dānaśīladayānvitā | khyātā rukmavatī nāma pauramukhyāṅganābhavat ||6|| sā kadācitkṡudhākrāntāṃ prasūtāṃ durgatāṅganām | yātudhānīmivāpaśyadbālakaṃ bhoktumutsukām ||7|| tāṃ drṡṭvā karuṇākrāntā sā kṡaṇaṃ samacintayat | aho svadehasnehena mati: pāpe pravartate ||8|| asyā bhojanamāhartuṃ vrajāmi svagrhaṃ yadi | tadiyaṃ kṡutparikṡāmā bhakṡayatyeva dārakam ||9|| athavā śiśumādāya yadi gacchāmi mandiram | tadeṡā krśatāṃ yātā sadyastyajati jīvitam ||10|| iti saṃcitya dayayā tasminnubhayasaṃśaye | jagatsaṃtāraṇāyaiva praṇidhānaṃ vidhāya sā ||11|| chittvā tayopanītena śitaśasterṇa niścalā | nijaṃ stanayugaṃ tasyai dadau jīvitadhāraṇam ||12|| trailokyasprśI sāścarye tasyā yaśasi viśrute | viprarūpeṇa śakreṇa tata: prṡṭā sametya sā ||13|| api te stanadānena mano vikrtimāyayau | iti prṡṭā satī satyavādinī taṃ jagāda sā ||14|| @317 yadi me nābhavatkaścidvikārāṃśa: stanārpaṇe | tena satyena sahasā strītvaṃ tāvannivartatām ||15|| ityuktamātre strīrūpaṃ sā tyaktvā satyaśālinī | sarvalakṡaṇasaṃpannaṃ puruṡatvaṃ samāyayau ||16|| nagaryāmutpalāvatyāmasminnavasare nrpa: | utpalākṡa: samāptāyurvyādhiyogād vyapadyata ||17|| lakṡaṇajñairathābhyetya pravarairvrddhamantribhi: | sadya: saṃprāptapuṃstvo’sau rukmavānabhyaṡicyata ||18|| sa rājyaṃ rājamānaśrī: krtvā dharmadhanaściram | tanuṃ tatyāja kālena sthāyino na hi dehina: ||19|| tatraiva śreṡṭhina: sūnu: so’bhūtsattvavarābhidha: | nirvyājorjitadāneṡu janmābhyasteṡu sādara: ||20|| sarvabhūtārticintāsu sa sadā nyastamānasa: | du:sahaṃ pakṡiṇāmeva kṡuddu:khaṃ samacintayat ||21|| sa śmaśānavanaṃ gatvā kṡureṇollikhya vigraham | uttānaśāyī pradadau tanuṃ kravyādapakṡiṇām ||22|| uccairgativihaṃgo’sya pakṡiṇaṃ nayanaṃ śanai: | utpāṭyotpāṭhya tuṇḍena protsasarja puna: puna: ||23|| dhairyaniścalasarvāṅga: sa drṡṭvā vismitaṃ khagam | uvāca bhuṅkṡva ni:śaṅkaṃ naiva tvāṃ vārayāmyaham ||24|| ni:sāravirasa: kāya: sāpāyo’yaṃ kṡaṇakṡayī | paropakāraleśena yāti saṃsārasāratām ||25|| kledasyandini nindite pratipadaṃ śvāsakṡaṇasyandini sneha: ko’yamapāyadhāmni maline mithyāśarīre nrṇām | ekaiva sprhaṇīyatāsya yadidaṃ puṇyai: kvacitkasyacit kiṃcidvīkṡya kadācidārtisamaye trāṇāya saṃnahyati ||26|| iti tasya bruvāṇasya kṡutkṡāmai: pakṡibhi: kṡaṇāt | bhakṡyamāṇasya vikṡipya nīta: kāyo’sthiśeṡatām ||27|| mahāśālakulasyātha brāhmaṇasya sa putratām | yāta: satyavrato nāma babhūva janasaṃmata: ||28|| avāptākhilavidyasya karuṇāsaktacetasa: | tasya śāntiratasyābhūdvivāhavimukhaṃ mana: ||29|| @318 kule janma guṇāvāptirvivekālaṃkrtā mati: | sarvabhūtadayā maitrī lakṡaṇaṃ puṇyakarmaṇām ||30|| vairāgyābhiratirgatvā sa yuvaiva tapovanam | dattavrato maharṡibhyāṃ bheje viśrāntimāśrame ||31|| tata: kālena saṃprāptavimalajñānalocana: | āsannaprasavāṃ vyāghrīṃ sad rṡṭvā samacintayat ||32|| prasavo’syā: kṡudhārtāyā: saptāhena bhaviṡyati | sprhā cotpatsyate tīvrā nijapotakabhakṡaṇe ||33|| iti saṃcitya taddu:khaṃ munibhyāṃ vinivedya sa: | cakāra tatpratīkāre kāruṇyena manoratham ||34|| tata: prayāte saptāhe vyāghrī garbhabharālasā | bahūpavāsasaṃtaptā krcchreṇāsūta potakān ||35|| nijaśoṇitagandhena jātatīvratarasprhām | satyavratastāmālokya dayārdra: samacintayat ||36|| iyaṃ varākī kṡuddu:khādudyatā potabhakṡaṇe | aho batāsyā: svārthena putrasneho’pi vismrta: ||37|| sarva: svadu:khasaṃtapta: parasaṃtāpaśītala: | viśeṡārta: parasyārtau viralo jāyate jana: ||38|| datvā śarīraṃ rakṡāmi vyāghrīmetāṃ saśāvakām | na sahe du:khameteṡāṃ paryāptaṃ prāṇasaṃśaye ||39|| paraprāṇatrāṇe trṇakalanayā tyaktavapuṡāṃ yaśa:kāya: sthāyī bhavati prthupuṇyodayamaya: | prasaktāpāyo’yaṃ prasaradanilālolanalinī- dalotsaṅgatvaṅgajjalalavasuhrjjīvitakaṇa: ||40|| dhyātveti nyapatad vyāghryā: sa pura: karuṇānidhi: | galadraktaṃ gale krtvā kṡataṃ veṇuśalākayā ||41|| āpannatrāṇasarasaṃ na hi nāma mahātmanām | sahate parasaṃtāpaṃ karuṇākomalaṃ mana: ||42|| raktābhilāṡaniśitā nipapāta tasya vyāghrī tata: pratatavakṡasi niścalasya | āścaryamāryacaritasya jagatsu jāta- harṡasmitairiva nakhāṃśubhirullikhantī ||43|| @319 maitrīva skhalitaṃ kṡameva kukrtaṃ prajñeva cintācayaṃ du:khaṃ du:sahaviplavaṃ dhrtiriva kleśaṃ tapa:śrīriva | tasya vyāghravadhūnipātaviṡamakrūrābhighātolbaṇaṃ sehe mūrtiracañcalaiva dayayā sā sattvabhūmirbharam ||44|| vyāghrīnakhāvalivilāsavilupyamānā vakṡa:sthalī kṡaṇamalakṡata vikṡatāsya | romāñcacarcitatanostuhināṃśuśubhra- sattvaprakāśakiraṇāṅkurapūriteva ||45|| tasyāmiṡāharaṇaśoṇitapānamattāṃ vyāghrīṃ saharṡamavalokayataścakāra | dīrghapravāsasamayākulitā muhūrtaṃ kaṇṭhāvalambanadhrtiṃ nijajīvavrtti: ||46|| trptā pradakṡiṇavilāsagatāgatena lajjāvaśādiva bhrśaṃ vinatānanaiva | tasyākarodapi vivāhaparāṅgmukhasya pāṇigrahapraṇayinī hrdayotsavaṃ sā ||47|| maitrīpavitramavikāramudārasattvaṃ saujanyapuṇyataṭinī bhuvaneṡu kīrti: | bhavyātmanāṃ bhavati bhūtahitasvabhāvaṃ svādhīnadīnakaruṇābharaṇaṃ ca ceta: ||48|| tattasya sattvamatulaṃ caturamburāśi- velāvilāsarasanā vasudhāpuraṃdhrī | vyāghrīnakhāgradalitasya vilokya sadya: prāṇakṡayakṡaṇabhiyeva ciraṃ cakampe ||49|| satyavrata: sa karuṇānirato’hameva smrtvā svavrttamiha saṃprati jātahāsa: | śrutveti pūrvacaritaṃ kathitaṃ jinena śakra: savismayamanā: stimitānano’bhūt ||50|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ rukmavatyavadānaṃ nāma ekapañcāśattama: pallava: || @320 52. adīnapuṇyāvadānam | arthināṃ vanagato’pi valkalī ya: karotyavirataṃ krtārthatām | kairna cārucaritasya rucyate tasya candanatarośca satkrti: ||1|| viharantamathānyasmin bhagavantaṃ tapovane | papraccha sasmitaṃ śakro vismita: smitakāraṇam ||2|| prṡṭa: praṇayinā tena sarvajñastamabhāṡata | asmin deśe sahasrākṡa pūrvavrttaṃ smrtaṃ mayā ||3|| madhūdakākhye nagare purā surapuropame | adīnapuṇyanāmābhūdbhūpatibhūṡaṇaṃ bhuva: ||4|| karuṇāmuditopekṡāmaitrīsaṃsaktacetasa: | uvāserṡyāvatīva śrīryasyārthijanaveśmasu ||5|| kadāciccaritaṃ tasya śrutvā jagati viśrutam | tamāyayau brahmadatta: kṡmāpatirvijigīṡayā ||6|| tata: karighaṭābandhairandhīkrtadigantara: | cakāra nagarābandhamanubandhāya tasya sa: ||7|| sattvānukampī nrpatirna śatrukṡayamicchati | dhyātveti niryayuryoddhumanuktvaivāsya mantriṇa: ||8|| vartamāne raṇe tasmin gajavājirathakṡaye | adīnapuṇya: kāruṇyavivigna: samacintayat ||9|| viṡaya: kṡatradharmo’yamadharmaśatasaṃmita: | yasmin prāṇivadhakraurya dharma ityabhidhīyate ||10|| dhigdharmaṃ rudhirādigdhaṃ kṡatriyāṇāṃ malīmasam | krte yasya prayatno’yaṃ tajjīvitamaśāśvatam ||11|| sāpāyasya vyasanasaraṇau śīryamāṇasya nityaṃ du:khocchvāsai: pratihatadhrte: smaryamāṇasya paścāt | so’yaṃ sadya: sukhalavadhiyā kleśapākasya puṃsā bhogasyārthe bata bata paraprāṇahiṃsāprayatna: ||12|| tasmādidaṃ parityajya hiṃsāpāpaniketanam | adharmabahulaṃ rājyaṃ gacchāmyeṡa tapovanam ||13|| @321 rājñāmajñānamūḍhānāṃ vadhabandhaśatārjitām | kāla: kavalayatyeva lakṡmīmakṡīṇakilbiṡām ||14|| acintya: saṃsāre bahulataramohāhatadhiyāṃ sthirairāśābandhairviṡayasukhajālaṃ kalayatām | akāle kalpāntaṃ pratipuruṡameṡa pratidiśan balī kāla: puṃsāṃ kila vilasitaṃ saṃkalayati ||15|| iti saṃcintya nrpatihiṃsāpāpaparāṅmukha: | daṇḍavalkalamādāya yayau niśi tapovanam ||16|| tatastadgamanaṃ śrutvā loke pracchādya mantriṇa: | yudhyamānā: śarodagraṃ ripuṃ garjantamūcire ||17|| gahane mattamātaṅga mā krthā galagarjitam | ghanaśabdakrtākṡāntirniviśatyatra kesarī ||18|| iti bruvāṇā: samara dhīrā yuyudhire param | te ghanasvāmisaṃmānasaṃnāhacchannavigrahā: ||19|| atrāntare kosaleṡu brāhmaṇa: kapilābhidha: | hiraṇyavarmaṇā rājñā dhanadaṇḍena pīḍita: ||20|| bandhanāgāravinyastasamastasutabāndhava: | dattāśeṡadhano bhūri dāridryāddātumakṡama: ||21|| acintayatpratīkāraṃ bandhubandhanadu:khita: | saṃsaktapāśasaciva: sāraṅga iva aniścala: ||22|| pitā mātā svasā bhrātā duhitā tanayaśca me | ruddhā: kārāgrhe muktiṃ nāyānti draviṇaṃ vinā ||23|| lobha: pravartate yatra dharmadveṡeṇa bhūpate: | tasyārdrakleśadeśasya parityāgena jīvyate ||24|| athavā kathamutsraṡṭuṃ deśa: krcchre’pi śakyate | jantubhi: satatābaddherbandhubandhanarajjubhi: ||25|| draviṇopārjanaṃ tasmādasmin kleśamaye hitam | nāsti tad vyasanaṃ loke tīryate na dhanena yat ||26|| prārthyamānā: palāyante svayamāyāntyanarthitā: | veśyā iva vikāriṇya: kuṭilā dhanasaṃpada: ||27|| virasā jīrṇavallīva dīrghaśoṡānubandhinī | kvacitkadācitkrcchreṇa sevā phalati naiva vā ||28|| @322 lajjāraja:paricitā yāñcā sajjanavarjitā | avamānaśatocchiṡṭā saphalāpyaphalāyate ||29|| pura: satkārāṃśa: prathamasamayopāgamarasāt tato mānamlānirdraviṇakaṇayāñcāparicayāt | vimrśyāntastasmāttaralitamatirmārgaṇagaṇa: kṡaṇādāśābandhaṃ vipulayati saṃkocayati ca ||30|| lobhasvabhāve loke’smin ko grhṇāti dhanairguṇān | sarvopāyavihīnasya tasmānnāstyeva me gati: ||31|| kiṃ karomi kva gacchāmi chāyārthīva maro: pathi | nāsādayati viśrāntiṃ nirālambo manoratha: ||32|| atyantasaṃkulatare janakānane’smin na prāpyate vipadi ko’pi sa sādhuvrkṡa: | ya: saṃtatārthijanasarvaphalārpaṇe’pi no kampate na ca jahāti matiṃ kadācit ||33|| adīnapuṇya: sarvārthikalpavrkṡa: kṡitīśvara: | śrūyate sattvadugdhābdhirāpannārtihara: param ||34|| iti saṃcintya sa nrpaṃ pratasthe draṡṭumutsuka: | āśābandhopadiṡṭena pathā harṡapura:sara: ||35|| tata: sa śanakai: prāpya puropāntatapovanam | dadarśādhvapariśrānta: saṃvītaṃ valkalairnrpam ||36|| naranātho’pi taṃ drṡṭvā kṡutpipāsāśramāturam | papraccha karuṇāsindhurdūrāgamanakāraṇam ||37|| sa tasmai nijavrttāntamuṡṇaniśvāsasūcitam | nivedya bandhusaṃrodhadukhārta: punarabravīt ||38|| āyāto’haṃ hiraṇyārthī bandhubandhanamuktaye | adīnapuṇyaṃ nrpatiṃ draṡṭumarthisuradrumam ||39|| lokanātha: sa me śrīmān karuṇāpūrṇamānasa: | sadya: saṃdarśanenaiva saṃkalpaṃ pūrayiṡyati ||40|| amlānaṃ kleśasaṃtāpairavamānairadūṡitam | aparyuṡitakālaṃ ca phalaṃ sūte mahājana: ||41|| @323 dāridryatīvratimirāpahara: prajānāṃ kīrtiprakāśavibhavai: paripūritāśa: | abhyullasadvimalamānasaharṡabandhu- stāpaṃ hariṡyati sa me vasudhāsudhāṃsu:||42|| śrutveti tena kathitaṃ vyathita: prthivīpati: | saṃkrāntaniṡpratikārasaṃtāpa: samacintayat ||43|| aho nu tyaktarājyo’hamakāle’smin dvijanmanā | cintita: kṡutparītena śuṡkavrkṡa ivādhvani ||44|| dūrādhvaśramavaiphalyasaṃtāpapradamarthinām | saṃmohajananaṃ dhiṅmāṃ mrgatrṡṇājalopamam ||45|| mukhāśmapātatulyena mūrcchitānāmivārthinām | āśābhaṅgena gurutāṃ prayātyadhvapariśrama: ||46|| ahaṃ sa rājā saṃtyaktarājya: kānanamāśrita:| iti śrutvaiva vipro’yaṃ sadyastyajati jīvitam ||47|| jātaiva cintāmatulāṃ prasūte nidrāpahāraṃ taruṇī karoti | kanyeva vrddhā vidadhāti śokaṃ naṡṭā dahatyāśu śarīramāśā ||48|| rājadhānīmito gatvā māmaprāpya vicintitam | kiṃ kariṡyati saṃtāpādayaṃ bhagnamanoratha: ||49|| jīvatyeka: kila sa kuśalī kleśakāle narāṇāṃ ślāghyaścite sphurati sahasā ya: paritrāṇabandhu: | pratyākhyānānmalinavadanastaptaniśvāsaśuṡya- tsaṃkalpālpīkrtanatatanuryāti yasmānna cārthī ||50|| dhigjanma kṡārasindho: pathikajanaprthūcchvāsanirdagdhavrddhe- stāpaṃ yo’rthiprajānāṃ harati n aviṡamaṃ tīvratrṡṇāsamuttham | jātāsvādo’pyagastyodarakuharaluṭhajjāṭharāgnipratāpa- vyāpāravyāpyamānakvathanaparicita: svapramāthavyathānām ||51|| iti saṃcitya nrpati: krtātithya: phalāmbunā | tamuvācāpriyākhyānabhītibhīta iva kṡaṇam ||52|| brahmannadīnapuṇyo’haṃ rājā śatruvadhodyame | hiṃsāvirakta: saṃtyajya rājyaṃ vijanamāśrita: ||53|| @324 hiṃsāphalaṃ mahīpālā bhogaṃ bhrūbhaṅgabhaṅguram | pratyagrarudhirādigdhaṃ kravyāda iva bhuñjate ||54|| kiṃ karomyapadastho’hamakāle tvamupāgata: | yattu śakyaṃ mayā kiṃcittadayantritamucyatām ||55|| iti rājavaca: śrutvā vajreṇeva samāhata: | bandhumokṡaṇanairāśyātsa papāta mahītale ||56|| mūrcchitaṃ patitaṃ bhūmau taṃ drṡṭvā sāśrulocana: | priyābhirvāgbhirāśvasya rājā punaracintayat ||57|| aho nu mandapuṇyo’haṃ yasminnāśālatāṅkura: | marumārgopame jāta: sahasā śoṡamarthina: ||58|| arthārthī prathamaṃ vicintya saphalāmasthānayācñāṃ kṡaṇāt āśātūlikayābhilikhya nikhilaṃ śākhāsahasrai: sukham | aprāpyāmramivātha śuṡkakhadirānmūḍhecchayā vāñchitaṃ sadyaśchinnamanoratha: prthutarārambhakṡayānmūrcchati ||59|| asmai yadi prayacchāmi yācitāvāptamalpakam | tatkiṃ tena karotyeṡa bhikṡitvāpi bubhukṡita: ||60|| tasminneva grhe jarattrṇakaṭacchanne yadi sthīyate cullīsuptabiḍālabālasadayāstā eva yadyaṅganā: | pādābhyāmavagamyate yadi punastenaiva sevādhunā tatko nāma guṇa: kṡaṇaṃ kṡitibhujā drṡṭena prṡṭena vā ||61|| iti dhyātvā dharādhīśa: krpāvasudhayā dhiyā | tadyācñāsiddhisaṃnaddha: pratibodhya tamabhyadhāt ||62|| uttiṡṭha vatsa saṃprāptastvatsamīhitasiddhaye | avilambiphalāvāptirupāya: paramo mayā ||63|| chittvā mama śirastāvadbrahmadattāya bhūbhuje | gatvā prayaccha tatprītyā sa te vittaṃ pradāsyati ||64|| tasyārthicandanataro: śrutvaitadvacanaṃ dvija: | uvāca taptasūcyeva viddha: karṇapraviṡṭayā ||65|| tava trailokyasārasya jagatpuṇyāptajanmana: | śastraṃ kaṇṭhe śaṭhenāsmin kena pāpena pātyate ||66|| lobhalubdhamati: ko nu cintayedahitaṃ tava | aṅgārakāraṇaṃ krauryaṃ sahakāre karoti ka: ||67|| @325 iti bruvāṇaṃ nrpatirbrāhmaṇaṃ pratyuvāca tam | jīvantaṃ naya baddhvā vā tasya māmantikaṃ ripo: ||68|| yatnenābhyarthito rājñā sa taṃ baddhvā mahīpate: | nināya brahmadattasya samīpaṃ śatruśaṅkina: ||69|| tenānītaṃ tamādāya brahmadatta: kṡitīśvaram | dhanaṃ dhaneśatulyo’smai vāñchitābhyadhikaṃ dadau ||70|| sattvāścaryamadīnapuṇyanrpaterākarṇya viproditaṃ tyaktvā vairavikāradu:sahataraṃ krauryābhidhānaṃ viṡam | dhrtvā maulimivonnate jinapade taṃ brahmadatta: svayaṃ cakre taccaraṇāmbujapraṇayiṇomuṡṇīṡamālāṃ kṡaṇāt ||71|| tasmin gate nijapuraṃ vinayaprapanne saṃprāpya rājyamarihīnamadīnapuṇya: | dharmeṇa kīrtidhavalāmbudhiphenamālā- velladdukūlalalitāṃ prthivīṃ śaśāsa ||72|| yo’bhūdvibhurbhuvanasāramadīnapuṇya: so’haṃ smrtaṃ caritamatra mayādya tasya | kālena yatra bahusaṃghapadābhirāmā bhūmirbhaviṡyati nrṇāṃ bhavamuktihetu: ||73|| sattvojjvalaṃ bhagavataścaritaṃ niśamya pūrvāvadānakathitoditavismayena | harṡasprśa: kimapi nākapaterbabhūva romāñcapatraracanāruciraṃ śarīram ||74|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ adīnapuṇyāvadānaṃ nāma dvipañcāśattama: pallava: || @326 53. subhāṡitagaveṡyavadānam | sūkti: kaṇṭhavivartinī gurunatirmaulau śrutaṃ śrotrayo: satyaṃ nityamanāmayaṃ ca vadane vidvatpriyaṃ bhūṡaṇam | ratnodārasutārahāraracanācitreṇa dhattetarāṃ saṃtoṡaṃ saviśeṡaveṡavanitāveśena śeṡo jana: ||1|| śakreṇānyatra bhagavān sasmita: smitakāraṇam | prṡṭastadāśayajñena sarvajña: punarabravīt ||2|| subhāṡitagaveṡīti vārāṇasyāmabhūnnrpa: | yasya jātyuṃjjvalā kīrtirmāleva vibabhau śriya: ||3|| suvrtte guṇasaṃyukte hrdi sakte vivekinām | abhūdbhūṡaṇa evārthī ya: sūkte na tu mauktike ||4|| nityamarthiṡu muktāpi koṡaśrīryasya niścalā | kīrtirguṇanibaddhāpi dūrāddūrataraṃ gatā ||5|| sa rājahaṃsa: sarasairvrta: kavivarai: sadā | vidvatsabhākamalinībhogasaubhāgyavānabhūt ||6|| upadeśapravrttasya saguṇāstasya sūktaya: | janasya mohatimiraṃ jahurdīpaśikhā iva ||7|| sa kadācitsabhāsīna: subhāṡitakathāntare | sumati: sumatiṃ nāma pradhānāmātyamabravīt ||8|| sādhuśabdapadārūḍhairguṇālaṃkāraśālibhi: | sabhā bhavadbhirbhātyeṡā bhāratīva subhāṡitai: ||9|| apyanviṡṭāni satpākarasavanti navāni ca | subhāṡitāni bhavatāṃ kusumānīva kānicit ||10|| sūktīnāṃ pratibhāṇāṃ ca mañjarīṇāṃ ca jambhitam | navameva manohāri nārīṇāmiva yauvanam ||11|| sarasamapi vihāya vyāyataṃ puṡpasārthaṃ paricitaparihārī dūradūrānusārī | bhramati satatasaktāsvādamandādaratvāt navanavamadhulubdha: ṡaṭpada: kānaneṡu ||12|| asmin sadasi yakiṃcitsūktaratnaṃ vicāryate | tatparīkṡāsamutīrṇaṃ sarvatrāyātyanarghyatām ||13|| @327 pāṇḍityena vināśitadhiyāṃ vyarthaṃ nrṇāṃ jīvitaṃ pāṇḍityaṃ śukapāṭhaṡaṇḍhamasamollāsaṃ kavitvaṃ vinā | kāvyaṃ cārutaraṃ vinā sahrdayaistattvāntarālocanā- śūnyaṃ nirjanakūpadīpakalanāmanta: samālambate ||14|| tasmādasminnavasare nūtanaṃ kiṃciducyatām | caitra: pikarutasyeva sūktasyāvasara: suhrt ||15|| camatkāro vācāṃ jayati jitajātīparimala: kṡaṇaṃ cettattvajñā: praguṇamavadhānaṃ vidadhati | udagrā sāmagrī tadapi viphalaiṡā sphuritakrt na yāvatpāṭhena svajana iva labdho hyavasara: ||16|| ityuktaṃ naranāthena hrdayasparśI dhīmatām | vaca: śrutvā mahāmātya: pratyabhāṡata bhūpatim ||17|| rājannabhinavaślokastavaiva bhuvanatraye | gīyate vibudhādhīśa kimanyai: sūktavistarai: ||18|| tvayi vidyāvinode’smin vadānyavara sādare | vidyādharapuraṃ sarvaṃ jātametanmahītalam ||19|| kalākamalinīkānte mitre guṇavatāṃ tvayi | udite yāti sāloka: sanmārgeṇākhilo jana: ||20|| sā sā kalā sa sa vilāsaviśeṡaleśa- stet e guṇā: sa sa janaścaritaṃ ca tattat | loke priyatvamadhirohati yatra yatra rājā karoti sarasa: kṡaṇamādarāṃśam ||21|| bhūpāle viduṡi sprśatyatiśayaṃ vidyāvilāsotsavaṃ śūre saṅgararaṅgasaṃgamarucirgrhṇāti vīravratam | mūḍhe muhyati cañcale vicalati krūre nrśaṃsāyate yadyadbhūmipati: karoti kurute tattatsamasto jana: ||22|| sarasa: sādhupuṡpāṇāṃ vasanta: kusumākara: | prajāpuṇyairbhavatyeva svayaṃ vidvān mahīpati: ||23|| jana: suvrttirmatimānamātya: satyābhilāṡī nrpatirmanīṡī | etāni kālasya śubhodayasya pratyakṡalakṡyāṇi sulakṡaṇāni ||24|| @328 yannrtyanti pade pade matimatāṃ kāvyārthatattve dhiyo yatkarṇābharaṇībhavanti vibhave bhavyātmanāṃ sūktaya: | yatsārasvata eṡa kīrṇamahimā mudrādaridro nidhi- rvidyānāṃ nrpati: svayaṃvaravidhau so’yaṃ vivāhotsava: ||25|| rājamānena mahatā rājamāne guṇe satām | lubdhakā: sūktivaicitrye lubdhakā: kānaneṡvapi ||26|| lubdhaka: krūrako nāma pratyante’sti vanecara: | sadā navanavaṃ tasmātsūktaratnamavāpyate ||27|| drpyaddvipārinakharāghātabhinnebhamauktikai: | satataṃ kavisārthebhya: sa grhṇāti subhāṡitam ||28|| śrutvetyamātyasya vaca: kṡitīśa: sabhāṃ samutsrjya visrjya sabhyān | anta:puraṃ guptamupetya rūpaṃ cakāra sāmānyajanānurūpam ||29|| parasparāṃśupratibaddhatāraṃ visphāratārānikarābhirāmam | hāraṃ samādāya subhāṡitārthī chāyādvitīya: sa yayau vanāntam ||30|| sa tatra bālānilakīrṇapuṡpai: vrkṡai: krtātithya ivāvanamrai: | anviṡya yatnānmrgayāprasaktaṃ girestaṭe lubdhakamāsasāda ||31|| vāmena vāmaṃ kariṇīsukhānāṃ vaidhavyadīkṡārasikaṃ mrgīṇām | cakrakramaṃ krūrataraṃ kareṇa cāpaṃ svacittopamamudvahantam ||32|| vadhaikadakṡeṇa ca dakṡiṇena vanaukasāṃ nityamadakṡiṇena | hastena vinyastasamastahasti- vargāpavargaṃ viśikhaṃ dadhānam ||33|| māyūrapakṡairanilāvahelā- taraṅgitāgrairvihitottarīyam | @329 netrairmrgīṇāṃ patijīvarakṡāṃ saṃtrāsalolairiva yācyamānam ||34|| sa taṃ girā pūjyamivābhipūjya guru: prajānāṃ guruvatpraṇamya | uvāca śoṇādharakāntibhinnāṃ dantadyutiṃ pallavitāṃ dadhāna:||35|| mayā śruta: sādhusubhāṡitānāṃ tavāniśaṃ saṃgrahaṇe prayatna: | mārgopadeśāya janasya dīptaṃ prayaccha kiṃcinnavasūktaratnam ||36|| ayaṃ ca te tatpratipaṇyarūpo lāvaṇyalīlādalitendudarpa: | hāra: prahārastimirotkarāṇāṃ lakṡmīvilāse smitakelikāra: ||37|| uktveti hāraṃ karapūritāśa- madarśayadbhūmipuraṃdaro’smai | taṃ lubdhaka: svapnamanoratheṡu duṡprāpamālokya śanai: pradadhyau ||38|| datvāpyadhīmānimamapradeyaṃ paścādayaṃ tāpamupaiti nūnam | asminnatīte paralokabhūmiṃ hāra: kathaṃ me nijatāmupaiti ||39|| kṡaṇaṃ vicintyeti sa taṃ babhāṡe dadāmi sādho samayena sūktam | śrṅgādigarerasya yadi svadehaṃ saṃprāptasūkta: kṡipasi prasahya ||40|| krauryocitaṃ lubdhakavākyameta- dacintayadbhūmipatirniśamya | aho nu saṃskāravato’sya kāmaṃ niṡiddhakāryācaraṇābhiyoga: ||41|| dūre guṇāropaṇaviśrutānāṃ pratyakṡasaṃlakṡitaduṡkrtānām | bhavatyatulya: kuṭilāśayānāmanya: pravādaścaritaṃ tathānyata ||42|| @330 kva kṡudrataiṡā kva vanāntavāsa: kva sattvasiṃhā kva guṇābhiyoga: | kva sūktacarcā kva ca niṡkrpatva- maho vimohāhatamasya vrttam ||43|| gāyatyasaktaṃ madhuraṃ purastāt vanyavratai: śānta ivāvabhāti | lubdhasya lubdhasya kimucyate vā prāṇāpahārī guṇasaṃgrahairya: ||44|| vidyāviśeṡe’pi krtaprayatna: khalo bhavatyeva svarasvabhāva: | vyālā: phaṇāratnaruciṃ dadhānā: krūraṃ tama: krodhamayaṃ vahanti ||45|| śāstropadeśai: parimrjyamāna: prasannatāṃ yāti na nāma jālma: | karpūrapūrai: paripūrito’pi nodvātyasahyaṃ laśuna: svagandham ||46|| ciraṃ vicāryeti sa sadguṇārthī navopadeśaśravaṇābhilāṡāt | prayaccha sūktaṃ kṡitibhrttaṭāgrāt tyakṡyāmi paścāttanumityuvāca ||47|| śrutvā vaca: satyadhanasya tasya hāraṃ samādāya rucāṃ vihāram | pragrhyatāmityabhidhāya sūktaṃ pracakrame vaktumayuktasakta: ||48|| pāpaṃ śāpaṃ svasukhaśaraṇe na sprśettīvratāpaṃ śīlottālaṃ kuśalasadanaṃ puṇyapadmaṃ bhajeta | cittaṃ caitaccapalaviṡayāsvādasaṃvādalubdhaṃ kuryādvītasprhamabhimatānantasaṃtoṡatrptam ||49|| idaṃ sugataśāsanaṃ praśamarājyasiṃhāsanaṃ nrṇāṃ vyasanavāraṇaṃ kuśaladhāma sādhāraṇam | manobhavavisarjanaṃ bhavavikārasaṃtarjanaṃ manomukuramārjanaṃ sukrtasaṃcayopārjanam ||50|| @331 saṃprāpyeti subhāṡitaṃ bhrgaripostattvānusārī nrpa: sūktārthaṃ hrdaye nidhāya vimalaṃ taṃ cātmasaṃśodhanam | āruhyādriśira: samunnatataraṃ dehaṃ samutsrṡṭavā- niṡṭaṃ satyamatīva puṇyamanasāṃ nedaṃ vapuścañcalam ||51|| saṃtāraṇāya jagatāṃ praṇidhānamanta- rdhrtvā sa śailaśikharānnipapāta yāvat | tāvadgiristhitijuṡā vijayābhidhena yakṡeṇa rakṡitatanu: kṡitimāsasāda ||52|| tadvīryavismayavaśādiva ghūrṇamāne lokatraye kusumavarṡiṇi cāntarīkṡe | saṃpūjyamānacaritastridaśavrajena rājā jagāma śanakairnijarājadhānīm ||53|| tatropadeśaviṡayeṇa subhāṡitena tenāniśaṃ janamaśeṡamatha kṡitīśa: | cakre bhavābhibhavaśarmaṇi dharmanitye satkarmaṇi praṇihitaṃ hitasaṃpravrtta: ||54|| atrāntare vipaṇivartmani lubdhako’sau hārasya vikrayadhiyā parivartamāna: | cauro’yamityasamasāhasakampamāna: kṡmābhrtsabhāṃ nagararakṡijanena nīta: ||55|| dūrādeva sphuṭatarakarāsaktavisphārahāraṃ prāṇāpātairvihitasamayaṃ taṃ parijñāya rājā | ācāryo’yaṃ mama śamaguṇavyaktasūktopadeṡṭā pūjārho’sāviti krtanatirmānayitvātyajattam ||56|| ityāsītsa subhāṡitākhyanrpati: satyavrata: satyavān samyagbodhinidhānalabdhamahimā kālena so’haṃ puna: | śrutvaitatkathitaṃ nijaṃ bhagavatā vrttaṃ surāṇāṃ pati- rbheje harṡavibuddhalocanavana: padmākarasya śriyam ||57|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ subhāṡitagaveṡyavadānaṃ nāma tripañcāśattama: pallava: || @332 54. sattvauṡadhāvadānam | śrlāghya: śaśāṅkarucira: prthukīrtibhājāṃ śaṅkha: śikhāmaṇirakhinnaparopakāra: | ya: sādhuśabdavasatirgatajīvito’pi lokasya maṅgalanidhi: kuśalaṃ tanoti ||1|| bhagavān puṡpilāṃ nāma vinīya kṡaṇadācarīm | vijahāra harivrātani:śaṅkahariṇe vane ||2|| tatrānuyāyinā prṡṭa: puna: śakreṇa sasmita: | sa pūrvacaritaṃ smrtvā smitakāraṇamabhyadhāt ||3|| dvāsaptatisahasrābdadīrghāyuṡi jane purā | abhūnmahendravatyākhyā jitasvargotsavā purī ||4|| mahendrasena ityāsīttasyāṃ vasumatīpati: | yaścakre kīrtikarpūravartyā vitimirā diśa: ||5|| ripudarpajvarahara: krcchrahrddurdaśājuṡām | vyadhāttrṡṇāpaha: svasthā ya: sadvaidya iva prajā: ||6|| tasyābhūtpuṇyasaṃbhāra iva sākāratāṃ gata: | putra: sattvauṡadho nāma sarvasattvahitodyata: ||7|| sa bhādrakalpiko bodhisattva: sattvavibhūṡita: | karuṇāmuditopekṡāmaitrīṇāṃ vallabho’bhavat ||8|| puragrāmavanāntebhyo digdvīpebhyaśca sarvaśa: | rogiṇo’bhyetya satataṃ tatsparśātsvāsthyamāyayu: ||9|| sa ko’pyasmin janavane sujanaścandanāyate | paropakāramatanuṃ tanuryasya tanotyalam ||10|| sa dīrghavyādhidagdhānāṃ vidadhe sahasā sukham | durjanāyāsataptānāmiva sādhusamāgama: ||11|| roge sparśena śārīre mānase draviṇena ca | hate tenārthināṃ dikṡu nārto’bhūnna ca yācaka: ||12|| tata: kālavilāsena sarvāścaryāpahāriṇā | sa yayau nidhanaṃ śrīmān janapuṇyaparikṡayāt ||13|| sudhāṃśurnetrāṇāṃ katipayadināsvādyamahimā kṡaṇasthāyī varga: surabhiguṇasarga: sumanasām | @333 akāle kālecchā priyatarasamucchedacaturā vidhatte kasyaiṡā kimapi na mana:śalyakalanām ||14|| yatpeśalaṃ vipulapuṇyapaṇairavāptaṃ sarvārtibheṡajamayatnasukhaṃ kṡaṇena | tattadvilokya kila kālabalāvalīḍhaṃ mūḍhā: sprśanti na vivekalavaṃ kadācit ||15|| atha tasmin yaśa:śeṡe tyaktvā tadvirahodbhavam | du:khaṃ svadu:khamevādau bheje rogabhayājjana: ||16|| lakṡaṇajñai: kumārasya śarīraṃ mantribhistata: | nyastaṃ hitāya lokānāṃ vanopānte surakṡitam ||17|| tasmin puṡkariṇīramye deśe phullalatākule | aparyuṡitamevāsīttasya puṇyopamaṃ vapu: ||18|| āśāgatā digantebhya: sarvarogigaṇā: puna: | tasya saṃsparśamātreṇa sahasā svasthatāṃ yayu: ||19|| tatsprṡṭamārutavighaṭṭitapadmakhaṇḍa- ḍiṇḍīramaṇḍanajalāsu sarojinīṡu | snātā vimuktasakalāmayanirvyapāyā: pītāmrtāṃ iva babhu: sahasaiva martyā: ||20|| sattvauṡadhakumāro ya: so’hameva tadābhavam | yasya saṃkīrtanenaiva yāsyanti vyādhaya: kṡayam ||21|| smariṡyati smrtisudhāṃ mamaitāṃ ya: kathāmapi | ādhivyādhimayaṃ du:khaṃ tasya śāntimupaiṡyati ||22|| aśoko nāma deśe’smin kālenotpatsyate nrpa: | caityaṃ hitāya lokasya ya: pratiṡṭhāpayiṡyati ||23|| iti sugatoditamekadhiyā śrutvaivāmararāja: | harṡavilāsavikāśitayā vadanarucā virarāja ||24|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sattvauṡadhāvadānaṃ nāma catu:pañcāśattama: pallava: || @334 55. sarvadadāvadānam | cintāmaṇi: kila vicintitavastudātā kalpadrumaśca parikalpitameva sūte | tasya stutau samucitāni padāni kāni dehapradānasamaye svayamudyato ya: ||1|| ghāṭopaghāṭakau śāstā viniyonmadaguhyakau | keśinīkānanādanyadvanamantarhito yayau ||2|| prāgvrttasmaraṇasmeravadana: smitakāraṇam | sa tatra prṡṭa: śakreṇa praṇayātpunarabravīt ||3|| abhūtsarvāvatī nāma vasati: sarvasaṃpadām | nagarī gaganālagnamaṇiharmyāṃśuhāsinī ||4|| āsītyasarvadadastasyāṃ rājenduramaladyuti: | yasya tribhuvanajyotsnā babhau kīrtirdivāniśam ||5|| śobhājuṡa: sukrtasāradaśāviśeṡai- rlabdhasthitervinayavartmani bhadramūrte: | yasyāyayau vijayamaṇḍanaḍiṇḍimatvaṃ dānena kuñjarapateriva sādhuvādā ||6|| sa kadācitprajākāryadarśanānugrahonmukha: | bheje bāhyāṅgaṇāsthānabhuvaṃ bhūmiśatakratu: ||7|| sa tatrānantasāmantamauliratneṡu bimbita: | śuśrāva prthivīkāryamasaṃkhyairiva vigrahai: ||8|| candrakāntamaye tasya saṃkrāntā: praṇatā: pura: | pādapīṭhe punaścintātāpaṃ tajyajurarthina: ||9|| atrāntare paribhraṡṭa: pluṡṭapakṡa ivāgati: | pārāvata: kṡitipaterūrumūlamaśiśriyat ||10|| taṃ kātaratarodbhrāntanetraṃ saṃkocitāṅgakam | drṡṭvā dayāvidheyo’bhūtsahasā prthivīpati: ||11|| sa samutphullakamalālīlākamalinītviṡā | kuto’sya bhayamityāśā drśā kṡipraṃ vyalokayat ||12|| tasminnavasare sattvaṃ jijñāsu: pākaśāsana: | māyayā lubdhakākāra: samabhyetyābravīnnrpam ||13|| deva muñca cirāvāptaṃ bhakṡyaṃ mama vihaṃgamam | iyaṃ na: sahajā vrttiranivrttirayācitā ||14|| @335 nisargasiddhametanme bhojanaṃ jagatīpate | tyajato jīvitaṃ nāsti prāṇā hyaśanadhāraṇā: ||15|| kṡaṇesminnaśanacchedānmayi saṃtyaktajīvite | vinaṃkṡyati viluptāśā saputrā me kuṭumbinī ||16|| ekasaṃrakṡaṇenaiva ya: karoti bahukṡayam | sa dharmo yatra dharmātmannadharmastatra kīdrśa: ||17|| mayi pārāvataprītyā na dveṡaṃ kartumarhasi | na hi kāraṇarāgeṇa pravartante bhavadvidhā: ||18|| yathaivāyaṃ tathaivāhaṃ ko viśeṡastavāvayo: | sarvabhūtasamā: santa: krpāṃ naikatra kurvate ||19|| ityukte tena nrpatirlīnaṃ kaṅkaṇarāviṇā | na bhetavyamitīvāhakhagaṃ pracchādya pāṇinā ||20|| sa tata: snigdhajīmūtaghoṡagambhīrayā girā | uvāca sarvasattvārtiparitrāṇakrtakṡaṇa: ||21|| mā krthā: kṡaṇatrptyarthī viṡamaṃ prāṇivaiśasam | tulyavyathāvikāro’yaṃ prāṇasneha: śarīriṇām ||22|| paraprāṇāpahāreṇa yā vrtti: parikalpyate | nivrtti: śreyasāṃ sā hi pāpatāpaṃ prayacchati ||23|| adhunaivāparicchinnanijecchāsaṃmatādaram | grhyatāmaśanaṃ yadyanmadarthamupakalpitam ||24|| śrutveti rājavacanaṃ parimlānānana: śvasan | varopabhogavimanā: pratyabhāṡata lubdhaka: ||25|| na vayaṃ rājabhogānāṃ rasajñā vanavāsina: | na hi śaṡpāśanābhyāsā modante modakairmrgā: ||26|| alabdhvā niṡpatrāṃ maruparicitāṃ kaṇṭakalatāṃ vane snigdhaśyāme kimapi karabha: śuṡyati śucā | na kāka: satpākaṃ kavalayati cūtaṃ viṡamiva svabhāvānāṃ bhedaducitamiha sarvasya sukhadam ||27|| rājārhabhogaṃ bhutvādya prātarbhoktāsmi kiṃ puna: | tadbhuktaṃ sukhamādhatte yadanyedyurna durlabham ||28|| rasodārāhārairna hi paricito’śnāti virasaṃ na tiṡṭhatyekākī bahuparijanārambhapatita: | @336 rathārūḍha: padbhyāṃ gamanasamaye śocatitarā- mavāttārthabhraṃśa: kaṡati viṡamakleśaparuṡa: ||29|| deva tvaddrṡṭidrṡṭānāṃ satataṃ naiva durlabham | rājārhabhojanaṃ kiṃ tu janmāpūrvaṃ na me priyam ||30|| mrgayābhihataṃ māṃsamasmākaṃ jīvitāyate | tatsvadehasamutkrttaṃ khagadviguṇamarpyatām ||31|| cintāviṡaṇṇa: śrutvaitadvacanaṃ sahasā nrpa: | praharṡotphullanayanāmbhoruhastamabhāṡata ||32|| khagasya tava ca prāṇarakṡāyai tulyasaṃśaye | mamopadiṡṭa: spaṡṭo’yamupāya: sudhiyā tvayā ||33|| ubhayaprāṇasaṃdehadolārohaṇavihvalam | tvayaiva dhrtimānītaṃ vayasyeneva me mana: ||34|| tvaddrṡṭipāśabaddho’yaṃ vihaga: pravimucyatām | manmāṃsai: kriyatāṃ tāvatsaṃprati prāṇadhāraṇam ||35|| rājñā satyapratijñena kāruṇyādityudīrite | amātyā mumuhurviddhā viṡadigdhai: śarairiva ||36|| na dānāvasare vācyaṃ sacivairme hitāhitam | ityabhūtsamayastasya śarīratyāganiścaya: ||37|| athābravīnnarapatistasmai vittaṃ prayacchata | tulāmāropayati me māṃsamutkrtya yastano: ||38|| hiraṇyavarṡiṇā rājñā samāhūtāstato janā: | kukarmakūṇitadhiya: pidhāya śravaṇau yayu: ||39|| ekastu dāruṇamatirnāmnā kapilapiṅgala: | abhūtkanakamādāya saṃnaddha: krūrakarmaṇi ||40|| saralacchedadakṡāṇāṃ vakrāṇāṃ ca nisargata: | krakacānāmiva krauryātkimakrtyaṃ durātmanām ||41|| na śastrai: śakyaṃ yadvidalayati tatkelivacasā na śakyaṃ yaduktaṃ kimapi kurute tacca sahasā | na śakyaṃ kartuṃ yattadapi kalayatyeva manasā khala: sarvāścaryaṃ kirati caritairapratihata: ||42|| sa pārāvatamāropya tulāmatha mahīpate: | dakṡiṇorusamutkrttaṃ māsaṃ tattulyamādadhe ||43|| @337 prathamairatha bhūbhartu: sprṡṭā rudhirabindubhi: | vighūrṇamānā suciraṃ vihvaṃlevābhavanmahī ||44|| pārāvate’tha gurutāṃ māṃse ca laghutāṃ gate | dīyatāmanyadutkrtya māṃsamityāha bhūpati: ||45|| krttorubhujamāṃse’pi na prāpte khagatulyatām | trailokyasaṃśayatulāmāruroha tulāṃ nrpa: ||46|| nrpatau svayamārūḍhe snāyuśeṡatanau tulām | tattyāgadurgrahodvignā yayau kīrtirdigantaram ||47|| tasmin kṡaṇe kṡitipateraparikṡatena dhairyeṇa vismayamayastridaśāṅganānām | dhammillamālyaparipūritapāṇipadma: pūjādara: kimapi taccarite babhūva ||48|| nirvikāraṃ samālokya tulārūḍhaṃ mahīpatim | krūrakārī sa papraccha puruṡastaṃ sasādhvasa: ||49|| anena dehadānena na jāne kiṃ tavetsitam | sarvalābhasamārambhā: śarīrārthā hi dehinām ||50|| satyaṃ brūhi tanutyāge cittaṃ yadi na khaṇḍitam | iti bruvāṇaṃ taṃ rājā babhāṡe sasmitānana: ||51|| na prāpyamasti me kiṃcilloke’smin kiṃ tvanuttarām | hitāya sarvajagatāṃ samyaksaṃbodhimarthaye ||52|| akhaṇḍitamidaṃ cittaṃ yadi satyena tena me | astu prakrtimāpannaṃ śarīramaparikṡatam ||53|| ityudīritamātreṇa satyaśīlasya bhūpate: | aklībacandraruciraṃ rūḍhavraṇamabhūdvapu: ||54|| tata: pārāvate yāte lubdhake ca mahotsava: | bhūpālo bhāsvadudaye prakāśavibhavo’bhavat ||55|| sarvadada: kṡitipati: kila yo babhūva so’haṃ piśaṅgapuruṡa: sa ca devadatta: | tadvrttasaṃsmaraṇata: prasrtasmito’haṃ śrutveti śāsturamarādhipatirnananda ||56|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpatāyāṃ sarvadadāvadānaṃ nāma pañcapañcāśattama: pallava: || @338 56. gopālanāgadamanāvadānam | saṃdarśanena yeṡāṃ dveṡaviṡoṡmā praśāntimupayāti | amrtarasaśītalāste kasya na sujanendavo vandyā: ||1|| dhārāmukhasya yakṡasya sthānādantarhitastata: | kṡaṇādavāpa bhagavānnagaraṃ hiṅgumardanam ||2|| vinayātpūjitastatra brahmadattena bhūbhujā | tatsaṃsadi kṡaṇaṃ cakre dhanyānāmanuśāsanam ||3|| tatra paurā: samabhyetya bhagavantaṃ vyajijñapu: | sarvāpadvinipāteṡu trātāraṃ sarvadehinām ||4|| bhagavannasti nagarasyānte pāṡāṇaparvata: | tatra gopālako nāga: krūro vasati du:saha: ||5|| sa paśūnāṃ janānāṃ ca śasyānāṃ ca mahāśani: | saṃpannānāmabhāvāya na vighna: kena nirmita:||6|| adāntadamanasyāsminnaśāntaśamanasya te | upasarge krpāsmākaṃ śaraṇaṃ śaraṇaiṡiṇām ||7|| ityuktvā teṡu yāteṡu bhagavān karuṇānidhi: | antarhita: sabhāmadhyādyayau pāṡāṇabhūdharam ||8|| taṭe visaṃkaṭe tasya bhavanaṃ bhīmabhogina: | sa dadarśa viṡaśvāsairiva śyāmīkrtodakam ||9|| valanniṡkośanistriṃśaviṡamormivanākule | tattīre bhagavān buddha: paryaṅkaṃ samupāviśat ||10|| prasannālokanasudhābandhunā snigdhacakṡuṡā | sa nināyaśu saviṡaṃ viṡaṃ nirviṡatāmiva ||11|| nīlāmbubimbitatanu: sa babhau kanakadyuti: | ravirmarakatacchāyaṃ gāhamāna ivāmbaram ||12|| timiraṃ nāgabhavane tatprakāśavisūcitam | palāyamānavyālolavyālajālatulāṃ yayau ||13|| nāgarājastamālokya rudhirāruṇalocana: | sahasākāśamāviśya cakre meghamayaṃ jagat ||14|| krodhāgnidhūmanivahairiva tasya ghanodgamai: | vidyujjihvairakampanta diśa: saṃtrāsitā iva ||15|| @339 garjitairmattameghānāṃ pralayārambhaśaṃsibhi: | guhāgehānyabhajyanta hrdayānīva bhūbhrtām ||16|| tata: piṡṭadrumā vrṡṭi: kliṡṭādriśakalāvalī | papāta pātitadhūti: sthūlopalakulākulā ||17|| sā duṡṭabhujagotsrṡṭā vrṡṭirdrṡṭyaiva tāyina: | yayau bālānilollāsalasatkusumavarṡatām ||18|| drṡṭvā prakāśaviśadānyanupaplavāni bhrṅgopagītakusumāni vanāni tatra | harṡasmitaprasaranirjitatārahārā: krūraṃ phaṇīndramavadan vanadevatāstam ||19|| bho kālamegha vikrtiṃ parimuñca kiṃ ca niṡkampa eva kanakrācala eṡa yasya | yuṡmadvidhā: pralayamārutabhajyamānā līlānitambakuharaṃ śaraṇaṃ prayānti ||20|| tata: sadya: parikṡīṇamada: saṃtyaktavikriya: | nāga: śāstāramabhyetya praṇanāma krtāñjali: ||21|| tasya yātasya śaraṇaṃ bhagavān karuṇānidhi: | śikṡāpadapradaścakre kuśalāgramanugraham ||22|| praṇayādarthitastena caraṇālīnamaulinā | satataṃ tasya bhavane saṃnidhiṃ vidadhe jina: ||23|| tasminnavasare tatra prasaṅgāptasya śāntaye | yakṡasya cakre bhagavān vajrapāṇeranugraham ||24|| lokopatāpamasamaṃ vinivārya śāstā vistāritastutipadatridaśārcyamāna: | bheje vanāni viharannatha pūrvabuddha- pādāmbujapraṇayapūtaśilātalāni ||25|| tatra saṃdarśanāptena surarājena sasmita: | smitasya kāraṇaṃ prṡṭa: sarvajñastamabhāṡata ||26|| eteṡu puṇyasalilāmalanirjhareṡu nirvairasattvasubhageṡu tapovaneṡu | dharmādhivāsamunimānasamārjaneṡu śānte: padeṡu nu mayaiva krto vihāra: ||27|| @340 krakucchanda: śrīmān kanakamuniratraiva sugata: sa samyaksaṃbuddha: śamavimaladhī: kāśyapamuni: | vivikte’smin siṃhīstanatalavaladbālahariṇe vane cakru: śakra sthitimakhilalokārtibhiṡaja: ||28|| iti bruvāṇa samupāgatasya sa puṇyapākādatha lubdhakasya | saṃdarśanaireva śamaṃ dideśa śikṡāpadārhaṃ śaraṇaṃ gatasya ||29|| bhāgyavān bhagavato hyanugrahā- llubdhaka: kuśalalubdhamānasa: | tatpradiṡṭanakhakeśalāñchanaṃ tatra caityamakaronmrgādhipam ||30|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ gopālanāgadamanaṃ nāma ṡaṭpañcāśattama: pallava: || @341 57 stūpāvadānam | dikkāntāśravaṇottaṃsatulāropitasadguṇā: | te jayanti jagadyeṡāṃ yaśa:stūpairvirājate ||1|| bhagavānatha śakreṇa tatra prāṇāvanārthita: | pūrvabuddhakrtastūpe nijastūpamakārayat ||2|| krte ratnamaye tasmin devai: sūryaśatatviṡi | jagāma jagatāṃ kvāpi mahāmohopamaṃ tama: ||3|| tatra kinnaragandharvanaranāgadivaukasām | dharmopadeśavinayaṃ samādiśya yayau jina: ||4|| pāṡāṇaparvate devairnyaste stūpacatuṡṭaye | bhagavān pañcamaṃ stūpaṃ pañcastūpairnyaveśayat ||5|| atha bālokṡanāmānaṃ deśaṃ prāptastathāgata: | śreṡṭhinā suprabuddhena kubereṇeya pūjita: ||6|| dideśa dharmavinayaṃ tasmai yena sa sānuga: | mohanidrākṡaye prāpa suprabuddha: prabuddhatām ||7|| sa śāsanādbhagavata: puṇyaṃ nijamivonnatam | bālokṡīyābhidhaṃ stūpaṃ ratnadīptaṃ nyaveśayat ||8|| ḍambaragrāmamāsādya śanairatha tathāgata: | vinīya ḍambaraṃ nāma yakṡaṃ śikṡāpadaprada: ||9|| caṇḍālagrāmamabhyetya caṇḍālīṃ mallikābhidhām | sahitāṃ saptabhi: putrairvinayopanatāṃ vyadhāt ||10|| te karmaśeṡasaṃprāptamātaṅgakuladūṡitā: | padmākara iva prāpurvaimalyaṃ jinadarśanāt ||11|| anyeṡu dūṡitatareṡu jugupsiteṡu pāpopatāpavipulavyasanātureṡu | santa: pravrttakaruṇā: kuvikalpahīnā dīnāvalambanavaśādadhikaṃ bhavanti ||12|| avāpya pāṭalagrāmaṃ sānuga: sugatastata: | dharmyāṃ grhapateścakre potalākhyasya satkathām ||13|| @342 śikṡāpadāptavaimalya: sugatānugraheṇa sa: | tatkeśanakhaleśāṅkaṃ ratnastūpamakārayat ||14|| tatra saṃdarśanāyātaṃ bhagavānindramabravīt | milindro nāma rājāsmin deśe stūpaṃ kariṡyati ||15|| iti bhagavata: sthāne sthāne dayārdravilokana- dabhavadakhilo loka: śokapramohabhayojjhita: | abhinavakrtastūpotsaṅgakvaṇanmaṇikiṅkiṇī- kulakalakalakrīḍālolā babhūva ca medinā ||16|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ stūpāvadānaṃ nāma saptapañcāśattama: pallava: || @343 58. puṇyabalāvadānam | anindyā vandyāste sakalakuśalotpattivasudhāṃ sudhāṃ siddhāmantardadhati kila ye pūrṇakaruṇā: | prasannairāpannavyasanaśamanālokanarasai: krtārogyā: puṃsāṃ bhavaparibhavakṡobhabhiṡaja: ||1|| nagaryāṃ puṡkalāvatyāṃ sarigata: smitakāraṇam | surarājena bhagavān prṡṭha: punarabhāṡata ||2|| śrīmān puṇyabalo nāma purābhūtprthivīpati: | yasyāśītisahasrāṇi nagarīṇāṃ parigraha: ||3|| tasya puṇyavatī nāma rājadhānī vyarājata | sphaṭikāgārarucirā jyotsneva rajanīpate: ||4|| sa kadācinnavodyānayātrāyāṃ rathamāsthita: | dadarśa pathyavirahātpathi sīdantamāturam ||5|| sa taṃ drṡṭvā parimlānaṃ dīrgharogeṇa durgatam | vivyathe karuṇākrānta: krāntākhiladigantara: ||6|| saṃtaptaṃ paramālokya sadya: saṃkrāntidarpaṇā: | santa: saṃtāpamāyānti sūryakāntamayā iva ||7|| samastadvārarathyāsu sarveṡu nagareṡu sa: | rogiṇāṃ bhaktabhaiṡajyaśālāśayyādyakārayat ||8|| ādideśa tatastebhya: kuśalān paricārakān | prathamaṃ hi cikitsāṅgaṃ vyādhe: satparicāraka: ||9|| karuṇārdra: kṡama: kṡāntaścikitsakamate sthita: | snehādavicikitsaśca durlabha: paricāraka: ||10|| rājā tata: samāhūya niyatān paricārakān | avadatkriyatāṃ rogiparicaryā divāniśam ||11|| rājārhaśālāsu krtā varaśayyādikalpanā | rogiṇāṃ ratnasopānā: padminyaścāmalodakā: ||12|| bhiṡagbhaiṡajyasaṃpattirvihitā ca mahīyasī | adhunā yuṡmadāyattaṃ tatsvāsthyamiti me mati: ||13|| saṃtāpaṃ śamayatyatīva śiśirai: śītaṃ sukhenoṡmaṇā trṡṇāṃ śītajalairmuhurmitahitāhāropacārai: klamam | @344 svastho’sītyadhrtiṃ priyeṇa vacasā kelikrameṇāratiṃ loke’smin paricāraka: sthirabhiṡagdharma: parasminnrṇām ||14|| tasmādbhavadbhistaptānāṃ rogayogena sīdatām | kāryā muhurmuhurvākyairiyamāśvāsanasmrti: ||15|| vaidyo’navadya: sugata: prasādī dharmopadeśa: paramauṡadhaṃ ca | saṃsāradīrghajvaraśoṡitānāṃ parāyaṇaṃ śāntirasāyanaṃ tat ||16|| ityādiṡṭā nrpatinā te tena vasuvarṡiṇā | gatvā yathocitaṃ cakru: svāsthyāya kila rogiṇām ||17|| tata: kuśalavādena tena tadgatamānasān | vyādhimuktānnarapati: svayaṃ draṡṭuṃ viniryayau ||18|| śakrastvaparaśakrasya tasya puṇyasamujjvalam | rathaṃ vinirmame yuktaṃ ṡaḍdantai: pāṇḍurairdvipai: ||19|| sukhasparśānilālolahemaratnasaroruhā: | bhrṅgāṅganopagītāśca divyā: kamalinī: pathi ||20|| teṡu ratnasarojeṡu sthitā nrtyakalākulā: | dūrānnrpatimāyāntaṃ suranārya: siṡevire ||21|| tasya sattvasudhāsindho: sattvaṃ jñātuṃ marutpati: | krtvāndharūpamātmānamabhyetya tamabhāṡata ||22|| rājannayahīno’haṃ janmālokavivarjita: | sarvasattvaparitrāṇasaṃnaddhaṃ tvāmupāgata: ||23|| ete tava prabhāveṇa rogiṇa: svāsthyamāgatā: | tvatkīrtivādamukharāścaranti ruciratviṡa: ||24|| trātumarhasi māṃ deva du:khadīnāndhabāndhava | dakṡiṇaṃ nayanaṃ mahyaṃ dīyatāṃ yadi śakyate ||25|| ityuktastena nrpati: prasannavadadadyuti: | saṃtāraṇāya jagatāṃ samyaksaṃbodhisiddhaye ||26|| praṇidhānaṃ samādhāya śasterṇotpāṭya locanam | dadau dhairyanidhistasmai puṡpairāpūrita: surai: ||27|| @345 tasyātyadbhutadānena vismayādiva sācalā | vicacālākhilā prthvī vilolārṇavamekhalā ||28|| jātālokaṃ tamālokya netreṇaikena bhūpati: | atidānarasaprītyā dvitīyaṃ dātumudyayau ||29|| tata: surapatistasya samāsthāya nijaṃ vapu: | svasthaṃ vidhāya nayanaṃ praśaśaṃsātisattvatām ||30|| dānakṡaṇe svāvayave’pi yasya na jāyate snehalava: kadācit | kā nāma tasyorjitasattvasindhī rdhanābhidhāne rajasi svabuddhi: ||31|| sa bhūpati: puṇyabalo’hameva tadābhavaṃ dānaramāptabodhi: | āścaryavrttasmaraṇena tasya jātasmitastanmayatāmavāpta: ||32|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ puṇyabalāvadhānaṃ nāmāṡṭapañcāśattama: pallava: || @346 59. kuṇālāvadānam | eka: sa eva sukrtocitacakravartī suvyaktakīrtitilakā guṇaratnabhūṡā | amlānadānakusumā krtasatyacarcā yasyāvabhāti śuciśīladukūlinī śrī: ||1|| purottame pāṭaliputranāmni mahīyuvatyāstilakāyamāne | yaśonidhi: sauryakulāvataṃsa: śrīmānaśoka: kṡitipo babhūva ||2|| pūrvaṃ sa kāmopapadena kāmī caṇḍopacāreṇa tataśca tīkṡṇa: | dharmapradānena jagāma paścā- dvivekapāke vayasi prasiddhim ||3|| prasannapuṇyopavanasthalīnā- mudbhinnaśobhābharaṇāyamāne | tasminnaśoke kuśalaprarohai- raśokatāmeva babhāra loka: ||4|| mūrdhni sthitānta:purasundarīṇāṃ padmāvatī tasya sukhāya devī | sattvotsavaṃ putramasūta puṇyai- styāgānugā śrīriva sādhuvādam ||5|| narendrasūnu: kanakāvadāta: śrīpadminīpadmapalāśanetra: | himādrihaṃsasya kuṇālanāmna- stulyekṡaṇo’bhūtsa kuṇālanāmā ||6|| vidyāvadhūnāṃ vimalātmadarśa- ścaitrotsava: sarvakalālatānām | sa sarvalokābhimato babhūva candrodaya: kīrtikumudvatīnām ||7|| @347 tārādhipotsaṅgamrgopamasya tasyāyataṃ netrasarojayugmam | savibhramaṃ bhrūbhramarābhirāmaṃ paśyannarendra: prayayau na trptim ||8|| nānāguṇālaṃkaraṇāya tasmai kandarpamuktālatikāyamānā: | samastadigdvīpadharādhināthā dhanyābhimānena vapu: svakanyā: ||9|| tasyāyatākṡī dayitā babhūva candrānanā kāñcanamālikākhyā | janānurāgodbhavabhavyamūrte- rjanmāntarasyeva rati: smarasya ||10|| tata: kadācitpiturantikasthaṃ taṃ vīkṡya saṃghasthavira: kumāram | sa tena rājña: suyaśovihāre viviktadeśaṃ śanakairnināya ||11|| sa tasya kālena vināśamakṡṇo- rjñātvā manīṡī ṡaḍabhijñacarya: | āgāmidu:khoddharaṇāya yogī kāruṇyayogī tamuvāca vrddha: ||12|| idaṃ tavāpātanimittabhūtaṃ paśyāmi cittaṃ vibhavābhibhūtam | vaya: sahāyaṃ kusumāyudhasya vapuśca līlādalitendudarpam ||13|| jātyaiva cakṡuścapalaṃ kimanya- dasminnanāsthaiva sukhopapatti: | etena krṡṭā: svapathapranaṡṭā: sprhābhidhāne kuhare patanti ||14|| idaṃ hi nīlotpalapallavābhaṃ vilocanaṃ nāma nrṇāṃ viśālam | rāgoragacchidrasamudrameva yenendriyāṇyāśu parisravanti ||15|| @348 dhanyāsta evāsamasattvadhīrā: śīlaprabhāvānna bhavanti yeṡām | lāvaṇyapānena viśeṡatrṡṇā- vighūrṇamānāni vilocanāni ||16|| ityādi tasya praśamopapanna- mākarṇya vākyaṃ naranāthasūnu: | tatheti krtvā manasi prapanne krtapraṇāma: svapadaṃ jagāma ||17|| athāyayau bhrṅgagaṇopagīta: sindūrapūrāyikiṃśukaśir#: | manasvinīmānavadhānubandhī madhu: śaratsaurabhamattanāga: ||18|| udyānavallīnavapallavānāṃ viyoginītāpavipallavānām | babhūva vrddhi: sahasā sahaiva pratyagrarāgodgamadu:sahaiva ||19|| vāteritaiścampakapatralekhai: maitrīṃ samāsūtrayata: smareṇa | sa paprathe dikṡu dhrtipramāthī caitrasya jaitra: prathamābhiyoga: ||20|| lasatsu puṡpeṡvapi teṡu teṡu babhūva bhūmnā madhubāndhavasya | bhrṅgasvanairgītayaśa:prakāra: krtopakāra: sahakāra eva ||21|| tasmin vasantotsavavibhrame’pi vicintayantaṃ sthaviropadeśam | narendrasūnuṃ vijane dadarśa taṃ tiṡyarakṡā kṡitipālapatnī ||22|| aklībacandradyutimāyatākṡaṃ pīnāṃsamājānuvilambabāhum | abhyetya taṃ sneharasārdracittā yavīyasī sā jananī jagāda ||23|| @349 kumārapuṡpeṡu navāvatārā saṃsārasārastava locanaśrī: | dhrtiṃ haratyeva na kasya loke viśeṡata: peśala eṡa veśa: ||24|| uktveti taṃ sā sahasā bhujābhyā- mutsrjya lajjāṃ drḍhamāliliṅga | prakampasiñjāmukharairasaktaṃ nivāryamāṇābharaṇairiva svai: ||25|| parāpyasau me jananī nijeva vātsalyamāviṡkurute savaiva | dhyātveti ni:śaṅkamati: sa tasyā: pādapraṇāmānataśekharo’bhūt ||26|| madoddhatānāṃ ghanamohakāle prakṡobhitānāṃ makarāṅkapātai: | taraṅgiṇīnāmiva nāṅganānāṃ śvabhrāvapāte’sti manāṅ nirodha: ||27|| sā taṃ babhāṡe madanābhibhūtā pragalbhasaṃrambhaviśrṅgalena | pāpāvapāte śucinā kalaṅka- bhītyeva śīlena vimucyamānā ||28|| priyo’si me tulyavayā: kumāra mātu: sapatnī tava nāsmi mātā | idaṃ tvadāliṅganasaṅgayogyā saubhāgyabhogyaṃ bhañjatā tanurme ||29|| nirlajjataiṡā paramarthanīyā yadarthayante svayameva nārya: | prasīda kiṃ vā kriyate tvadaṅga saṅgaściraṃ me hrdaye prasanna: ||30|| stanasthalaṃ hāralatābhirāmaṃ nitambabimbaṃ raśanāsanātham | strīṇāṃ nakhollekhadaridrameti nonnidraśobhāsubhagābhimānam ||31|| @350 navābhilāṡātiśayonmukhāni cittāni vātūlakutūhalāni | strīṇāṃ svabhāvena bhavanti loke lāvaṇyalubdhāni ca locanāni ||32|| uktveti sā kampataraṅgitāṅgī śvāsābhibhūtādharapallavaśrī: | svedāmbunaśyattilakādhikāraṃ smaropadiṡṭaṃ prakaṭaṃ babhāra ||33|| vāṇīṃ viruddhāṃ sa niśamya tasyā- stāṃ taptasūcīmiva dīrṇakarṇām | nirīkṡamāṇa: kṡitimakṡilagnaṃ mumoca tatpāpamivāvanamra: ||34|| tasyā: śaśāṅkopamānanaṃ tat samunmiṡatpāpamalaṃ kumāra: | draṡṭuṃ na sehe sahasā viṡāda- lajjānimīladvadanāravinda: ||35|| analpapāpaśravaṇaprakampā- dvilolaratnojjvalakuṇḍalottham | tasya kṡaṇaṃ karṇayugaṃ viśuddhyai prabhāvanaṃ vahnimivāviveśa ||36|| sa pāṇinā śrotrayugaṃ pidhāya sasarja vāca daśanāṃśuśubhrām | prakṡālayaṃstāṃ kṡaṇamaṅgasaṅgāṃ gaṅgāmivāliṅganadoṡaśāntyai ||37|| mātarna yuktaṃ tava vaktumetat sadvartmanā gaccha niyaccha vācam | sadya: parityāgadaśāvilolaṃ śīlaṃ samāśvāsaya śīryamāṇam ||38|| darpa: pramāda: paravittavāñchā pāpānubandhī viṡayābhilāṡa: | etāni jantorvinipātakāle dvārāṇyapāyasya nirargalāni ||39|| @351 dhanena kiṃ dānaparāṅmukhāṇāṃ śrutena kiṃ dveṡavaśīkrtānām | rūpeṇa kiṃ sadguṇavarjitānāṃ kulena kiṃ śīlavināśakānām ||40|| mātaścañcalatāṃ vimuñca ruciraṃ rakṡākṡayenduṃ yaśa: śīlaṃ pālaya paśya vaṃśamamalaṃ pāpe matiṃ mā krthā: | sphūrjannārakavahnipākavikalapretapralāpotkaṭā: pāpānāṃ paralokavartmani kila kleśākulā bhūmaya: ||41|| śrutveti vākyaṃ kṡitipātmajasya rāgagrahaṃ sā na mumoca tīvram | mohāndhakūpasya janasya nānta- rdharmopadeśārkakarā viśanti ||42|| corīva sā manmathapārthivena pramāthinā pravyathitā prasahya | śvāsaprayāsaskhalitābhidhāna- masaṃgatārthaṃ pralalāpa tattat ||43|| svasthopadeśa: kriyate tvayāyaṃ smarārditāhaṃ na śrṇomi kiṃcit | nāyāti vāgbhi: praśamaṃ viśāla- jvālākalāpa: prabala: smarāgni: ||44|| deśe skhalannirjharaśītale’pi bhavanti taptāni marusthalāni | rāgāturāṇāmudaye’pi bhāno- rghorāndhakārāṇi digantarāṇi ||45|| nāstyeva taptāmabalāṃ dayālo: saṃrakṡataste yadi ko’pi dharma: | tatsādhubhirdarśitagauravasya tasyāpyabhāve kathamastyadharma: ||46|| ye śītalā: svasthadhiya: sukhāya teṡāṃ pramāṇaṃ sthira eṡa dharma: | saṃtāpitānāṃ vyasanāturāṇāṃ niṡiddhakāryeṡvapi ko vicāra: ||47|| @352 mayaiva pāpaṃ prathamaṃ grhītaṃ dharmo’sti te matparirakṡaṇena | sparśena nirvāpaya saṃtatāṃ me saṃtāpajārti śaśiśītalena ||48|| saṃtāpaṃ harato vidho: kṡapayatastīvraṃ tamo bhāsvata: śītakleśamaharniśaṃ śamayata: pāpaṃ kimagne: phalam | brūhi jñātasamastaśāstra yadi vā satyaṃ tvameva sphuṭaṃ drṡṭa: kiṃ vyasanārtarakṡaṇasama: satkarmadharma: kvacit ||49|| rahasyabhedo’tra na kaścidasti janojjhita: saṃvrta eṡa deśa: | svecchāpravrttapraṇayopanamrā: prauḍhāṅganā bhāgyavatāṃ bhavanti ||50|| kliṡṭādharaṃ klāntakapolapatraṃ srastālakaṃ svedalavādrairāgam | nitambinīnāṃ ratitoṡitānāṃ paśyanti dhanyā vadanāravindam ||51|| viśanti kecitkaravālavallī- vilolajihvaṃ raṇakālavaktram | yoṡitkrte krodhananakracakra- karālamanye makarākaraugham ||52|| tīvraiścirakleśaviśeṡaśoṡai- rartheṡu puṃsāṃ parama: prayatna: | dharmārtha evāthaṃ parigraho’yaṃ dharmasya kāma phalamagryamāhu: ||53|| iti bruvāṇāṃ bahubhi: parkārai- stāmabravīdākulitāṃ kumāra: | mātastrivargasya phalaṃ samūlaṃ dharma: pradhānaṃ kuśalasya nābhi: ||54|| na nirjane pāpamupaiti gupti- mantarhita: svargigaṇo’tra sākṡī | chāyā prayātā hi sahāyabhāvaṃ jāyeva jānāti janasya sarvam ||55|| @353 raha: krtaṃ karma phalatyavaśyaṃ na karmaṇāmasti phalapraṇāśa: | viṡaṃ nipītaṃ vijanāndhakāre prāṇeṡu kiṃ na praharatyasahyam ||56|| jātyā striya: pāpanimittabhūtā- statrāpi ghora: parade#rasaṅga: | māteti mohātkalahe'bhiyuktāṃ nānte’pi jantu: sprśati svakāntām ||57|| ityarthanābhaṅgaparāṅmukhī sā tiraskrtā tena nitāntataptā | harāmyavaśyaṃ tava netradarpa- muktveti pāpā svapadaṃ jagāma ||58|| tata: purīṃ takṡaśilābhidhānāṃ mahīpate: kuñjarakarṇanāmna: | senāraja:puñjavinirjitārkaṃ jetuṃ kumāraṃ visasarja rājā ||59|| sat āṃ purīṃ prāpya gajāndhakāra- grastākhilāśa: parivārya tasthau | kṡubdhābdhidhīrairbhaṭakuñjarāṇāṃ dvidheva kurvan bhuvanaṃ ninādai: ||60|| tata: prasādya praṇipatya mūrdhnā nrpātmajaṃ takṡaśilādhinātha: | gajāśvaratnairabhipūjya dhīmān svarājadhānīṃ svayamānināya ||61|| priyopacārairabhipūjyamāna- stenādarāttatra sa rājaputra: | dineṡu tasthau dhanayauvanārdra- samullasanmeghamalīmaseṡu ||62|| atrāntare putramukhāravinda- saṃdarśanotkaṇṭhitamānasasya | cintānubandhādiva bhūmibhartu- rvyādhirbabhūvodarabaddhamūtra: ||63|| @354 vaidyervrto’nta:puradhāmni nānā- bhaiṡajyacintāvihitāvadhānai: | asādhyarogāvagamābhiyoga- saṃdehasaṃdarśitakhedavaktrai: ||64|| udvegabhītyeva niṡadyamāna- kāñcīkalāpena vadhūgaṇena | citrārpitākāratulāśritena niṡpandanetreṇa vilokyamāna: ||65|| āsannakāntākaramandamanda- vispandinā cāmarapallavena | ucchvāsabhājā paripāṇḍureṇa śokākuleneva sa vījyamāna: ||66|| śītāmbubhrṅgāraniviṡṭadrṡṭi: kaṡāyapāne vihitāvamāna: | nidrāniṡedhapratipannakopa: pathyopadeśapraviśadviṡāda: ||67|| nindyāmayodvegajugupsamāna: kāye’pi sa dveṡadaśāmavāpta: | patnīstanotsaṅganiṡaṇṇamūrdhnā kṡāmasvara: kṡmāpatirācacakṡe ||68|| vaidyai: kimadyāpi nivrttavidyai- rvyathānimittai: kimatathyapathyai: | aśarmakarmopanipīḍitānāṃ dharmopadeśapraṇayaścikitsā ||69|| kāya: prayāto’yamapāyabhūmiṃ śalyāyate bhogagaṇo’pyabhogya: | andhasya lāvaṇyavatīva kāntā bhogojjhitā śrīrghana eva śāpa: ||70|| atyantamandāgnirapi prasakta- pradīptaśokānaladahyamāna: | pravrddhatrṡṇo’pyanapetajāḍya: sukhī gatāsurna tu dīrgharogī ||71|| @355 pracchannamanta:parivartipāpaṃ nīcāvamāna: kalahānubandhī | vyādhi: sthirārambhajugupsitaśca dīptāgnitāpena śamaṃ prayāti ||72|| kukarmaṇāmeṡa vicitrarūpa- viparyayāyāsamayo vilāsa: | dāridryakaṡṭaṃ yadarogabhājāṃ lakṡmīvatāṃ yacca sadaiva roga: ||73|| vandhyaṃ janma śarīriṇāṃ virahitaṃ buddhyā vicārecchayā dhigbuddhirna krta: prasādhanavidhiryasyā: śrutenojjvala: | kiṃ tena śrutavistareṇa na gato nirdainyatāṃ ya: śriyā kiṃ śrīvibhramajrmbhitena nitarāmārogyabhogyaṃ na yat ||74|| ānīyatāṃ me tvarayā kumāra: prajāpriyastakṡaśilāniyukta: | paśyāmi tasmin vimale suvrtte saṃkrāntamadyaiva krtaṃ svarājyam ||75|| samarpitodagrasitātapatraṃ nibaddhamauliṃ praṇayānmayaiva | paśyantu taṃ puṇyarasāyanena māmeva paurāstaruṇatvamāptam ||76|| ityuktamākarṇya nareśvareṇa taṃ tiṡyarakṡā nijagāda jāyā | tulyapravrttairbhayaśokadainya- mātsaryamohai: paripūryamāṇā ||77|| ahaṃ mahīpāla nirāmayaṃ tvāṃ karomi te paśya viśeṡayuktim | yāntu svaśikṡārthakadarthitārthā janakṡayāvadyajuṡa: kuvaidyā: ||78|| mithovivādai: śrutagarvavādai- stajjāpavādairabudhānuvādai: | nirvidyavaidyā: kṡapayanti nityaṃ kṡayodyatā vāsaramāturaṃ ca ||79|| @356 tyājyaṃ na rājyaṃ svasute’pi rājan sprhāṃ parasthaṃ vidadhāti sarvam | tyaktā ca lakṡmī: kurute kṡaṇena vipatsahasrajvalanānutāpam ||80|| sadya: sutāropitaśekharāṇāṃ tatkālamīlatprabhugauravāṇām | rājñāmanamrairavadhīritāni trṇībhavantyeva hi śāsanāni ||81|| iti kṡitīśasya dhrtiṃ vidhāya nirgatya tasmādbhavanāntarātsā | anviṡya tattulyagadābhibhūta- mābhīramekāntamathānināya ||82|| krūrāśayā krūradhiyaiva dāsyā hatvā tamutpāṭitanābhikoṡam | tasyāntralagnaṃ paruṡaṃ dadarśa ghrṇāvihīnā vikrtaṃ krmiṃ sā ||83|| ūrdhvaṃ pracāreṇa javādadhaśca sakrtsrjantaṃ tamavekṡya hanta | sā pippalīhiṅguvihaṅgayuktaṃ cikṡepa tasmai parivādivargam ||84|| taistai: sa kīṭa: saviṡaiśca kaiścit kṡārairasahyairna mumoca jīvam | palāṇḍunā khaṇḍitakaṇḍalena saṃsprṡṭamātra: pralayaṃ jagāma ||85|| upāyamāsādya paraprahrṡṭā gatā tata: sā nrpate: samīpam | palāṇḍunā channatarārpitena kṡaṇena taṃ svasthatanuṃ cakāra ||86|| viṡasya yatrāsti na jātu śakti- ryatrāśu śastrāṇyapi kuṇṭhitāni | yatrālasotsāhahato hutāśa- statrāpyabhagnapraṇayā yuvatya: ||87|| @357 tata: krtajña: kṡitivallabho’syai premānubandhapratibaddhabuddhi: | varaṃ dadau jīvitalābhaharṡāt tayārthitaṃ sapta dināni rājyam ||88|| saṃprāptarājyā svavaśaiva sarvaṃ kartuṃ pravrttā kṡitipālakāryam | sā prāhiṇottakṡaśileśvarāya lekhaṃ samudraṃ saha cāruratnai: ||89|| lekhaṃ tatastaṃ nrpaśāsanāṅka- mādāya mānyaṃ vinayāvanamra: | svayaṃ vibhaktākṡaralakṡitārtha- mavācayattakṡaśilādhinātha: ||90|| svasti śrīpāṭaliputrādasamasamarasāhasasamāsāditasamastasindhusīmāsamucchalada- viralavimalayaśa:kalāpakalitadhavaladukūlavasudhāvadhūdattabhogasaubhāgyagarvakharvīkrtavipularipu- pratāpa: śāpa ivārātiramaṇīvilāsānāṃ praṇatipratibimbitānantasāmantavaktraśatapatraika- pātrīkrtavimalamaṇipādapīṭha: suhrtkulakamalavikāsavāsareśvara: sphītasauryamauryamahāvaṃśa- vanapañcānana: śrīmadaśokadevastakṡaśilādhipaṃ śrīkuñjarakarṇaṃ saṃbodhayati | yathā-eṡa me nirapatrapa: kucaritamaitrīparisrastacāritra: putramukhaśatrurapavitra: śāstravidveṡī pitrkalatrā- bhilāṡaviṡapātrīkrtanetraśatapatra: pāpānurūparūpayauvanotsāhasāhasa: samutpāṭitalocana- maṇirnirvasano nirvāsyatāṃ jananījanabhujaṅga ityasmadabhyarthanāpraṇaya: || lekhārthamityugrataraṃ vicārya nivāryamāṇa: krpayā krpālu: | prītyā kumārasya nrpasya bhītyā dolāyamāno nrpatirbabhūva ||91|| tatra sthitastaṃ kṡitimīkṡamāṇaṃ nirīkṡya bāṡpākulitaṃ kumāra: | kimetadityāgatasaṃśayārti: svayaṃ samādāya dadarśa lekham ||92|| ājñāṃ gurordu:sahadurgrahāṃ tāṃ niścitya mithyotthitatīvramanyo: | tasminnasahyavyasanodaye’pi so’cintayanniścaladhairyavrtti: ||93|| @358 icchā pitustāvadiyaṃ na laṅghyā rakṡyaśca tatkopabhayānnrpo’yam | mithyāparādhātkupito’pi rājā prasādamāyāti na śuddhavādai: ||94|| netre parityajya pitu: karomi kopāgnitāpapraśamaṃ sukhāya | asyāpi tacchāsanabhaṅgajanmā mahīpatermā vyasanodayo bhūt ||95|| vinaśvare kledamaye śarīre cakṡurjalastokavikārarūpam | kā nāma tasmin kṡaṇikaprakāśe trṇapradīpapratime guṇāsthā ||96|| loke yadālokanalābhalobhāt saṃrakṡyate cakṡuriti prayatnāt rūpaṃ tadetattaralendrajāla- svapnāvalīmitramabhitticitram ||97|| ciraṃ vicāryeti narendrasūnu- stasminnanicchāvimukhe’pi rājñI | nivāryamāṇo’pi janai: sabāṡpai- rakārayattatra vighātamakṡṇo: ||98|| hemaprada: krūratareṇa puṃsā sa vittalubdhena samuddhrtākṡa: | durvāramātaṅgahrtābjapuñja- padmākarākāratulāmavāpa ||99|| jayodyame tatra sahopayātā premocitā kāñcanamālikāsya | taṃ deśamamyetya vinaṡṭanetraṃ drṡṭvaiva taṃ mohahatā papāta ||100|| avāptasaṃjñāṃ vipulapralāpāṃ tāṃ netralāvaṇyavilāsalubdhām | @359 anityatācintanadrṡṭasatya: srota:phalāptyā sa jagāda dhīra: ||101|| mugdhe dhrtiṃ saṃśraya viklavatvā- nmā mohadainyodayakātarā bhū: | avaśyabhogyāni bhavanti bhīru svakarmaṇāmeva phalāni janto: ||102|| andho’dhunāhaṃ vijanaṃ vrajāmi kleśāsahā tvaṃ śraya bandhugeham | kāryo na śoka: subhagopabhoga- viyogasāro hi bhavasvabhāva: ||103|| iti bruvāṇaṃ tamuvāca jāyā viyogabhītā parikampitāṅgī | līnāñjanāsrai: kucayorlikhantī du:khasya vikrītamiva svacittam ||104|| tyajāmi na tvāmahamāryaputra naitatkulārhaṃ vratamaṅganānām | yadāpadi svaṃ patimanyarūpaṃ vibhūṡaṇaṃ śīlamiva tyajanti ||105|| satīvrataṃ cittavatāṃ priyāya yatnena veśyā api darśayanti | pati: satīnāmadhikaṃ priyastu vipadgato’rthīva mahājanānām ||106|| yaṡṭi: prakrṡṭā nayanāndhakāre chāyā vipattāpapariśrameṡu | padacyutānāṃ viṡameṡu puṃsāṃ nāstyeva jāyāsadrśa: sahāya: ||107|| ityarthita: pādayuge nipatya patnyā prayatnādatha rājaputra: | sahaiva jīrṇāṃśukamātraśeṡa- stayā ca dhrtyā ca śanairjagāma ||108|| vīṇāpravīṇa: sa sugītagīta: pūrvaṃ tadā vartmasu vrttimāpa | @360 vipatsu paṇyaṃ vibhave vilāsa: kalāsamaṃ nāsti dhanaṃ narāṇām ||109|| mattālimālākvaṇitopamena vīṇāsvanena śravaṇāmrtena | sikta: sa bhikṡāpraṇayī praviśya geheṡvagāyaddayitāsahāya: ||110|| gurujanakopasamudgamarāhunigīrṇaprabhāvasūryāṇām | vitathaparivādaviklavakrṡṇadinakṡapitacaritacandrāṇām ||111|| guṇigaṇadūṡaṇanipatitaguṇavararatnaprabhādaridrāṇām | bahutaraduṡkrtapariṇatipavanāhativigalitanetradīpānām ||112|| bhavavipulajaladavidyuttaralataraśrīprāśarahitānām | puṇyai: prasarati punarapi dharmasmaraṇanavāloka: ||113|| kālaṃ kalāvānativāhya gāyan paiṇḍinyavrtti: sa vivekacakṡu: | yayau priyāṃ yaṡṭimivāvalambya pitu: puraṃ pāṭaliputrameva ||114|| taṃ dīrghadu:khādhvadaridradehaṃ śītātapāpītamukhābjavarṇam | kāntāsakhaṃ vīkṡya jana: kumāraṃ śāpakṡataṃ manmathameva mene ||115|| śanai: sa rājopavanāvalīnāṃ samīpamāpta: kṡaṇaviśramārthī | udyānapālai: paruṡapralāpai- ramaṅgalatvātpratiṡidhyamāna: ||116|| ni:saṃśraya: saṃśrayamīhamāna: sa hastiśālāṃ nrpaterviveśa | vīṇāvinodādarakautukena dattāvakāśa: paripālakena ||117|| tatrāndhamālokya nibaddhasaṃjña- staṃ kuñjarendra: parivrttavaktra: | tatsvāgatāyeva ghanaṃ jagarja krīḍāśikhaṇḍivrajadattanrtya: ||118|| @361 taṃ niścalaṃ kuñjaragarjitena ni:saṃbhramaṃ hastipakā vilokya | aho nu sattvodadhiraprakampya: sukṡatriya: ko’pyayamityavocan ||119|| gajonmukhī kāñcanamālikāpi ni:śvasya dīrghaṃ sahasoditāsrā | ūce smrtaśrīvibhavābhimānā saṃvāhayantī caraṇau priyasya ||120|| nrtyanti te tava pura: śikhino dhanāśā- lolā: paraṃ karipativrajagarjitena | kaumārabarhikulasaṃbhava eṡa barhī garjatkṡaṇe gaṇapaterapi nirvikāra: ||121|| tata: sarāgā capalābhipatya doṡonmukhī dveṡavatīva saṃdhyā | hrtvā raviṃ locanajīvabhūtaṃ vibaddhamāndhyaṃ vidadhe janasya ||122|| lakṡmīviyogaglapitaṃ vilokya padmākaraṃ saṃkucitānanābjam | śokābhibhūtā bhavitavyatāyā jagau svabhāvaṃ bhramarāvalīva ||123|| viśvaprakāśaikamaṇipradīpe yāte ravau dīpasahasralakṡai: | nābhūddinālokalavānukāra: sarvātiriktaṃ mahatāṃ hi teja: ||124|| sā rājadhānī maṇihemaharmyā parkāśamānā timire rarāja | bhaktyeva bharturvihitopakārā krcchre ca śīlābharaṇā satīva ||125|| labdhādhikārā timirodgati: sā krtvā nirālokamaśeṡalokam | indūdayārambhabhayābhibhūtā nilīyamāneva śanairbabhūva ||126|| @362 athāyayau śyāmalalakṡmalekhā- saṃdeśalīlālipisaṃniveśa: | kumudvatīharṡasuhrtsitāṃśu: padmākaraśrīparihāralekha: ||127|| apūrayatkāntisitāṃśukena śuci: sudhāṃśuryaśaseva viśvam | dugdhatviṡā mugdhamrṇālavallī- navāṅkurākāramayūkhalekha: ||128|| tata: kṡapāyāṃ ślathayauvanāyāṃ śanai: śaśāṅke divi lambamāne | klaibyakṡayānnāgabhrto vinidrā nidrāyamānaṃ jagadu: kumāram ||129|| uttiṡṭha gāndharvika kiṃ na vīṇā- maṅkaṃ samāropya kalaṃ kvaṇantīm | kāntāmivaitāṃ nakhaghātalolāṃ gītiṃ navīnāṃ vitanoṡi kāṃcit ||130|| iti pralāpai: śramanidrayārta: sa tairmadoddhairanubadhyamāna: | ādāya vīṇāṃ vimalāṃ muhūrta- macintayannīcavaca:pratapta: ||131|| jīvatyaho vyāghragaṇairniṡaktai- rāghrātaraktairaghrṇairgrhīta: | klībairadhikṡepakaṭupralāpai- rābaddhapeṭairna tu rājaceṭai: ||132|| nihanti mānaṃ vidadhāti lajjāṃ chinatti śarmāṇi tanoti tāpam | asahyanirvedavipadvidhāyī na nīcasevāsadrśo’sti śoka: ||133|| muhurvicintyeti sa nīcavākyaṃ līnāvamānavyasanāgnitapta: | ni:śvasya kālakṡapaṇābhikāṅkṡī śanairagāyatkalayan vipañcīm ||134|| @363 mānonmāthai: prathitavibhavabhraṃśahelopahāsai- rnirmaryādairucitacaritotpāṭanai: sāpavādai: | marmasparśavyasanaviṡamakleśaśalyāyamānai- rhā saṃsāra: khalakalanayā narmalīlā: karoti ||135|| vicaladanilodvelladvallīdalāñcalacañcala: sthirataramahāmohaṃ puṃsāṃ karoti bhavabhrama: | adhikataralāstatrāpyetā jalāvilasaṃmila- jjanaghanavanaprodyadvidyudvilāsarasā: śriya: ||136|| vibhavaviralakleśaklānta: sukhāntamahāvaṭe nayanavikala: paṅgurmūkaścyuto’pi virājate | sakalavipadāṃ rakṡāratnaṃ parkāśasudhāmayaṃ yadi na vimalaṃ śīlaṃ puṃsāṃ manāgapi khaṇḍitam ||137|| yaṡṭyā vedmi jalaṃ sthalaṃ saśakalaṃ sparśena gandhena vā buddhyā sarvamavaimi durgamapathaṃ śrutvā vrajāmyanyata: | ni:śvāsāntarasaktaghoranarakakleśaṃ na jānātyasā- vandheneti viḍambyate bahutaraṃ mohāndhamugdho jana: ||138|| ityātmavrttānukrtipravrttaṃ gāyatyudāraṃ sa rasena tasmin | harmyaprasupta: sahasā prabuddha: kṡapāvasāne kṡitipa: pradadhyau ||139|| sadaiva du:svapnanirīkṡaṇena śaṅkākalaṅkairbhrśamākulo’ham | adyāpi me takṡaśilānivāsī na kiṃ kumāra: prahiṇiti lekham ||140|| kiṃ vismrto nityamavismrtasya tasyāhamāsannasukhonmukhasya | cirapravāsena janasya nūnaṃ snehānubandhā: śithilībhavanti ||141|| śrṇomi cemaṃ gamakānubandhaṃ mūrcchadvipañcyā madhurasvarāṅkam | tattulyameva śravaṇānukūlaṃ gandharvalokādiva gītaśabdam ||142|| @364 tasyaiva tāvanmrdugītametad- gūḍha: sa kasmātkimidaṃ na jāne | kṡaṇaṃ vicintyeti visrjya rājā mahattaraṃ putramathānināya ||143|| dūrāttamāyāntamudastanetra- saroruhaṃ śrīrahitaṃ vilokya | putraṃ parijñāya vadhūsahāyaṃ mahīpatirmohahata: papāta ||144|| sa labdhasaṃjña: śanakairjalena himacchaṭāśīkaradantureṇa | samīpamāptaṃ nrpati: kumāra- mutsaṅgamāropya ciraṃ śuśoca ||145|| hā putra netrotsava jīvaloke kasmādimāṃ du:khadaśāṃ śrito’si | vilobhanaṃ tatsurasundarīṇāṃ kva locanāmbhojayugaṃ gataṃ te ||146|| gāmbhīryabhūme guṇaratnakoṡa sarasvatīvallabha sattvarāśe | tvatta: kva sā vibhramabhū: prayātā himāhatāmbhojavanādiva śrī: ||147|| rūpaṃ kva tatkvedamasahyamāndhyaṃ kva sā vibhūti: kva ca durdaśeyam | na dīryate me hrdayaṃ na jāne kenāsya datta: kuliśopadeśa: ||148|| kvāsau janastvadvibhavānusārī kulānurūpā tava niścalayam | ekaiva patnī parivāraśeṡa: krcchre’pi sādhoriva dhairyavrtti: ||149|| ityaśrusaṃvegaviśīrṇavarṇaṃ pralāpinastasya vaco niśamya | natvā kumārastamuvāca dhīra- stūrṇaṃ tadaṅkādavatīrya bhūmim ||150|| @365 vimuñca prthvīpuruhūta śokaṃ śucābhibhūtā na bhavanti dhīrā: | kṡayāya jāgarti natonnatānā- meṡa svabhāvo bhavitavyatāyā: ||151|| aiśvaryamāścaryasukhāvataṃsaṃ lāvaṇyalakṡmītilakaṃ vapuśca | kṡaṇena yātyeva krtāntanarma karmorminirmāṇahrtaṃ narāṇām ||152|| bhavedabhāvānubhave bhave’smin satyasvabhāvo yadi bhāvavarga: | dhruvaṃ na kuryurmunayastadaite saṃtyaktabhogā vijane nivāsam ||153|| iti bruvāṇa: sa vipannimittaṃ prṡṭa:puna: śokamayena rājñā | nyavedayallekhanibaddhamasmai nijaṃ śanairnetravināśavrttam ||154|| śrutvaiva tattovranrśaṃsavrttaṃ nivrttavrtteṡvapi na pravrttam | kuṭhāradhārāparibhūtamūla: papāta śākhīva dharāvamūla: ||155|| sa labdhasaṃjña: kuṭilaṃ vicintya taṃ tiṡyarakṡācaritaprayogam | samudyayau strīvadhapātake’pi dharmādareṇaiva vinigrahe’syā: ||156|| krauryaprakāre vipulāpakāre tasmin pratīkārasamudyataṃ tam | avārayaddu:sahadu:khayogaṃ svakarmapākena vadan kumāra: ||157|| tamabravīdbhūmipatirvyathārta: śokena kopena ca dahyamāna: | mohātkimetāṃ niśitāmanāryāṃ krauryaprasaktāṃ parirakṡasi tvam ||158|| @366 dveṡodyate snehanibandhane vā tulyaṃ mano yasya sa kiṃ manuṡya: | yasyāpakāre’sti na roṡaleśa: tasyopakāre’pi kathaṃ prasādaṃ: ||159|| iti śvasantaṃ pralapantamārtaṃ dhīra: kumāra: pitaraṃ jagāda | rājanna me du:khalavo’sti kaścit tīvrāpakāre’pi na manyutāpa: ||160|| mana: prasannaṃ yadi me jananyāṃ yenoddhrte ca svakareṇa netre | tattena satyena mamāstu tāva- nnetradvayaṃ prāktanameva sadya: ||161|| ityuktamātre nrpanandanasya prādurbabhūvākṡisarojayugmam | satyavratapratyayakāri loke vilobhanaṃ tatkṡaṇameva lakṡmyā: ||162|| nrpa: sukhotsāhakaraṃ prajānāṃ virājamānaṃ nayanadvayena | taṃ yauvarājye vimukhaṃ viditvā tamātmajaṃ tatpratimaṃ nyayuṅkta ||163|| ghorāpacāre sadrśaṃ vidhāya patnyā: pratīkāramatha kṡitīśa: krodhānalaṃ takṡaśilādhipe’pi tanmarṡaṇāddu:sahamutsasarja ||164|| tatkautukādbhikṡugaṇena prṡṭa: provāca saṃghasthavira: sa vidvān | janmāntare lubdhaka eṡa kāśī- pure babhūva kṡitipālaputra: ||165|| guhāpraviṡṭaṃ himavattaṭānte labdhvā mrgāṇāṃ śatapañcakaṃ sa: | andhaṃ vidhāyākṡivipāṭanena yathopayuktaṃ nyavadhītkrameṇa ||166|| @367 athānyajanmanyapi bālako’sau mugdhābhidha: śreṡṭhisuta: pramohāt | cakāra caityapratimājinasya śastreṇa nirlocanamānanābjam ||167|| saṃjātasaṃjñaśca navendranīla- mayaṃ vyadhādakṡiyugaṃ sa tasya | tato'nyajanmanyapi śīrṇacaitya- saṃskārapūjāṃ sa punaścakāra ||168|| netrāpahāreṇa vane mrgāṇāṃ bālye ca caityapratimākṡilopāt | avāptavāneṡa vināśamakṡṇo- rjanmāntareṡvadya ca rājaputra: ||169|| sa ratnanetrāṃ ca pratimāṃ ca krtvā drṡṭiṃ vinaṡṭāṃ punarāsasāda | viśīrṇacaityapratipūraṇena prāsādika: kāntimayaśca jāta: ||170|| srota:prāptiphalapravrttavimalālokakrameṇāmunā vairāgyojjvalasatyadarśanavidhau labdhādhikārasthiti: | samyakpuṇyavaśādupaiṡyati śanai: kālena saṃbuddhatā- mityukta: sthavireṇa bhikṡunivaha: śrutvābhavadvismita: ||171|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kuṇālāvadānaṃ nāma ekonaṡaṡṭitama: pallava: || @368 60 nāgakumārāvadānam | iha kaṡati śarīraṃ kleśarāśirnarāṇāṃ dahati ca paraloke nāraka: krūravahni: | śaraṇagamanapuṇyaprāptaśikṡāpadānāṃ prabhavati na tu dehe du:khadāha: kadācit ||1|| dhananāmā samudrānte nāgo’bhūdbahubāndhava: | phaṇāratnojjvalālokakalitāpūrvavāsara: ||2|| papātāharniśaṃ tasya bhavane taptavālukā | yayāṅgeṡu bhujaṃgānāṃ tīvratāvyathābhavat ||3|| kadācitsudhano nāma putra: papraccha taṃ priya: | sukumāra: prakrtyaiva vālukāparipīḍita: ||4|| kasmādasmāniyaṃ tāta bādhate taptavālukā | mantramūlaprayogeṇa keneyamupaśāmyati ||5|| asmadabhyadhikā: kecidasmatpratyavarā: pare | nāgā: santi samudre’smin du:khārtā vayameva kim ||6|| iti prṡṭa: sa putreṇa tamuvāca mahāmati: | yathānye phaṇina: putra dharmajñā na tathā vayam ||7|| dharmopadeśaśuddhānāṃ śāntānāṃ satyavādinām | upatāpo bhavatyeva na śārīro na mānasa: ||8|| na tān sprśati saṃtāpa: puṇyaṃ ratnatrayaṃ budhā: | ye buddhadhamasaṃghākhyaṃ śaraṇyaṃ śaraṇaṃ gatā: ||9|| śikṡāpadānyavāptāni kleśapraśamanāni yai: | teṡāmamrtasiktānāṃ pāpatāpabhayaṃ kuta: ||10|| śrāvastyāmasti bhagavān jino jetavanāśraya: | loke śākyamuni: sarvakleśapraśamabāndhava: ||11|| upadeśāṃśunivahai: sattvaśubhrairjagattraye | karuṇākaumudīsūtiramrtaṃ so’bhivarṡati ||12|| durvinītā na rakṡanti prāpya śikṡāpadāni ye | tīvratāpamayasteṡāṃ narakeṡvakṡaya: kṡaya: ||13|| @369 iti śrutvā piturvākyaṃ jananyāśca bhujaṃgama: | ādāya divyapuṡpāṇi puṇyaṃ jetavanaṃ yayau ||14|| sugatāśramamāsādya dharmaśravaṇasaṃgatām | dadarśa parṡadaṃ tatra sa saṃtoṡasukhonmukhīm ||15|| tatrāpaśyajjinaṃ kāntavadanaṃ dīrghalocanam | pūrṇendupadmavanayoriva maitrīsukhapradam ||16|| upadeśakrtā vyaktamadhareṇādharīkrtām | tarjayantamivotsiktāṃ rāgivargasya raktatām ||17|| nirābharaṇalāvaṇyakarṇapāśavibhūṡitam | darśayantamivāsaktāṃ nirāvaraṇaśūnyatām ||18|| dharmadvipakarau bāhū bibhrāṇaṃ dānaśobhitau | prabhāvabhavanastambhau śātakumbhamayāviva ||19|| diśantaṃ caraṇacchāyāṃ cīrairāvaraṇaṃ bhuva: | labdhaprabodhairvihitāmiva rājīvajīvitai: ||20|| dehakāntivitānena nayanāmrtavarṡiṇā | saṃsāramarusaṃtāpaṃ vārayantaṃ satāmiva ||21|| taṃ vilokyaiva tatyāja saṃtāpaṃ nāganandana: | sarvārtidoṡaśamanaṃ darśanaṃ hi mahātmanām ||22|| praṇanāma sa taṃ kīrṇasaṃpūrṇakusumāñjali: | tatpādapadmasparśena sadya: śītalatāṃ gata: ||23|| krtī bhagavata: prāpya tata: śikṡāpadāni sa: | cakre krtāñjalistasya yāvajjīvādhivāsanām ||24|| tamābabhāṡe bhagavānekasyaivādhivāsanā | anugrāhyeṡu sarveṡu yāvajjīvaṃ na yujyate ||25|| ityuktvā praṇayiprītyai bhagavān satatodyata: | śanai: pratasthe saṃkalpaṃ bhogina: paripūrayan ||26|| krameṇāgacchatastasya bhikṡusaṃghāgrayāyina: | prabhāvādvidadhe nāga: svargaśobhāṃ pade pade ||27|| @370 hemaratnāṃśuśabalān divyodyānamanoharān | bhogopasaṃgrahavyagradāsadāsīgaṇāvrtān ||28|| karpūracandanodārahāraprālambabhūṡitān | sthāne sthāne bhagavata: sa vihārānakārayat ||29|| kalandakanivāsākhyaṃ prāpya veṇuvanaṃ tata: | sa sarvabhogasaṃbhārairbhagavantamapūjayat ||30|| tena māsatrayīṃ tatra sasaṃgha: sugato’rcita: | ūce vismitamānandaṃ hāraratnāṃśukairvrta: ||31|| eṡa kalpaśatamacyuta: phaṇī sarvabhogasukhabhāgbhaviṡyati | bodhimapyaparajanmani sphuṭāṃ kiṃ ca supraṇihita: kariṡyati ||32|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ nāgakumārāvadānaṃ nāma ṡaṡṭitama: pallava: || @371 61. karṡakāvadānam | mūḍhasya hastapatito’pi nidhi: prayāti lakṡmī: svayaṃ bhavanameti viśuddhabuddhe: | dāridryatīvratimirāpahara: prakāmaṃ puṃsā vibhūṡaṇamaṇirmanasa: prasāda: ||1|| śrāvastyāṃ svatiko nāma brāhmaṇo nirdhana: purā | aśiśriyatkrsaphalāmagatyā krṡijīvikām ||2|| sa kṡetrakarmanirata: śītavātātapakṡata: | cakāra halakuddālabhāravāho gatāgatam ||3|| sa kadācitsamāyāntaṃ śrāvakai: sahitaṃ pathi | jinaṃ jāyāsakho drṡṭvā prasādaṃ sahasā yayau ||4|| prasannavadanāṃ patnīṃ sa jagāda vicintayan | dāridryadu:khamasamaṃ dānapuṇyaparikṡayāt ||5|| āvābhyāmeṡa bhagavān piṇḍakenāpi nārcita: | kuta: puṇyapaṇaprāpyā dhanasaṃpattirāvayo: ||6|| jīvatyavabhato loke naṡṭakīrtirvipadyate | na sa jīvo na nirjīva: śobhate nirdhano jana: ||7|| dhanaṃ jātirdhanaṃ vidyā dhanaṃ dharmo dhanaṃ yaśa: | kiṃ dhanena vihīnānāṃ yāñcānirjīvitairguṇai: ||8|| paropakaraṇībhūtai: kiṃ daridrasya sadguṇai: | kleśārthairbhārikasyeva maṇikāñcanabhūṡaṇai: ||9|| daridro dāridryaṃ praviśati punardānavirahā- ddaridra: pāpātmā bhavati dhanalipsāparavaśa: | daridra: socchvāso mrta iti na cātrāsti vimati- rdaridrasyaivaitā nijajanavihīnā daśa diśa: ||10|| abhyarcayāva: sugataṃ tasmātkrpaṇavatsalam | anārādhitabuddhānāṃ mugdhānāṃ kuśalaṃ kuta: ||11|| eṡa padmapalāśākṡa: kṡipatyāpannabāndhava: | yatra yatra drśaṃ jāne tatra tatrāśaya: śriya: ||12|| @372 iti patyurvaca: śrutvā brāhmaṇī sādarā grhe | śuci praṇītaṃ vidadhe bhojyaṃ bhagavata: krte ||13|| bhagavānapi sarvajñastayorjñātvā samīhitam | prāṇayārthanayā cakre tasya pūjāpratigraham ||14|| vyaktadāridryadu:khasya bhūyānme vibhavodbhava: | cakāra jinapūjānte praṇidhānamiti dvija: ||15|| atha gatvā nijaṃ kṡetraṃ vipra: śasyayavāṅkurān | sarvānapaśyatsauvarṇān sahasā tyaktadurgati: ||16|| tasya puṇyasamudbhūtaṃ drṡṭvā hema mahīpati: | tatyāja vismita: prītyā rājabhāgaṃ prasenajit ||17|| tena hemnā sumahatā labdhaiśvaryanidhirdvija: | sa buddhapramukhaṃ saṃghaṃ sarvabhogairapūjayat ||18|| dharmadeśanayā śāstu: srota:prāptiphalodayāt | drṡṭasatya: sa kālena pravrajyāṃ samupādade ||19|| sarvakleśaprahāṇena tasminnarhattvamāgate | tatkarma bhikṡubhi: prṡṭo bhagavānabhyabhāṡata ||20|| anyajanmani vipro’yaṃ kāśyapasya mahātmana: | brahmacaryaṃ bhagavata: śāsanena purācarat ||21|| samādiṡṭāsya tenaiva janmanyasmin mahīyasī | matsakāśādiyaṃ siddhi: sendropendrasurārcitā ||22|| śrutveti tasya sukrtaṃ kathitaṃ jinena sarve savismayadhiya: kuśalādareṇa | harṡākulā: sucaritaṃ praśaśaṃsuranta:- saṃkrāntatadguṇamayā iva bhikṡavaste ||23|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ karṡakāvadānaṃ nāma ekaṡaṡṭitama: pallava: || @373 62 yaśodāvadānam | ūrṇāyupūrṇajanakānanasaṃniveśe jātaścamatkrtimaya: puruṡa: sa eka: | yasyārthayauvanasukhocitacāruveśe vairāgyamādiśati śāntisitaṃ viveka: ||1|| nyagrodharucirārāmavihāriṇi jine purā | vārāṇasyāṃ grhapati: suprabuddhābhidho’bhavat ||2|| tyāgopabhogasaṃbhārabhūṡitadhanodaya: | aiśvaryaṃ ya: kuberasya kośalīnaṃ nyavedayat ||3|| sa sarvasukhasaṃpattau niṡputra: putracintayā | paraṃ saṃtāpamāpede ni:śalyā: kasya saṃpada: ||4|| taṃ śokaśikhisaṃtaptaṃ bāndhavā bandhuvatsalam | ūcire cirasaṃkrāntataccintākrāntamānasā: ||5|| klībocitāṃ grhapate na cintāṃ kartumarhasi | dhīrāṇāṃ prthusattvānāṃ nāsti lokeṡu durlabham ||6|| ya eṡa viśruto dikṡu deśe’smin paurapūjita: | nyagrodhapādapastasya pūjayā sarvamāpyate ||7|| aputrā: putriṇa: kecit nirdhanā dhanina: pare | rogiṇo’pyarujaścānye drṡṭāstadupayācitai: ||8|| satyayācanacaityākhya: so’yaṃ nyagrodhapādapa: | phalaṃ putrābhidhaṃ tubhyaṃ dāsyatyucitamarthita: ||9|| iti teṡāṃ vaca: śrutvā tānuvāca sa sasmita: | aho nu mohātsnehādvā yūyaṃ mūrkhatvamāgatā: ||10|| svakarmaparatantre’smin loke niyatiniścale | sthitiṃ karoti puṡṇāti harate hanta kasya ka: ||11|| svakarmopanataṃ prāpya tuṡyatyanyasya mugdhadhī: | svalālālavamāsvādya śveva śuṡkasya carmaṇa: ||12|| vrkṡa: putrārthada: puṃsāmityetanmūrkhabhāṡitam | dātuṃ śakta: sa nākāle patramātramapi svayam ||13|| @374 tadadhiṡṭhātrdevaścetpūjālubdha: karoti tat | pūrṇopahārapūjāṃ kiṃ svayaṃ srjati nātmana: ||14|| prāptavyaṃ prāpya yadi vā ghuṇākṡarapadopamam | kākatālīyasaṃvādāttaddattaṃ manyate jana: ||15|| prāptavyaṃ yatphalapariṇatau karmaṇāṃ prāpyate tat nānāyatnapraṇayapatanairlabhyate na tvalabhyam | yadyenaiva svayamupacitaṃ bhogabhāgī sa tasmin etainaitatkrtamiti mudhā manyate mugdhabuddhi: ||16|| iti bruvāṇa: sasnehairanubandhena bāndhavai: | prerita: sa yayau mūḍha ekākī pādapāntikam ||17|| sa kuṭhāraṃ samādāya nyagrodhatarumabhyadhāt | pūjāyāṃ mūlaghāte vā sajjo’haṃ tvāmupāgata: ||18|| putrapradātu: pūjāṃ te kariṡyāmyakrtāṃ parai: | nadyāṃ tvamanyathā chittvā dagdhvā piṡṭvā kṡipāmyaham ||19|| iti tadvacanaṃ śrutvā devatā vrkṡavāsinī | sahasaiva bhayodvignā kampamānā vyacintayat ||20|| na mayā kasyacitsūnurvittaṃ vā dattamicchayā | jana: svakarmasaṃprāptaṃ maddattamiti manyate ||21|| idaṃ tvapūrvamāyātaṃ putrārthī yadayaṃ balāt | karmayogādasaṃprāptau daivataṃ chettumāgata: ||22|| sthitimātramidaṃ pūjya: pūjyate yatphalārthibhi: | kamabaddhaphalālābhe kva deva: kena dāpita: ||23|| cikitsāyāmasiddhāyāṃ vyādhau puṃsa: svakarmaṇā | grhyante naiva gaṇakā na vaidyā na ca mantriṇa: ||24|| vrkṡacchedavikalpo’sti na cāsyā kāryakāriṇa: | anyāyābhiniviṡṭānāṃ kimakāryaṃ pramādinām ||25|| vrkṡacchede na śaknomi sthātumanyatra ni:sukhā | saṅgādābhyāsikī prītirmunīnāmapi dustyajā ||26|| iti saṃcitya tūrṇaṃ sā gatvā śakrasya mandiram | tamarthaṃ vinivedyāsmai paritrastāvadatpura: ||27|| @375 janena pūjyamānāpi vrkṡe tasminnahaṃ sadā | nānārthārthibhiratyarthaṃ sopavāsai: kadarthitā ||28|| labhante sukrtātkecitkecidgacchantyadhomukhā: | tatraivānye pralīyante haṭhamūrkhā: khalavratai: ||29|| gatānugatikatvena prasiddhiśaraṇo jana: | sarvārtiparihārāya maurkhyānmāmeva dhāvati ||30|| udvejitāpyahaṃ tīvraṃ janenākrtabuddhinā | taruṃ tyaktuṃ na śaknoti tadguṇāvarjitāśayā ||31|| bandhakleśaṃ viśati madhupa: paṅkajaṃ gandhalubdha: paṅkātaṅkaṃ gaṇayati bias#svādane naiva haṃsa: | śītārtaśca tyajati na jana: pāvakaṃ dhūmadhūmra: tasmin doṡaṃ sa kila sahate yasya yenopayoga: ||32|| tasmādvrkṡaviyogārtāṃ trātumarhasi māṃ vibho | śarīratyāgasadrśa: sthānatyāgo hi dehinām ||33|| arthita: praṇayeneti paulomīramaṇastayā | putralābhaṃ grhapate: karmāyattamacintayat ||34|| atrāntare vrtraśatrurdevaputraṃ triviṡṭape | sumatiṃ nāma saṃprāptacyutikālaṃ vyalokayat ||35|| mālā mlānimupāyayau khalanatikliṡṭeva kīrtistadā chāyā prādurabhūttama:paricitā yāñceva dainyodaye | sveda: puṇyaparikṡaye nava ivāpāyaścakārāspadaṃ tasyābhūdaratirnipātapiśunā sadveṡadoṡeva dhī: ||36|| guṇina: suprabuddhasya prthivyāṃ prathitaśriya: | summate putratāmehi tamityāha sureśvara: ||37|| so’bravīttatra māṃ kāle śāstu: śākyamune: pura: | śakrasyānuttarodāradharmacakrapravartane ||38|| pravrajyāsādanāya tvaṃ yadi saṃbodhayiṡyasi | tadahaṃ suprabuddhasya vrajāmi bhuvi putratām ||39|| ityukte devaputreṇa śakreṇokte tatheti ca | cyuta: sa tasmādājñaptastatpatnyā: kukṡimāviśat ||40|| @376 devatā svapadaṃ gatvā suprabuddhamabhāṡata | pravrajyābhirata: sādho bhaviṡyati sutastava ||41|| iti śrutvā grhapati: prahrṡṭa: prayayau grham | pravrajyāṃ vārayiṡyāmi putrasyeti vicintayan ||42|| tata: kālena tatpatnī lalitā nāma bālakam | sarvāṅgalakṡaṇopetamasūta kanakadyutim ||43|| sarvaṃ ratnamayaṃ tasya jātasyeva vyajāyata | chatraṃ mūrtamivāścaryamuttaṃsaṃ sukrtaśriya: ||44|| sa yaśodābhidhāno’bhūdyaśovrddhyā pitu: param | vidyākalāvibhūtīnāṃ samāgamagrhopama: ||45|| devatāvacanaṃ smrtvā pravrajyāśaṅkita: pitā | tasya cakre grhapuradvāragopurarakṡaṇam ||46|| athābhyetya sa śakreṇa smārita: pūrvasaṃvidā | babhūva śamasaṃsikta: pravrajyābhimukhādara: ||47|| sa kadācinnijodyāne rathārūḍha: śanairbrajan | dadarśa jinamāyāntaṃ bhagavantaṃ yadrcchayā ||48|| hrdaye sukhasaṃsparśaṃ varṡantaṃ praśamāmrtam | taṃ vilokyaiva sahasā rathādavatatāra sa: ||49|| taṃ tri: pradakṡiṇīkrtya tatpādanalinadvayam | sa vavande prasādārdradrśā tenāvalokita: ||50|| bhagavantaṃ praṇamyātha prasannaṃ tadanujñayā | jagāma nijamudyānaṃ sa tameva vicintayan ||51|| bhikṡumaśvajitaṃ prāha bhagavānatha sasmita: | eṡo’ntike’dya me rātrau kumāra: pravrajiṡyati ||52|| ityuktvā svapadaṃ yāte sugate saha bhikṡubhi: | śakranirmitamadrākṡītkumāra: strīkalevaram ||53|| pūyaparyuṡitakledasīdatkrmikulākulam | sad rṡṭvā śavamudyāne sodvega: samacintayat ||54|| vikārā eva tāruṇyarūpalāvaṇyakāntaya: | carmamāṃsasamūhānāmiyaṃ sā prakrtirnrṇām ||55|| @377 lolallocanamunmiṡatkucayugaṃ koṡaṃ śaśāṅkatviṡā- metattannavayauvanodayalasallāvaṇyagaṇyaṃ vapu: | yātaṃ pūtivasāvasekavikalaṃ tāmyatkrmivyākulaṃ klinnaklomayakrdvikīrṇasakalaplīhāntraniryantratām ||56|| asmin rāgavimovahāritadrśa: sarvāṅgasaṅgotsahe saṃlīnā: stanamaṇḍale hatadhiya: prāpu: parāṃ nirvrtim | yasmādeṡa gatasprha: kavalane vaimukhyavakrānana: kledotsādaviṡādakūṇitamatirdūraṃ gato jambuka: ||57|| iti saṃcintya saṃjātagāḍhavairāgyavāsana: | jagāmodyānavimukha: sa śanairnijamandiram ||58|| atrāntare dinamlānikhinno’bhūtpraśamonmukha: | virasaṃ lokavrttāntaṃ vilokyeva divākara: ||59|| aśeṡāśāparityāgayogyaṃ praśamamīyuṡa: | saṃdhyāraktāmbarajuṡa: pravrajyeva raverabhūt ||60|| lokottarapadaṃ yāte bhānau bhuvanacakṡuṡi | vāsaro’pi parityajya lokaṃ tadanugo’bhavat ||61|| tata: pratyagratimirodvegayogaṃ jagajjuṡām | pradīpamaṇḍalāloka: krpayeva nyavārayat ||62|| asminnavasare śāstā yaśodadayayā svayam | puranadyā: paraṃ pāraṃ tatprāptyai samupāyayau ||63|| yaśodo’pi dināpāyatulayā kalayan muhu: | saṃsārāsāratāmeva śayyābhavanamāviśat ||64|| veṇuvīṇāmrdaṅgādivinodairmadanirbharā: | tatrāpaśyatsvalalanā: śramanidrānimīlitā: ||65|| vīṇāvinyastavadanā mrdaṅgārpitadorlatā: | kṡaṇikatvātsukhasyeva du:khadhyānamupāgatā: ||66|| vilokya srastavasanāstā mrtā iv aniścalā: | saṃjātādhikavairāgya: sa ciraṃ samacintayat ||67|| aho batāsmin viṡaye paryantavirase param | evaṃvidhe badhūnāmni mugdhānāṃ bhrśamādara: ||68|| @378 vidyudvilasitānyāsāmasatsukhaghanodaye | sputānāṃ ca mrtānāṃ ca kva smitaṃ kva ca vibhramā:||69|| śete kācidadhomukhī vivalitā prṡṭhe cyutāsyāparā yātānyāpi vikāśitāsyavivarā sarvāṅgamuttānatām | aṃsāsaktavibhaktamuktakabarī kākairvrtevāparā citraṃ me bhavanaṃ vilīnanayanastraiṇaṃ śmaśānāyate ||70|| ahamadyaiva niṡkramya pravrajyārthī purāntarāt | bhagavantaṃ vrajāmyeva draṡṭuṃ mohanivrttaye ||71|| vicintyeti samādāya mahārhe ratnapāduke | śakraprabhāvātsa yayāvajñāta: purarakṡibhi: ||72|| abhiniṡkramya nagarādvārāṃ prāpya saridvarām | saṃsāramarusaṃkrāntaṃ tāpaṃ tyaktumivodyata: ||73|| tamāyāntaṃ vilokyaiva bhagavān bhūtabhāvana: | prītyā saṃtaraṇe tasya yayau sotkaṇṭhatāmiva ||74|| sa hemavarṇamudyamya dakṡiṇaṃ dakṡiṇaṃ bhujam | dehaprabhāprakāśena tama: pariharan diśām ||75|| ehyehi prāpnuhi padaṃ nirapāyamanāmayam | abhyadhāditi taṃ dūrānmeghaghoṡaghanasvana: ||76|| śrutvā bhagavata: śabdamamrteneva pūrita: | yaśodastyaktasaṃtāpa: sadya: śītalatāṃ yayau ||77|| tyaktvā sa saritastīre mahārhe ratnapāduke | dattāvagāhāmuttīrya tāṃ paraṃ pāramāptavān ||78|| bhagavantaṃ sa saṃprāpya tāpacandanapādapam | praṇanāma prasādārhaṃ caraṇālīnaśekhara: ||79|| tatastasyāsamotkarṡaśālinīṃ dharmadeśanām | cakāra śāstā lebhe’sau yayā vigatarāgatām ||80|| svākhyāte dharmavinaye brahmacaryāya suvrata: | sa niyukto bhagavatā prayayau pūrṇakāmatām ||81|| suprabuddha: prabuddho'tha śrutvā niṡkrāntamātmajam | tadviyogāgnisaṃtaptastamanveṡṭuṃ viniryayau ||82|| @379 sa śokasahitasnehamohena mahatārdita: | vrajan dadarśa vārāyāstaṭānte ratnapāduke ||83|| sa samuttīrya saritaṃ bhagavantaṃ vyalokayat | tatprabhāvapraticchannaṃ na tu putraṃ pura:sthitam ||84|| tata: krtapramāṇasya tasyāpi bhagavān pura: | dharmyayā kathayā moha tviṡā tama ivāharata ||85|| vītamohastata: putraṃ sa drṡṭvā vimaladyutim | śāstuścakārānumata: praṇayādadhivāsanām ||86|| bhagavānatha tadgehe krtvā pūjāpratigraham | taṃ patnīsahitaṃ cakre śuddhaśikṡāpadojjvalam ||87|| tato yaśodasacivāścatvāra: śrīmatāṃ varā: | vimalākhya: subāhuśca pūrṇako’tha gavāṃpati: ||88|| yaśa:parkāśitadiśaṃ yaśodaṃ bhagavatpura: | brahmacaryavratāsaktaṃ śrutvā taṃ deśamāyayu: ||89|| teṡāṃ kuśalapākena prāptānāṃ bhagavān puna: | vidadhe dharmavinaye śāsanaṃ śuddhaśāsana: ||90|| yaśodaste ca catvāro bhikṡava: pañca cāpare | arhatpadaṃ daśa prāpustadā bhagavato’ntike ||91|| śrutvā yaśodavrttāntaṃ dhanyāstatsacivā: pare | pañcāśadantikaṃ śāsturgatvā tattulyatāṃ yayu: ||92|| śatapañcakamanyacca tadvrttāntoditādaram | tattulyaṃ dharmavinayaṃ lebhe bhagavato’ntike ||93|| tata: kadācidbhagavān kautukātsarvabhikṡubhi: | prṡṭa: puṇyaṃ yaśodasya sarvajñastānabhāṡata ||94|| purā pratyekasaṃbuddha: purātsaṃprāptapiṇḍaka: | vārātaṭānte bhagavān śikhī kṡaṇamupāviśat ||95|| vartmanā vrajatastena brahmadattasya bhūpate: | anuga: suprabho nāma viśrāntaṃ taṃ vyalokayat ||96|| sasvedaṃ tīvratāpena pracaṇḍakiraṇe ravau | taṃ drṡṭvā chatramādāya cchāyāṃ tasya cakāra sa: ||97|| @380 tasyāntike brahmacaryaṃ samādāya saśāsanam | babhūva cittavaimalyātkuśalapraṇidhānavān ||98|| tata: pratyekasaṃbuddhastamuvāca prasannadhī: | bhaviṡyata: śākyamunerantike bodhimāpsyasi ||99|| ityuktastena niyataṃ kālena tyaktavigraha: | so'bhavatsumatirnāma devaputraściraṃ divi ||100|| sa eṡa puṇyavānadya: yaśoda: śreyaṡāṃ nidhi: | suhrdāmapi saṃprāpta: kīrtyā kuśalasetuttām ||101|| krkirnāma śitipati: kāśyapasyākarotpurā | śāstu: śarīre nirvāṇe ratnastūpamudāradhī: ||102|| yaśasvī nāma tanayastrtīyastasya bhūpate: | bhaktyā tasmin maṇistūpe ratnacchatraṃ nyaveśayat ||103|| tenāpi pūrvapuṇyena janmanyasmin mahāyaśā: | jāto yaśodaśchatreṇa ratnadīptena bhūṡita: ||104|| ityanyajanmasukrtodayabaddhamūla: sonmeṡa eṡa śaśiśubhrayaśoṃśupuṡpa: | dharmadruma: prthutara: phalito’sya sādho: śrutveti vismayamavāpa sa bhikṡusaṃgha: ||105|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ yaśodāvadānaṃ nāma dviṡaṡṭitama: pallava: || @381 63 mahākāśyapāvadānam | śakravāyuvaruṇādaya: surā vikriyāṃ munivarāśca yatkrte | yānti tatsmarasukhaṃ trṇāyate yasya kasya na sa vismayāspadam ||1|| dvijanmā māgadhagrāme viśrutaśrīrmahāsthale | nyagrodhakalpanāmābhūnmahāśālakulodbhava: ||2|| tasya bhāryā surūpākhyā grhodyānavihāriṇī | asūta sutamarkābhaṃ pippalasya taroradha: ||3|| jātamātre sute tasmin dīptajāmbūnadadyutau | divyāṃśukaṃ yaśa:śubhraṃ tasmātprādurabhūtaro: ||4|| sa pippalāyano nāma bāla: kamalalocana: | vidyākalākalitadhīrvyavardhata saha śriyā ||5|| sa pitrā prārthyamāno’pi vivāhavimukha: sadā | babhūva viṡayadveṡī vivekaviśadāśaya: ||6|| vaṃśacchedabhayātpitrā sa puna: punararthita: | tamūce rocate mahyaṃ na pāṇigrahabandhanam ||7|| na tāta kāmakāmo’haṃ brahmacarye matirmama | śamasvācchandyamutsrjya kasyeṡṭaṃ bhavabandhanam ||8|| bāṡpasyādyā satatapatane homadhūmai: pravrtti: satyagranthirvyasanasaraṇau tulyahastārpaṇena | saṃsārājñāsamayacalane bandhanaṃ mālyadāmnā mohārohopahatamanasāṃ harṡaheturvivāha: ||9|| yairnrtyānilalolabālalalanāvallīvilāsānugā vīṇāṃvaṃśaravā vivāhasamaye protsāhitairna śrutā: | hā putreti vadhūpralāpakalanaklībā na teṡāṃ śritā: śrūyante gurubāṡpagadgadagaladgāḍhābhiyogā gira: ||10|| ityuktvā tīvranirbandhaṃ pitaraṃ jananīṃ ca sa: | hemakanyāṃ samādāya kuśalai: śilpibhi: krtām ||11|| saṃjātāṃ kāntisiktasya kautukasyeva kandalīm | kulavicchedacintārtaṃ dhīra: punaruvāca tam ||12|| @382 tulyalāvaṇyavarṇāsyā labhyate yadi kanyakā | karomitvadgirā tāta tadahaṃ dārasaṃgraham ||13|| iti putravaca: śrutvā tattulyāṃ divi durlabhām | brāhmaṇa: kanyakāṃ matvā nirāśo’bhūdadhomukha: ||14|| vigatānandanispandaṃ suhrccaturakābhidha: | taṃ vipra: śrutavrttānta: śokaklāntamabhāṡata ||15|| prayatnamātrasādhye’rthe na śokaṃ kartumarhasi | eṡa vrajāmyahaṃ draṡṭuṃ kanyakāṃ kanakaprabhām ||16|| iti snigdhasya suhrda: sa krtvā dhairyamagraja: | ādāya hemapratimāṃ yayau dhīmān digantaram ||17|| devatālāñchanacchatraṃ samālyāṃśukabhūṡaṇam | grhītvā dikṡu babhrāma kanyāpūjyamudāharan ||18|| tatpūjopagatā: kanyā nagaragrāmavartmasu | vilokayan sa satataṃ na tattulyāmavāptavān ||19|| tata: kadācidvaiśālyāṃ kapilasyāgrajanmana: | kanyāmapaśyadbhadrākhyāṃ hemakanyādhikaprabhām ||20|| vivāhavimukhīṃ kāntāṃ tāṃ vairāgyavivekinīm | sa hemaśulkāṃ kapilaṃ yayāce kathitānvaya: ||21|| taṃ kanyājanaka: prāha satkulaṃ kulaviśrutam | loke nyagrodhakalpasya gotre jātasya kāśyape ||22|| kiṃ tu kanyā prayatnena dhanamanviṡya dīyate | daridrocchvāsinī sā hi piturdahati mānasam ||23|| patnī kalahasaṃsaktā kanyakā nirdhanārpitā | vyasanopahata: sūnustaptāścetasi sūcaya: ||24|| datvā śriyaṃ jalanidhi: puruṡottamāya jñātvātha vāmanataraṃ baliyāñcayā tam | adyāpi saktavaḍavānalarūpaśoka: socchvāsa eva na vimuñcati tīvratāpam ||25|| tasmādvittaṃ samanviṡya jñātvā tadvibhavonnatim | dāsyāma: satkule kanyā dhanādhīnā hi sadguṇā: ||26|| iti kanyāpitu: śrutvā tatputrīṇāṃ ca bhāṡitam | tathetyuktvā dvija: prāyātkumārajanakāntikam ||27|| @383 suvarṇavarṇalāvaṇyā prāptā kanyeti tadvaca: | nyagrodhakalpa: śrutveva babhūvānandanirbhara: ||28|| brahmacaryaiṡiṇīṃ śrutvā kanyakāṃ pippalāyana: | svayamevārthiveṡeṇa prayayau tadgrhaṃ śanai: ||29|| saṃprāptātithisatkāra: sad rṡṭvā tatra tāṃ krtī | brahmacaryārthinīṃ jñātvā prāha pūrṇamanoratha: ||30|| kalyāṇi brahmacaryārthī vipro’haṃ pippalāyana: | yatkrte tena vipreṇa tvaṃ prayatnena yācitā ||31|| ahaṃ vivāhavimukha: pitrā cātyarthamarthita: | tvamapyevaṃvidhā bhadre diṡṭyā tulya: samāgama: ||32|| iti tasya vaca: śrutvā prahrṡṭā tamuvāca sā | āvayoraviruddho’yaṃ vivāha: śamasaṃyamāt ||33|| tata: samucitāvāptapraharṡotsāhapūrita: | nijaṃ gatvā sa bhavanaṃ piturvākyamamanyata ||34|| kapilo’pi samanviṡya tamanantadhanodayam | pradadau tanayāṃ tasmai vararatnairalaṃkrtām ||35|| tayormahārhavibhavairvrtte pariṇayotsave | aluptabrahmacaryorunirvikāra: samāgama: ||36|| rūpayauvanasaṃbhāre tayo: saṃyamaśīlayo: | babhūva vibhavaglānirājñābhaṅgānmanobhuva: ||37|| paryāyeṇaikanidrāyāṃ jāgartyeka: samutthita: | iti tau sparśarakṡāyai cakratu: śayanasthitim ||38|| kadācidatha śayyānte kālavyālaṃ vyalokayat | nidrāmudritanetrāyāṃ bhadrāyāṃ pippalāyana: ||39|| tata: sa tadbhayāttasyā dorlatāṃ pārśvalambinīm | sadayaścāmarāntena rarakṡotkṡipya vāsasā ||40|| sahasā bāhucalanatrastā hariṇalocanā | sā sakampakucālolahārā patimabhāṡata ||41|| āryaputra kathaṃ nāma samaya: satyavādina: | vismrtastava saṃjāto yadayaṃ cittaviplava: ||42|| lajjāvahā vikārasya keyamāpatitā tava | tyajanti dhrtimaryādāṃ bhūdharā na tu sādhava: ||43|| @384 iti tasyā: vaca: śrutvā tāmuvāca sa sasmita: | bhadre nāstyeva manasa: svapne’pi mama viplava: ||44|| kiṃ tveṡa krṡṇasarpo’tra bhīṡaṇa: parivartate | bāhuste śayanālambī bhītyā saṃrakṡito mayā ||45|| etatpatyurvaca: śrutvā tyaktaśaṅkā jagāda sā | diṡṭyā te satyaśīlasya na kāmamalinā mati: ||46|| sarpa: sādhurvarāko’yaṃ bhayaṃ rāgoragātparam | ekāṃ hanta tanuṃ sarpa: kāma: kāyaśatāntakrt ||47|| rakṡyastasmādvikāro’yamityuktvā virarāma sā | tīvraṃ ca praśaśaṃsāsyā: saṃyamaṃ pippalāyana: ||48|| nyagrodhakalpe kālena sabhārye tridivaṃ gate | prabhūtagrhasaṃbhāracintābhāramuvāha sa: ||49|| kadācittailapānāya vrṡāṇāṃ tilapīḍane | tena bhadrā sakādiṡṭā nyayuṅkta paricārikā ||50|| tā: pīḍitatilāstailakumbheṡu krmisaṃcayam | cyutaṃ vilokya sīdantamūcu:sakaruṇā mitha: ||51|| aho nu pāpamasmākaṃ bahuprāṇiparikṡayāt | bhadrāyā: sarvametadvā pātakaṃ yadgirā krtam ||52|| tacchrutvāntargrhagatā bhadrā vairāgyamāyayau | tasminneva kṡaṇe bhartā praviśyovāca tāṃ raha: ||53|| bhadre grhamahābhāraśrānto’haṃ na sahe sadā | krṡikleśārditavrṡaprāṇahiṃsānuśāsanam ||54|| imā: paryantavirasā ni:sārā: sukhasaṃdapa: | āsvādyamānā: kurvanti naḍaśākhā iva vyathām ||55|| kleśaśaivālajāleṡu pāpapaṅkeṡu veśmina: | avasanna grheṡveva paṅkeṡviva jaradgavā: ||56|| tasmādgrhasamārambhastyāgayogyo’yamāvayo: | ityuktvānumata: patnyā śāntyai niścayamādadhe ||57|| sa datvā dhanamarthibhyo grhaṃ ca saparicchadam | niścakrāma samunmuktasarvāśāpāśabandhana: ||58|| @385 so’tha kāśyapagotratvānmahākāśyapatāṃ gata: | tatkālasamyaksaṃbuddhaṃ kāśyapaṃ samupāyayau ||59|| bahuputrākhyacaityasya mūle sthitamupetya tam | taddattadharmavinaya: śuddhāṃ bodhimavāptavān ||60|| bhadrāpi labdhavinayā vairāgyāviṡṭavartmanā | prākpuṇyapariṇāmena lebhe kuśalamujjvalam ||61|| mahākāśyapamālokya saṃprāptaṃ suravandyatām | tatpuṇyaṃ bhikṡubhi: prṡṭhastānuvāca tathāgata: ||62|| praviratanikhilānnaśasyakāle viṡamatare vinivrttapiṇḍapātre | krśadhanapuruṡeṇa kāśipuryāṃ tagaraśikhī mahita: svabhojanena ||63|| krkinarapatinā krte’pi caitye vararuciratnacite tadātmajaśca | maṇikanakavicitramātapatraṃ vyadhita mahatkuśalāya puṇyaśīla: ||64|| janmadvayopacitapuṇyamahodayena so’yaṃ mahopapadakāśyapatāmavāpa | labdhonnati: kanakatāla iva prabhāva- marhatpadaṃ kuśalamūlaphalaṃ bibharti ||65|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ mahākāśyapāvadānaṃ nāma triṡaṡṭitama: pallava: || @386 64. sudhanakinnaryavadānam | abhinavakisalayakomalamanasāmapi kuliśakaṭhinadhairyāṇām | mahatāṃ maṇivimalānāmapi bhavati na rāgasaṃkrānti: ||1|| śākyālaye darśanameva pitrā sarvānukampī bhrśamarthyamāna: | yadā yadānandasudhārasendu- rviveśa śāstā nijarājadhānīm ||2|| tadā tadā harmyagatā mrgākṡī karṇāvataṃsīkrtanetrakānti: | kāntyā diśāṃ vismayamullikhantaṃ yaśodharā taṃ dayitaṃ vilokya ||3|| tatsaṃgamāliṅganayornirāśā bhrāntākhilāśā viṡamūrcchiteva | dhrtiṃ vayasyāmiva vārayantīṃ nirasya saudhāttanumutsasarja ||4|| yadā yadā pallavapeśalāṅgī dehaṃ samutsrṡṭavatī satī sā | tadā tadā manmathamohitāṃ tāṃ dayārdracakṡurbhagavān rarakṡa ||5|| tata: kadācidbhagavān vanānte tatkautukādbhikṡugaṇena prṡṭa: | jagāda dantadyuticandrikābhi- rnivārayan rāgamivādharasya ||6|| yaśodharā madviraheṇa nityaṃ karoti yatsāhasametadārtā | haranti dhairyaṃ vitaranti moha- meṡa svabhāva: smaravibhramāṇām ||7|| mayāpi tasyā viraheṇa pūrvaṃ janmāntare māravimohitena | @387 saṃsaktasaṃtāpanimittabhūta: kheda: prabhūtavyasano’nubhūta:{1. ##WI has the following additional## Sloka :- svayambhvarcanamāhātmyamathaṃ vakṡyāmi he jinā: | yadarcanātsudhano’sau strīratnādikamāptavān ||} ||8|| purā jitāmarapure satpure hastināpure | rājā dhanābhidhāno'bhūnnidhānaṃ guṇasaṃpadām ||9|| bhujenāliṅgitā bhūmi: krtā kaṇṭhe sarasvatī | lakṡmī: prasādhitā yena kīrtireva pravāsitā ||10|| rāmāyāṃ tasya jāyāyāṃ tanaya: sudhanābhidha: | abhavatsahasaṃjātanidhānaśataviśruta: ||11|| sarvavidyākumudinīvikāsarasika: sadā | kalāvānnirmalarucirya: pūrṇendurivābabhau ||12|| babhūva sasya bhūbharturbhūpatirbhūmyanantara: | mānī mahendrasenākhya: prakhyātaprthuvikrama: ||13|| tena du:sahadaṇḍena sarvasarvasvahāriṇā | akālakālakalpena pīḍitā: śuśucu: prajā: ||14|| tasyādharmapravrttasya nivrttasukrtotsave | tīvropatāpasaṃtapte pure na vavrṡurghanā: ||15|| pratikūle mahīpāle tatra durbhikṡaviplava: | babhūva vyasaneṡveva bhavanti vyasanodayā: ||16|| tata: kleśaviśeṡārtā: sarve puranivāsina: | kupativyasanodvegādekībhūtā vyacintayan ||17|| rājñā doṡākareṇeyaṃ jaḍena janatā param | pratyagrakarapātena nalinīva nimīlitā ||18|| eṡa durvyasanī nityamasatyāmātyasaṃmata: | asmānnipīḍya puṡṇāti viṭaceṭakagāyanān ||19|| kaṡṭā tatrāpyanāvrṡṭi: pāpaśāpena bhūpate: | durbhikṡajananī jātā janasaṃkṡayasākṡiṇī ||20|| sutīkṡṇa: kṡmāpāla: kharamukharamūrkha: parijana: kadarthāścāmātyā: kaṭukapaṭakauṭilyapaṭava: | padasthā: kāyasthā viṡamamukharogā: prakupitā: kathaṃ so’yaṃ sahya: krpaṇadalano dāruṇagaṇa: ||21|| @388 dhana: śrīmān kṡitipati: śrūyate rāṡṭravardhana: | gacchāmastatpuraṃ so’smān vatsala: pālayiṡyati ||22|| apatyamiva rāṡṭraṃ ya: sadā paśyati bhūpati: | viṡaye jīvyate tasya janakasyeva veśmani ||23|| iti niścayamādhāya yayuste hastināpuram | tyājya: kāyo’pi sāpāya: kiṃ punardeśasaṃśraya: ||24|| jñātvā mahendraseno’pi svapuraṃ nirjanaṃ nrpa: | tīvrānutāpa: sāmarṡaṃ mahāmātyānabhāṡata ||25|| dhanasya dhanino rājña: puraṃ matpuravāsina: | prayātā iti naścārai: kathitaṃ gūḍhacāribhi: ||26|| durbhikṡakhinnā yadi te yātā mama ripo: puram | tatsarvatra bhavantyeva paryāyairdevaviplavā: ||27|| athavā rājadoṡeṇa gatāste sukhavāñchayā | viśiṡṭadaṇḍakaronmukta: kasya rājña: pure jana: ||28|| prāya: paricitadveṡātsadā navanavaiṡiṇa: | dūrastha eva sarvasya sarvo bhavati vallabha: ||29|| asmadabhyadhika: ko’sau tasya bhūmipaterguṇa: | pareṡāṃ harate yena mugdhā jāyā iva prajā: ||30|| upāyaścintyatāṃ tāvattasya darpapraśāntaye | samrddhikāraṇaṃ yacca tadvighāto vidhīyatām ||31|| iti rājavaca: śrutvā mahāmātyā babhāṡire | śrūyatāṃ deva yenāsau rājā dhanajanorjita: ||32|| viṡaye nāgarājo’sti citron āma bahūdaka: | tasya kṡitipatermūrta: puṇyabaddha ivodaya: ||33|| akāle śasyaniṡpattistatprabhāveṇa jāyate | krṡisaṃpattimūlāśca bhūbhujāṃ sarvasaṃpada: ||34|| tasmādvidyābalānnāga: saṃhartuṃ yadi śakyate | tadā yānti svayaṃ tasya prajāstvāmeva saṃśrayam ||35|| dīptamantrabalaṃ kaṃcittasmādanviṡya sādhakam | nāgarājasya haraṇe kriyatāṃ tūrṇamudyama: ||36|| ityamātyavaca: śrutvā tathetyāha mahīpati: | svaguṇādhānavikalā: paradoṡodyatā: khalā: ||37|| @389 tata: prabhūtakanakapradānapaṇaghoṡaṇām | krtvā te mantriṇa: prāpurnāgabandhanamantriṇam ||38|| sa tairvidyādharo nāma suvarṇārpaṇasaṃvidā | prārthitaścitramānetuṃ prayayau hastināpuram ||39|| tatra kānanaparyante snigdhaśyāmalapādape | bhavanaṃ bhogināṃ bhartu: sa dadarśa nabha:prabham ||40|| baladbakulamālāyā vilasattilakaśriya: | vanalakṡmyā ivāsannamaṇḍanā maṇidarpaṇam ||41|| tadvilokyāmalajalaṃ sprhāmalinamānasa: | mantrānudhyānasaṃnaddha: siddhyai digbandhamādadhe ||42|| digbandhe vihite tena vratenātyugratejasā | śirovyadhā nāgapaterabhūttaptaphaṇāmaṇe: ||43|| athādrśya: samutthāya taṃ drṡṭvā mantrasādhakam | kampamāna: phaṇipatirbandhatrāsādacintayat ||44|| babhrūbhrūśmaśruśabalastaḍitkapilalocana: | akālakālasaṃkāśa: kulaṃ hantuṃ samāgata: ||45|| vane saṃprati digbandha: krto’nena durātmanā | badhnātyeṡa nay āvanmāṃ tāvadyuktikrama: kṡama: ||46|| tīropānte vasatyasmin maharṡirvalkalāyana: | jāne so’pi na me sādhu: paritrāṇe pragalbhate ||47|| tasyāśramapade yo’sau paricaryāpara: sadā | lubdhaka: padmako nāma sa me saṃrakṡaṇakṡama: ||48|| iti niścitya manasā gatvā sa lubdhakāntikam | svavrttāntaṃ nivedyāsmai bandharakṡāmayācata ||49|| sādhakasya vadhāyaiva nāgarājena so’rthita: | dhanvī taṃ deśamabhyetya mantradhīraṃ vyalokayat ||50|| asminnavasare mantrā sa prakopī hutānala: | ākrṡṭiṃ nāgarājasya vidadhe bandhanotsuka: ||51|| mantrākrṡṭe phaṇipatau kṡaṇaṃ tadbhavanodakam | saviṡādaṃ rurodeva prodyadbudbudaśabditam ||52|| @390 saṃtrāsavihvalabhujaṃgavadhūviṡāda- ni:śvāsavegavihitojjvalaphenamālam | rakṡārthanāmiva cakāra taraṅgahasta- saktāñjalibalakampavilolamambha: ||53|| ātte vidyābalāttena nāge garuḍatejasā | saṃkocitabilābhoge kṡpte ca jalabhājane ||54|| taṃ hemalubdhaṃ bāṇena trāsasaṃdigdhalocanam | vivyādha dhanurākrṡya viṡadigdhena lubdhaka: ||55|| bhagnabāṇaṃ tamabhetya bhūyastyaktabhujaṃgamam | karālakaravālena tviḍvilakṡyaṃ cakāra sa: ||56|| sā vidyā bandhakī tasya lobhādanyopayoginī | abhūtsiddhāpi mugdhasya svavināśāya kevalam ||57|| muktā: paropatāpāya vidyāvibhavaśaktaya: | sahasaiva vimūḍhānāṃ vinaśyanti sahāsubhi: ||58|| tata: praharṡasaṃpūrṇa: krtajña: phaṇināyaka: | taṃ nināya svabhavanaṃ lubdhakaṃ snehalubdhaka: ||59|| tatra ratnatalodyānavimānamaṇiveśmasu | abhyarcyamānaścitreṇa kaṃcitkālamuvāsa sa: ||60|| kadācidatha nāgena pūjyamāna: savismaya: | vidyuddāmopamaṃ pāśamamoghākhyaṃ dadarśa sa: ||61|| taṃ drṡṭvā tatprabhāvaṃ ca śrutvā nāganiveditam | yatnāttadarthanāṃ cakre lubdhako lubdhamānasa: ||62|| ajayyaṃ samarodyoge surāṇāmapi bandhanam | taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvara: ||63|| tatastaṃ pāśamādāya citramāmantrya lubdhaka: | uttīrya nāgabhavanāllabdhārtha: svapadaṃ yayau ||64|| nāgaprabhāvasaṃprāptāṃ ciraṃ bhuktvā sa saṃpadam | putrāyotpalakākhyāya pāśaṃ datvā vyapadyata ||65|| pālayan piturācāraṃ so’pi lubdhakumāraka: | munestasya kulasthityā paricaryāparo’bhavat ||66|| tata: kadācitsa munerviśrāntasya sthita: pura: | śuśrāva kākalīgītaṃ kīrṇaṃ karṇarasāyanam ||67|| @391 gītaśravaṇanispandanilīnahariṇaṃ vanam | citranyastamivālokya so’prcchadvismito munim ||68|| kamalābandhasaṃruddhamadhupadhvanisodara: | kuto’yaṃ kokilālāpalalita: śrūyate svana: ||69|| iti lubdhakaputreṇa prṡṭastaṃ munirabravīt | gāyanti madhurālāpametā: kinnarakanyakā: ||70|| drumasya kinnarapate: kanyā kanyāśatairvrtā | pañcabhirnāgabhavane krīḍatyeṡā manoharā ||71|| śrutvaitatkautukākrānta: sa punarmunimabhyadhāt | api śaknoti puruṡa: prāptuṃ kinnarakanyakām ||72|| tamuvāca muniryasya bhavetpāśa: karāgraga: | amoghākhya: sa śaknoti hartuṃ kinnarakāminīm ||73|| sa tadākarṇya sotsāhastaṃ praṇamyātha lubdhaka: | prayayau pāśamādāya bhogīndrabhavanāntikam ||74|| tatra kelivilāsāṅgaṃ so’paśyatkinnarīgaṇam | bibhrāṇamanilālolahemavallīvanaśriyam ||75|| madhye snānotthitāṃ tāsāṃ sa dadarśa manoharām | smarasyeva trinetrāgninirvāṇajaladevatām ||76|| anaṅgavibhramārambhanirbharormiṇi yauvane | majjata: śaiśavasyeva kurvāṇāmavalambanam ||77|| mekhalābandhasaṃnaddhadivyāmbaramanoramām | jalakelikalāsiktasphuratphenāvalīmiva ||78|| lāvaṇyaprasrteneva pravāheṇa mahīyasā | harantīṃ tārahāreṇa śaśiśubhraniśāśriyam: ||79|| kalayantīṃ jalollīḍhāṃ līlāpatralatāṃ puna: | karṇābharaṇaratnāṃśukarṇotpalakapolayo: ||80|| kastūrīlekhayā sakhyā likhyamānalalāṭikām | kalaṅkakalanāklaibyaṃ śamayantīṃ himatviṡa: ||81|| tāṃ drṡṭvā vismayāveśapāśenākrṡṭamānasa: | cakre pāśamoghākhyaṃ sajjaṃ sapadi lubdhaka: ||82|| tata: saṃtrāsataralā: sahasā hariṇekṡaṇā: | kinnaryo divamutpetu: pāśahastaṃ vilokya tam ||83|| @392 laghuhastatayā kṡiptvā pāśaṃ cakitalocanām | manoharāṃ sa jagrāha hariṇīmiva lubdhaka: ||84|| sā pāśavivaśā tena krṡṭā kaṡṭadaśāṃ śritā | kimetaditi nājñāsītkṡaṇaṃ mūrcchānimīlitā ||85|| yūthabhraṡṭeva kariṇī svajanālokanāśayā | nirīkṡamāṇā kakubha: sā saṃbhrāntā tamabhyadhāt ||86|| muñca muñca drḍhākṡiptāṃ mā sprākṡī: parirakṡa mām | krūrā api bhavantyeva śokārtiṡu krpālava: ||87|| lobhādanuttamapadaprayuktā divyakanyakā | sadya: pradīptā vidyeva nirdahatyeva sādhakam ||88|| māṃ vicārya dhiyā dhīmannucitāya prayacchata: | bhaviṡyati tavāvaśyaṃ mahān dharmadhanāgama: ||89|| pīḍāṃ pāśakrtāmetāṃ na sahe muñca bandhanam | svayaṃ vrajāmyahaṃ tatra yatra te’bhimatā gati: ||90|| divamutpadya gacchāmi na tvahaṃ muktabandhanā | yadvaśānme gatirvyomni cūḍāratnaṃ grhāṇa tat ||91|| ityukta: sa tayā sāsraṃ prayāta: karuṇārdratām | cūḍāmaṇiṃ samādāya pāśaṃ muktvā jagāda tām ||92|| samāśvasihi kalyāṇi na śokaṃ kartumarhasi | na nāmānucitāya tvāṃ prayacchāmi nijecchayā ||93|| astir ājasuta: śrīmān guṇaratnamahodadhi: | pūritā: kakubha: sarvā yena krrtyamrtormibhi: ||94|| sa vidyābandhanādarśa: kalākelivibhūṡaṇa: | suvrtta: sudhano nāma nijavaṃśaviśeṡaka: ||95|| sa te samucita: subhru vibhramābharaṇaṃ bhuva: | tyāgopabhogasubhaga: sukhotsava iva śriya: ||96|| surakinnaragandharvavidyādharavilāsinām | ya: kharvīkurute garvamurvarāśarvarīpati: ||97|| iti tena krtāśvāsā bandhuvargaviyoginī | kurarīvātikaruṇaṃ vilalāpa manoharā ||98|| atrāntare vindhyataṭīṃ mrgayākelikautukī | prasthita: sudhano dhanvī śanaistaṃ deśamāyayau ||99|| @393 rathanemisvanaistasya pranrtyacchikhimaṇḍalī | vanalakṡmyā: kṡaṇaṃ lebhe lolanīladukūlatām ||100|| sa kapolapraṇayibhirbabhau svedodabindubhi: | saṃkrāntai: kuṇḍalaprāntakāntamuktāphalairiva ||101|| syandanāśvakhuroddhūtaṃ dantadīdhitibhi: pura: | haranniva raja:puñjaṃ vyajahāra sa sārathim ||102|| aho manoratheneva rathenānilaraṃhasā | dūrojjhitā svasainyena kiyatī laṅghitā kṡiti: ||103|| etā bālānilollāsalolapippalapallavā: | haranti haritacchāyāṃ hariṇābharaṇā bhuva: ||104|| etā bālapravāloṡṭhā: stabakastanabandhurā: | sotkaṇṭhā iva jrmbhante mañjarya: śvasanākulā: ||105|| imā marakataśyāmaśaṡpasaṃcayakañcukā: | rājante kausumarajorañjitā vanarājaya: ||106|| etā vivalitagrīvā hariṇyastrāsavidrutā: | nīlotpalavanānīva srjanti taralekṡitai: ||107|| ete niśākarakarāṅkurakāntadantā: pallīpatipraṇayinīstanatulyakumbhā: | paśyanti dantiśiśava: parito rathaṃ me nemisvanāpahrtacāpalalīnakarṇā: ||108|| ete nirmalanarmadāparisaravyājrmbhivallīvala- tpuṡpoddāmamadhūtsavapraṇayina: kṡībā ivāghūrṇitā: | saṃnaddhā: śabarīnitambavilasanmāyūrapatrāvalī- līlāndolananarmavibhramakalābandheṡu vindhyānilā: ||109|| iti bruvāṇa: kalayan vanalakṡmīṃ nrpātmaja: | śuśrāva nirjanākīrṇaṃ kinnaryā: karuṇasvanam ||110|| śrutvaiva kautukākrṡṭastatsamīpaṃ krpānidhi: | so’bhyetya sadguṇādarśastāṃ dadarśa mrgīdrśam ||111|| yācamānāṃ paritrāṇaṃ lubdhakaṃ sāśrulocanām | vanecarabhayodvignāmiva kānanadevatām ||112|| anveṡṭuṃ lubdhakākrṡṭaṃ svamaṅkamrgamāgatām | khinnāmiva vanabhrāntyā lakṡmīṃ hariṇalakṡmaṇa: ||113|| @394 tāṃ vilokya sa sāścaryarūpātiśayavismita: | abhilāṡapaṭe kṡipraṃ citranyasta ivābhavat ||114|| so’cintayadaho ramyanirmāṇābhyāsakāriṇa: | asmin mukhasamullekhe rekhāpariṇatirvidhe ||115|| durlabhā bhogibhavane martyaloke kathaiva kā | manye lāvaṇyamudreyaṃ svarge’pyabhinavoditā ||116|| tāruṇyena nipītaśaiśavatayā sānaṅgaśrṅgāriṇī tanvaṅgyā: sakalāṅgasaṃgamasakhībhaṅgirnavāṅgīkrtā | ni:saṃrambhaparākrama: prthutarārambhābhiyogaṃ vinā sāmrājye jagatāṃ yayā vijayate devo vilāsāyudha: ||117|| iti vismayagarbheṇa sābhilāṡeṇa cakṡuṡā | tāṃ pibantamivābhyetya praṇamya prāha lubdhaka: ||118|| kulakalpadrumasyeyaṃ drumasya dayitā sutā | deva kinnararājasya pāśenāpahrtā mayā ||119|| anītā tvatkrte divyakanyaiṡā pratigrhyatām | tvamevāsyā guṇodāra bhartā bhuva ivocita: ||120|| asyāścūḍāmaṇirayaṃ mayā svecchāgatiprada: | grhītastadvirahitā neyaṃ yāti vihāyasā ||121|| rakṡyo maṇirayaṃ nāsti datte’smin saṃgamo’nayā | ityuktvāsmai dadau kanyāratnaṃ ratnaṃ ca lubdhaka: ||122|| grhītā rājaputreṇa sā mahīmrgalakṡmaṇā | sudhāsikteva tatyāja svadeśavirahānalam ||123|| utkaṇṭhālokanālolāṃ tāṃ bālahariṇīmiva | babandha lubdhakatyaktāṃ rāgavāgurayā smara: ||124|| kinnarīṃ rathamāropya ratnairāpūrya lubdhakam | harṡapūrṇa: svanagaraṃ pratasthe pārthivātmaja: ||125|| sa hastināpuraṃ prāpya nivedya svakathāṃ pitu: | harṡādvismayinā tena vivāhe vihitotsava: ||126|| sukrtairbhogyatāṃ yātāṃ mūrtāmiva śaśiśriyam | anta:purapraṇayinīṃ cakre kinnarakanyakām ||127|| dadhatā madhupeneva tenādharamadhusprhām | sprṡṭā natamukhāmbhojā cakampe nalinīva sā ||128|| @395 maune’pi kathitotkaṇṭhā muhu: kampe’pi niścalā | vailakṡye’pi sphuṭallakṡmīstasya prītiṃ tatāna sā ||129|| sa śanairadharāsvāde datvā dantavibhīṡikām | nimīlitadrśastasyā maunamudrāmavārayat ||130|| nīvomokṡe niṡedhe ca dampatyo: pāṇipadmayo: | vivāda iva sotkampa kaṅkaṇasvanayorabhūt ||131|| sa rāgapallavastasya vilāsasmitapuṡpita: | kāntākucaphalāṅko’bhūdbhogya: saṃbhogapādapa: ||132|| atrāntare dākṡiṇātyau viprau kapilapuṡkarau | ājagmaturvrttikāmau dhanasya nrpate: sabhām ||133|| tau vidyātiśayaślādhyau paurohityamavāpatu: | kapila: kṡitipālasya rājaputrasya cāpara: ||134|| tayo: sparśānubandhena sadā vivadamānayo: | ekadravyābhilāṡeṇa vidveṡa: samajāyata ||135|| dveṡadoṡeṇa mātaṅgayogyanirghātayostayo: | vidadhe madalekheva vidyā malinatāṃ mukhe ||136|| yeṡāṃ vastuvivekināṃ guṇasakhī lokaprakāśonmukhī vidyādīpaśikhā karoti viṡamaṃ dveṡāndhakāraṃ pura: | te mohopahatā vicārarahitā: saujanyajanyāhitā dagdhāścandanacandrakāntakamalasyandodgatenāgninā ||137|| śrutismrtivivādeṡu puṡkareṇa pade pade | nigrhyamāṇa: kapila: kopatāpādacintayat ||138|| mandābhyāsaṃ drḍhābhyāsastīkṡṇastīvramadoddhata: | sadā saṃsadi māmeva nayatyeṡa vilakṡatām ||139|| prajñāvañcakavrttāya śrutaṃ darpajvarāya ca | dhanaṃ dharmaniṡedhāya bhavatyadhamacetasām ||140|| drpta: paribhavatyeṡa rājaputrāśrayeṇa mām | tasmādāśrayamevāsya śrīmūlaṃ praharāmyaham ||141|| nidhane rājaputrasya yuktyupāyena kenacit | yukta: kartuṃ prayatno me mānamlāniṃ kathaṃ sahe ||142|| ityugrapāpasaṃkalpastasya dveṡātsamudyayau | nāsti tatpātakaṃ loke yanna kurvanti matsarā: ||143|| @396 kathaṃ paśyati saddharmaṃ samado vyathitāśraya: | dattaṃ nayanayoryena tīvrāmarṡaviṡāñjanam ||144|| rāga: pāpaṃ paramamadhikaṃ darpapāpaṃ tato’pi krodhātpāpaṃ jagati na paraṃ du:sahaṃ lobhapāpam | yāvāneṡa vyasanini jane gaṇyate pāpavarga: pāpāṃśasya sprśati na tulāṃ so’pi vidveṡasūte: ||145|| tata: kadācinmeghākhyaṃ krūraṃ karvaṭavāsinam | visrṡṭasainyahantāraṃ sāmantamapakāriṇam ||146|| śrutvā narapati: kopāccaturthopāyaniścaye | amātyānāmanumate kumāramidamabravīt ||147|| kumāragamyatāṃ tūrṇamucchettuṃ tarasā ripum | kramopapannaṃ sāmrājyaṃ ni:śalyamidamastu te ||148|| ayaṃ te samarārambhe prabhāvābharaṇo bhuja: | ālānastambhatāṃ yātu jagadvijayadantina: ||149|| meghe bhūbhrtkulākrāntasaṃrambhābhyadhikodaye | hate tava pratāpasya nirvighnāvaraṇā diśa: ||150|| durbalai: kiṃ hatairanyai: sāmantairantavāsibhi: | drpta: sa eva hantavyastadvadhe sarvasiddhaya: ||151|| kiṃ kaututaṃ yadi hari: karicakravāla- māhanti daivavihitaṃ nijameva bhojyam | pañcānanaṃ yadi bhinatti nakhāṭṭahāsaṃ tattasya pauruṡakathāpathameti śauryam ||152|| iti pitrā samādiṡṭa: samīhitaraṇotsava: | kinnarīvirahālola: so’bhūddolākula: kṡaṇam ||153|| acirāgamanākhyānairyatnenāśvāsya vallabhām | jananīṃ svairamabhyetya praṇipatya jagāda sa: ||154|| duhitā śakrakalpasya kinnarendrasya māninī | pālyā virahaśokārtā madvātsalyadhiyā tvayā ||155|| asyāścūḍāmaṇirayaṃ rakṡya: svecchāgatiprada: | dātavya: sarvathā mātarnānyatra prāṇasaṃśayāt ||156|| ityuktvā jananīhaste kāntaṃ kāntāśikhāmaṇim | nikṡipya sa yayau tūrṇaṃ sainyācchāditadiṅmukha: ||157|| @397 tasya vājivrajoddhūtaraja:puñjaghanodaya: | prayayau rājahaṃsānāṃ saṃtrāsāyāsahetutām ||158|| dūraṃ prayāte dayite viraheṇa manoharā | babhūva bālanalinīpalāśaśayanāśrayā ||159|| sotkaṇṭhāyā divasagaṇanārambhanityābhiyoge saṃkhyālekhāsaraṇimavanau kampalolaṃ likhantyā: | tasyā: pāṇau nipatitaraṇatkaṅkaṇe tānavena kṡipraṃ muktāvalayakalanāmaśrudhārā cakāra ||160|| dveṡa: puṡpaśare sukhe vimukhatā dehe'pi ni:snehatā patyau dhyānaparāyaṇamaniśaṃ tannāmamantre japa: | śayyā bhūmitale tathāpi sutanostāpakṡatirnābhavat nūnaṃ niścalalīnarāgamanasāṃ muktirna tīvravratai: ||161|| nīlaṃ sphaṭikaparyaṅke haricandanapāṇḍurā | candralekheva sā tanvī jyotsnāmadhyagatā babhau ||162|| kadācidatha bhūpāla: svapnadarśanaśaṅkita: | purohitaṃ samāhūya papraccha kapilaṃ raha: ||163|| drṡṭamadya mayā svapne niruddhaṃ śatrubhi: puram | pāṭitodarakrṡṭaiśca mamāntrai: pariveṡṭitam ||164|| svapnasyāsya vipākārhaṃ phalaṃ brūhi mahāmate | vicintaya śubhodarkāmucitāṃ ca pratikriyām ||165|| iti prṡṭa: kṡītīśena kṡaṇamanta: purohita: | bhaktidambhadhrtadhyāna: samīhitamacintayat ||166|| upāyo'yaṃ mayā diṡṭyā prāpta: suciracintita: | puṡkarasyāśrayocchittyai rājaputrāvanāśane ||167|| priyā manoharā jyeṡṭhaṃ jīvitaṃ tasya kinnarī | abhāve niyataṃ tasyā na sa jīvati du:khita: ||168|| iti saṃcintya śanakairmithyākhedaviṡādavān | abhyadhādvasudhādhīśamahitaiṡī purohita: ||169|| du:khasvapno'yaṃ tvayā deva hrdayākampana: param | drṡṭa: spaṡṭaphalaṃ tasya du:sahaṃ kathamucyate ||170|| prabhubhaktivratasthānāṃ doṡeṡvavihitātmanām | na karṇakaṭukaṃ vaktuṃ niṡedho’sti hitaiṡiṇām ||171|| @398 rājyādbhraṃśa: śarīrādvā svapnasyāsya phalaṃ sphuṭam | śaṅkāvirahitai: kārya: pratīkāro’tra bhūtaye ||172|| puṡkariṇyāṃ kratukṡetre pūrṇāyāṃ paśuśoṇitai: | snātastvaṃ mārjito viprairbhūriratnasuvarṇada: ||173|| kinnarīmedasā vahniṃ hutvā kuśalamāpsyasi | anta:pure snuṡā te’sti kinnarī na tu durlabhā ||174|| iti tasya vaca: śrutvā krūrapātakakūṇita: | nrśaṃsavrttasaṃtrastastamabhāṡata bhūpati: ||175|| nijajīvitarakṡāyai kathaṃ strīvadhamutsahe | kinnarīvirahe’vaśyaṃ na ca jīvati me suta: ||176|| iti bhūmibhujā tasya pratyākhyāte samīhite | taṃ pāpābhiniveśena puna: prāha purohita: ||177|| aho rājanna jānīṡe dhīmānapi janasthitim | trivargasādhanaṃ tyājyaṃ na rājyaṃ na ca jīvitam ||178|| arthā iva svajanamitrakalatraputrā naṡṭā: sthitasya puruṡasya punarbhavanti | ucchvāsamātravirahe gatajīvitasya tatkālasaṃnihitamapyasadeva sarvam ||179|| tyajyante jīvitasyārthe nijadeśapriyātmajā: | jīvitādaparaṃ rājan jīvaloke’sti na priyam ||180|| iti jīvitalobhāya tena nānānidarśanai: | śanai: pratārita: pāpe rājā yuktamamanyata ||181|| tata: susaṃbhrtārambhe pravrte yajñakarmaṇi | krtāyāṃ puṡkariṇyāṃ ca pūrṇāyāṃ paśuśoṇitai: ||182|| rājñā kathitavrttāntā nijapatnī svayaṃ raha: | putrapravāsaśokārtā pāpatrastā vyacintayat ||183|| aho mūrkhataro rājā mohāndhena purodhasā | snuṡāvadhavidhāne’smin prerita: prthupātakai: ||184|| yatnaiparihārye’pi nibaddhe nidhanāvadhau || paraprāṇāpahāreṇa mūḍhā vāñchanti jīvitam ||185|| yadi jīvitalubdhena mugdhā mrgavadhūriva | snuṡāpi hanyate rājñā tatkiṃ vakṡyāmyahaṃ sutam ||186|| @399 mātastvayeyaṃ vātsalyātpālyā mama manoharā | ityuktvā sudhana: sūnurgato nikṡipya me vadhūm ||187|| tasmāccūḍāmaṇiṃ matta: prāpya vyomnā prayātu sā | bhaviṡyati tayā patyurjīvantyā saṃgama: puna: ||188|| iti saṃcintya sā gatvā sāśrunetrā snuṡāntikam | rājavrttaṃ vivedyāsyai sotkampā punarabravīt ||189|| vatse cūḍāmaṇiṃ baddhvā gaccha tūrṇaṃ vihāyasā | nrpa: pāpapravrtto’yaṃ na sadācāramīkṡate ||190|| yajñabhūmiṃ tvayā gatvā gantavyaṃ vyomavartmanā | anyathā tvāmasau vetti gūḍhanyastāṃ mayā kvacit ||191|| iti bhartrpravāsārtā vaca: śrutvā manoharā | tatsaṃgamāya rakṡantī yatnātpriyataraṃ vapu: ||192|| śvaśrvā dattaṃ samādāya baddhvā mūrdhni śikhāmaṇim | nrpāhrtā kratukṡetraṃ gatvā vyoma vyagāhata ||193|| rājannaitattava samucitaṃ yatpriyasyāpi sūno- rvadhyā patnī nijapadamiyaṃ svasti tubhyaṃ gatāham | rakṡyaścāsau pratihatadhrtirmadviyoge kumāra: tatretyuktvā tanutarataḍidvibhramai: sā jagāma ||194|| tasyāṃ gatāyāṃ nrpatiryajñavighnena śaṅkita: | purohitastamavadaddeva mā saṃśayaṃ krthā: ||195|| mantrairmayā samākrṡṭa: krūrākhyo brahmarākṡasa: | nirvighnaste kratu: siddha: sā hatā tena kinnarī ||196|| iti mithyāvacastasya rājā satyamamanyata | nartyante kuṭilairmugdhā yantraputrakalīlayā ||197|| piturbhavanamabhyetya kīrṇaharṡā manoharā | nyavedayatsvavrttāntaṃ vahantī vallabhaṃ hrdi ||198|| sā pitu: śāsanānmartyasaṅgasaurabhaśāntaye | hemakumbhaśatai: snānaṃ pañcabhi: pratyahaṃ vyadhāt ||199|| martyāmoda: pratanutāṃ kṡālitāyā: śanairyayau | sudhanasnehasaṃyogī na tu rāgo mrgīdrśa: ||200|| divyodyānopabhogeṡu na sā nirvrtimāyayau | anyatra baddharāgāṇāṃ ratirnānyatra dehinām ||201|| @400 sā kāntavirahaklāntā kadācid vyomagāminī | tāṃ nāgabhavanopāntavanāntavasudhāṃ yayau ||202|| tatrāśramasthalīsaktaṃ maharṡiṃ valkalāyanam | avadatsā samabhyetya praṇāmavinamanmukhī ||203|| lubdhakasyopadiśatā bhavatā mama bandhanam | tvameva brūhi bhagavan yadi yuktamidaṃ krtam ||204|| iti tasyā vaca: śrutvā kiṃcillajjānatānana: | tāmuvāca munirmugdhe tavaiṡā bhavitavyatā ||205|| amoghapāśastasyāstītyajñātvā kathitaṃ mayā | upalabhya kathāṃ dhūrtastvāṃ babandha sa lubdhaka: ||206|| duṡṭātmanāṃ na jānīma: kauṭilyaṃ krūracetasām | satyapravādamukharā: sadbhāvasaralā vayam ||207|| ityuktvā muninā tanvī praṇayāttamabhāṡata | bhagavan kṡamyatāmetadbālāvacanacāpalam ||208|| idaṃ tu bhavatāmagre yanmayā kiṃciducyate | lalanāsubhaga: so’yaṃ sadācāravyatikrama: ||209|| {1 ##Tibetan translation of this verse is not available.##} kathātithitvamāyānti cāpalye guravo’pi yat | sā viyogāgnitāpasya jvālāyogāsahiṡṇutā ||210|| du:khoddharaṇasaṃnaddhā: saṃtaptānāṃ dayālava: | kāryāntaraṅgā: prāyeṇa bhavantyanuciteṡvapi ||211|| pāśabandhādviyuktāhaṃ lubdhakena pralāpinī | nibaddhā rājaputreṇa snehapāśena hāriṇā ||212|| subhaga: sudhanākhyo’sau madviyogānalākula: | amunā yadi mārgeṇa sameṡyati tavāntikam ||213|| tadidaṃ bhavatā vācyaṃ kāruṇyādvacasā mama | sthitā tvadvirahāyāsani:sukhāhaṃ grhe pitu: ||214|| utkaṇṭhāmanukampāṃ vā sahajāṃ vā krtajñatām | dākṡiṇyaṃ vā puraskrtya tūrṇamāgamyatāmiti ||215|| durgama: kinnarapure mārga: kleśaśatāśraya: | abhūmireva martyānāmalpavīryabalaujasām ||216|| @401 dīptā tapovanānte’smin sudhā nāma mahauṡadhi: | drśyate haviṡā paktvā pātavyā sā svayaṃ tvayā ||217|| tatprabhāvātsamuttīrya kleśaṃ sattvasahāyavān | kailāsahāsaśubhreṇa pathā matpurameṡyasi ||218|| idaṃ ca tasmai dātavyaṃ madabhijñāṅgulīyakam | ityuktvā viṡamaṃ mārgaṃ kathayitvā krameṇa sā ||219|| vighnapratikriyopāyān saṃdiśyāścaryayuktibhi: | āśābandhadhrtaprāṇā yayau datvāṅgulīyakam ||220|| tayā kathitamākarṇya dūrādhvataraṇādbhutam | aṅgulīyakamādāya tadevācintayanmuni: ||221|| atrāntare rājasūnurjitvā meghaṃ mahīpatim | āyayau kośamādāya dayitādarśanotsuka: ||222|| sa viveśa svanagarīṃ sāmantacchatramaṇḍalai: | phullaphenasmitasyābdhe: kurvāṇa: saṃnibhaṃ nabha: ||223|| snuṡāvaiśasavrttāntakathanakleśakampitam | athānta:puramabhyetya janakaṃ praṇanāma sa: ||224|| adhomukhākhilajanaṃ śokaśalyahatotsavam | pituranta:puraṃ drṡṭvā sa vipriyamaśaṅkata ||225|| api jīvati sā tanvī virahārtā manoharā | iti bruvāṇaṃ na yadā tamūce kaścidapriyam ||226|| tadā jagāda jananī putra jīvati te priyā | gatā cūḍāmaṇiṃ prāpya kiṃ tu jīvitasaṃśaye ||227|| iti śrutvaiva sahasā sa papāta mahītale | kīrṇahāralatāṃ kurvan sāśrudhārāmiva kṡitim ||228|| tuṡāraśīkarasmeraharicandanavāribhi: | sa labdhasaṃjña: śanakairvilalāpāśrugadgada: ||229|| anākāśaśaśāṅkaśrīramanthāmrtavāhinī | ayatnaratnavalabhī kva sā kusumadhanvana: ||230|| guruśāsanayantritena dūraṃ vrajatā bāṡpaniruddhalocanāyā: | vihitā na dhrtirmayā mrgākṡyā- stadayaṃ me patita: smarābhiśāpa: ||231|| @402 dehi prativaca: subhru kva gatāsi manohare | mayā pramādamūḍhena hariṇākṡī na rakṡitā ||232|| tatsamāgamasaubhāgyaślāghyasya surasaṃsadi | mamaiva martyalokasya tvadviyuktasya kā dyuti: ||233|| iti bruvāṇa: śanakai: kāntāsaṃbhogasākṡiṡu | udyāneṡu priyatamāṃ vicetuṃ svayamāyayau ||234|| vañcayitvā parijanaṃ sa rajanyāmalakṡita: | gatvā vanāntaṃ babhrāma sameṡu viṡameṡu ca ||235|| tīvrarāgapiśācena mahatā sa vimohita: | unmatta iva papraccha cetanācetanānapi ||236|| brūhi sakhe śukaśāvaka sakhyu: prāṇasakhīṃ nikhilendumukhīṃ tām | taddaśanacchadarāgavibhāge bimbaphale’stu sadā tava bhoga: ||237|| haṃho haṃsa sitāṃsa śaṃsa nalinīlīlāvataṃsadyute drṡṭā saurabhasadmapadmavadanā kiṃ kāntikallolinī | yasyā: pīnapayodharāgraviluṭhanmuktākalāpasya sā haṃsasyeva vibhāti romalatikā śaivālavallīcyutā ||238|| tasyeti tīvravyasanānubandhāt pralāpina: praskhalata: same’pi | diśan prakāśaṃ dayayaiva mārge śanairjagāhe gaganaṃ sitāṃśu: ||239|| śyāmāpatermanmathabāndhavasya kāntaṃ sa drṡṭvāmbaracumbi bimbam | saṃdarśitaṃ sasmitamindumukhyā mene mukhaṃ vyomavimānaśrṅgāt ||240|| mūkaṃ kalaṅkāṅkamavāptadoṡa- mavibhramaṃ hāsavilāsahīnam | cireṇa niścitya śaśāṅkameva papraccha gacchannaranāthasūnu: ||240 a || @403 api tvayā kāntisakhī sakhe khe tulyekṡaṇā lakṡmamrgasya drṡṭā | tavoditā yadvadanopamāna- saṃbandhalabdhā jagati prasiddhi: ||241|| kathaṃ na kiṃcitkathayatyayaṃ me gatasya kāntākathanārthibhāvam | parārthasaṃpādanaśītalena kalāvatā kasya krto’nurodha: ||242|| api tvayā snigdhataḍitprakāśā ghanastanī kvāpi mayūra drṡṭā | tvadvarhabhārasya suhrtsa yasyā vicitramālya: kabarīkalāpa: ||243|| bhujaṃga kācidbhavatā bhujaṃgī drṡṭā kvacitsā vararatnacūḍā | viṡacchaṭā: paśya yayā visrṡṭā māṃ du:sahe’smin virahe dahanti ||244|| sāraṅga sāraṅgavilāsinī kiṃ drṡṭā tvayā manmathapārthivasya | yasyā: kaṭākṡotpalasaṃvibhāgai- rvibhānti manye gahane hariṇya: ||245|| api tvayā vibhramajanmabhūmi- rvanaspate pallavapeśaloṡṭhī | līlāvilolā lalanā vanānte lateva drṡṭā stabakāvanamrā ||246|| anena nūnaṃ vanakuñjareṇa sā rājarambhā parirambhalaulyāt | ākrṡya nītā ghanasaṃnibhena saṃchāditā vā śaśina: kaleva ||247|| iti kānanakuñjeṡu tasyonmādapralāpina: | śokādiva vivarṇenduvadanā rajanī yayau ||248|| sa nāgabhavanāsannatoropāntaṃ tapovanam | śanai: praviśya papraccha maharṡi valkalāyanam ||249|| @404 iha virahavicintāśokaniśvāsamūrccha- nmadanadahanadhūmaśyāmasaktaikaveṇī | api śamitaśaśāṅkoddāmasaundaryadarpā munivara hariṇākṡī kinnarī kāpi drṡṭā ||250|| iti kāntāviyuktasya prāptasyonmādinīṃ daśām | muni: śrutvā vacastasya parijñāya tamabravīt ||251|| samāśvasihi viśrāmya saṃtāpastyajyatāmayam | drṡṭā sā tava kalyāṇī mayā mānasacandrikā ||252|| yūthabhraṡṭeva kariṇī nirapekṡāpi jīvite | pāśākrṡṭeva hariṇī dhāryate sā tvadāśayā ||253|| pāṇau śete vadanakamalaṃ prastare pallavānāṃ tāpaklāntā taralavacanasraṃsinī gātralekhā | āśābandhe dhrtiriva matistvadviyogākulāyā- stasyā naiva kvacidapi mana: kiṃ tu viśrāntimeti ||254|| drumasya kinnarapate: sthitāhaṃ bhavane pitu: | āgantavyaṃ tvayā tūrṇamiti tvāṃ saṃdideśa sā ||255|| vīryasattvabalopāyadhairyātsāhavatāmapi | agamye kinnarapure kramādvartma śaśaṃsa ca ||256|| idaṃ ca tvatkrte dattaṃ tayā ratnāṅgulīyakam | yasya snigdhaprabhābhyaṅgairdiśo yānti piśaṅgatām ||257|| ityānandasudhāsiktamuktvā dhairyāvalambanam | aṅgulīyaṃ dadau tasmai mārgaṃ cākathayanmuni: ||258|| pathā tadupadiṡṭena sopāyena nrpātmaja: | dhīra: pracakrame gantuṃ dhanadādhyuṡitāṃ diśam ||259|| sa siddhāṃ ghrtapākena sudhāṃ pītvā mahauṡadhim | labdharddhibalamāhātmya: sāyudha: prayayau śanai: ||260|| rddhyā saṃnihitaṃ tasya sarvopakaraṇaṃ pathi | abhūtsattvasahāyānāṃ svādhīnā: sarvasaṃpada: ||261|| atha vidyādharavadhūvilāsahasitadyutim | himavantamatikramya kukūlādrimavāpa sa: ||262|| phalopahārai: svīkrtya tatra vānarayūthapam | vāyuvegākhyamāruhya sa taṃ śailamalaṅghayat ||263|| @405 athājapathanāmānamaticakrāma bhūdharam | nihatyājagaraṃ ghoraṃ vighnasaṃghamiveṡuṇā ||264|| vīṇāsvanairvaśīkrtya rākṡasīṃ kāmarūpiṇīm | kāmarūpādrimullaṅghya prayayau kinnarīpriya: ||265|| balavān mudgarāghātanikhātai: śastraśaṅkubhi: | ekadhāraṃ tata: śailamārurohātisāhasa: ||266|| athogrataralāruhya vajrakākhyaṃ sa parvatam | grdhrarūpāṃ samālokya rākṡasīṃ piśitaiṡiṇīm ||267|| parivrttena saṃchanna: samāṃsamrgacarmaṇā | sa pādamūle tasyādrestasthau niścalavigraha: ||268|| māṃsalubdhā tamutkṡipya grdhrarūpā niśācarī | nidadhe śikharasyāgre bhoktuṃ bhīṡaṇavigrahā ||269|| mrgacarma samutsrjya tāṃ nihatya sa vīryavān | nīrandhrakhadirākīrṇaṃ prāpa khādirabhūdharam ||270|| praviśya tadguhāṃ lebhe śilāṃ vyasya mahauṡadhim | śītātapatama:sarparākṡasādibhayāpahām ||271|| sa yantraparvatau prāpya saṃghaṭṭai: prāṇahāriṇam | yantrakīlaṃ śarāgreṇa chittvā cakre viniścalau ||272|| yantrakīlasamucchedairyantradvāraṃ vidārya sa: | chedanaṃ yantracakrasya yantrayuktau tathāyasau ||273|| tīvraprahārau puruṡau yantrameṡau ca du:sahau | yantrogradantaniṡpeṡau tathā makararākṡasau ||274|| ghorāndhakāragambhīraṃ guhākūpaṃ vilaṅghya ca | tuṅgāṃ saritamuttīrya hatvā tatkūlarākṡasān ||275|| āśīviṡāvrtajalāṃ pataṅgākhyāṃ ca nimnagām | rodinīṃ ca nadīṃ tīre tasyā: kinnaraceṭikā: ||276|| kurvanti rodanaravairvighnaṃ tadgatacetasām | tadvidhāṃ hāsinīṃ nāma hāsāpahrtacetasām ||277|| diśanti puline yasyā vyasanaṃ kinnarāṅganā: | laṅghayitvāpagāścānyā vetrāṃ prāpya nadīṃ tata: ||278|| kūlavetralatālambī tasyāmatha titīrṡayā | pavanapreritāṃ pāravetravallomavāpa sa: ||279|| @406 tayā prāpa paraṃ pāramāśayevātidīrghayā | dadarśa kinnarapuraṃ sphārasphaṭikamandiram ||280|| praviśya sa śanai: prāpya kāntāṃ kanakapadminīm | tattīratarumāruhya tasthau ratnalatāvrta: ||281|| sa dadarśāmbujaraja:puñjai: surabhipiñjaram | hemakumbhairjalaṃ tatra nayantī: kinnarāṅganā: ||282|| kumbhotkṡepe śramārtāyāstatraikasyā: sametya sa: | hastālambena sāhāyyaṃ krtvā papraccha tāṃ śanai: ||283|| māta: kasya krte toyamidaṃ yatnena nīyate | yadbhaktyā gaṇyate nāyaṃ bhavatībhi: pariśrama: ||284|| iti tena priyagirā sā prṡṭā tamabhāṡata | mādhuryadhuryasaundarye pakṡapātavatī kṡaṇāt ||285|| martyāmodāpanodāya sadā surabhivāribhi: | pitu: kinnararājasya girā snāti manoharā ||286|| tayeti kathitaṃ śrutvā sudhāsikta iva kṡaṇāt | sa hemakumbhe cikṡepa tadabhijñāṅgulīyakam ||287|| snāntyāstatastadabhihāri manoharāyā: kumbhātpapāta kucakumbhayuge’ṅgulīyam | yasyāṃśumatpratimaratnamayūkhalekhā: kṡipraṃ nakhakṡatavilāsatulāmavāpu: ||288|| mūrtaṃ tata: svamanurāgamivākalayya ratnāṅgulīyakamanaṅgakathāntaraṅgam | sā kāntamāgatamavetya kutastvayedaṃ saṃprāptamityavadaducchvasiteva dāsīm ||289|| tatastāmavadaddāsī devi puṡkariṇītaṭe | sthita: ko’pi yuvā kānta: pratyakṡa iva manmatha: ||290|| nikṡiptaṃ hemakumbhe’sminnidaṃ tenāṅgulīyakam | bhajate yatprabhāgarbhaṃ paya: kuṅkumakāntatām ||291|| iti tadvacanaṃ tanvī priyaṃ śrutvā manoharā | niścitya dayitaṃ prāptamānināya tayaiva tam ||292|| tayā guptatare nyastaṃ kāntamudyānamandire | kumudvatīva śaśinaṃ gatvāpaśyanmanoharā ||293|| @407 parasparālokanavibhrameṇa viyogasaṃtāpanivedanena | tayo: praharṡānubhavena lebhe śobhāmaśeṡāṅgavatīmanaṅga: ||294|| yadyatkiṃcidvirahasamaye cintayābhyastamanta- ryadyatprauḍhapramadasuhrdā manmathenopadiṡṭam | yadyatpremṇa: sadrśamucitaṃ yadyadautsukyarāśe- stattatsarvaṃ praṇayasubhagaṃ dampatī cakratustau ||295|| tata: pracchannavrttāntaṃ lajjamānā manoharā | nivedyādarśayatpitro: patiṃ bhūmimanobhavam ||296|| tata: kinnararājastāṃ kopaprasphuritādhara: | uvāca darśanapathaṃ parihrtyātmajāpate: ||297|| aho pramādapatitā daivādanucite jane | na vimuñcasi durvrtte kṡālyamānāpi raktatām ||298|| yauvanotpattilāvaṇyaṃ sprhaṇīyaṃ divaukasām | bata prayātametatte martyasnehena śocyatām ||299|| udagragotraprabhavā ghanayauvananirbharā | nimnage śobhavibhraṡṭā yātāsi sutarāmadha: ||300|| vidvadudvegajananī kulavailakṡyakāriṇī | malinā khalavidyeva saṃmatāsi na kasyacit ||301|| rūpamātreṇa drṡṭā tvaṃ yadi martyavaśaṃ gatā | tatkiṃ na ramase hemanirmāṇapuruṡatviṡā ||302|| prabhāvaguṇahīnasya puṃsaścārutarākrte: | ālekhya puruṡasyeva saundaryaṃ bhittirañjanam ||303|| vadhyo me tvatpati: pāpe hīnasaṃbandhalajjayā | mukhaṃ draṡṭuṃ na śaknomi tvadyāñcāptadivaukasām ||304|| satyamutsāhayuktasya kulasyonnatiśālina: | jareva kila kāyasya kanyā saṃkocakāriṇī ||305|| iti sā bhartisatā pitrā tamuvāca natānanā | asūtrahāraṃ kurvāṇā kucayorbāṡpabindubhi: ||306|| kopādanucitaṃ tāta naitanmāṃ vaktumarhasi | na śrūyante prabhāveṇa kiṃ narā: kinnarādhikā: ||307|| @408 garuḍasyāpi durlaṅghyāmimāmullaṅghya ya: kṡitim | prabhāvabhūmirāyāti manuṡya: sa kathaṃ bhavet ||308|| guṇasaṃvādinī mūrtirbhavatyeva śarīriṇām | karotyānandasaṃvādaṃ dyutireva himatviṡa: ||309|| jātyā kiṃ kriyate tāta svabhāvānuguṇā guṇā: | pūrṇenduramrtasyandī kālakūṭasya sodara: ||310|| bhavatyantarguṇā: kecicchannadoṡāstathāpare | aparīkṡya na kartavyā maṇīnāṃ mūlyalaṅghanā ||311|| śrutvaitatkinnarapatistattatheti vicintya ca | jāmātaraṃ samāhūya guṇajijñāsayābravīt ||312|| tvayā kāntyā jitāstāvadete kinnaradārakā: | saṃdarśitaprabhāvastu divyasaṃbandhamarhasi ||313|| atyāyataṃ śaravaṇaṃ krtvoddhrtaśaraṃ kṡaṇāt | vyuptamanyūnamuccitya punardehi tilāḍhakam ||314|| saṃdarśaya dhanurvede drḍhalakṡyādikauśalam | tata: kīrtipatākeyaṃ tavāyattā manoharā ||315|| ityaśakye’pi kauṭilyātpreritastena karmaṇi | sarvaṃ kāntānurāgeṇa kumāra: kartumudyayau ||316|| mithyāśramakleśaphale pravrttaṃ śarapāṭane | taṃ vijñāya sahasrākṡa: pakṡapātādacintayat ||317|| kiṃ bhādrakalpiko bodhisattvo’yaṃ pārthivātmaja: | niyukta: kinnarendreṇa niṡphale kleśakarmaṇi ||318|| asyāsmin samayāyāse kāryaṃ sāhāyyakaṃ mayā | iti saṃcintya śakro’sya karmaniṡpattimādadhe ||319|| śatakratusamādiṡṭairyakṡai: sūkararūpibhi: | utpāṭite śaravaṇe same vyuptaṃ tilāḍhakam ||320|| ekīkrtaṃ samuccitya śakrasrṡṭai: pipīlakai: | kumāra: kinnarendrāya vismitāya nyavedayat ||321|| sa sapta kanakastambhān sapta tālān balorjita: | sūkarīcakrasaṃyuktān viddhvā niśitapatriṇā ||322|| @409 śastrāstravikramakalāśilpaśaktimadarśayat | yayāsya peturmukuṭe divyā: kusumavrṡṭaya: ||323|| vismito’pi prabhāveṇa tasya kinnarabhūpati: | punastadvañcanāyaiva tāṃ tāṃ yuktimacintayat ||324|| dadhati vipulāścarye maunaṃ hasanti satāṃ stutau malinavadanā: kīrtyutkarṡe vrajanti vivāditām | api guṇaśatairnārādhyante viruddhadhiya: paraṃ paraparibhavakṡobhārambhasthirābhiniveśina: ||325|| sa tamūce prabhāvo’yaṃ divya: prakraṭitastvayā | prajñāprakarṡamadhunā saṃdarśayiturmahasi ||326|| abhinnavarṇarūpāṇāṃ tulyābharaṇavāsasām | kinnarīṇāṃ sthitāṃ madhye grhāṇa nijavallabhām ||327|| ityukta: sa punastena kinnarīśatapañcakam | tulyavarṇavayoveṡaṃ dadarśa vyagramagrata: ||328|| tāsāṃ madhye parijñāya sa jagrāha manoharām | vallarīvanasaṃchannāṃ bhrṅgaścūtalatāmiva ||329|| devo’yamiti niścitya tatastaṃ kinnareśvara: | tuṡṭastasmai dadau divyaratnai: saha manoharām ||330|| ślāghyopabhogavibhavai: pūjitastena sādaram | jāyāsakhastamāmantrya kumāra: svapuraṃ yayau ||331|| manoharāgragaṃ putraṃ prāptamālokya bhūpati: | rākendudarśanodbhūta: sudhāmbudhirivābabhau ||332|| putraṃ tataścaritacandrasitātapatre rājye’bhiṡicya paritāpaharaṃ prajānām | saṃtoṡaśītalavivekasukhābhirāmāṃ chāyāmasevata nrpa: praśamadrumasya ||333|| prāptābhiṡekaṃ sudhanaṃ prabhāte taṃ saptaratnāni prthupratāpam | navaprabhāvaprabhubhāvabhītyā sevānivāsārthamivopajagmu: ||334|| @410 sa bodhisattva: sudhano’hameva yaśodharā sāpi manoharābhūt | tadviprayogavyasanānalārti: kāmānubandhādiyatī mayāptā ||335|| tasmātkāma: kamalavadanānetraparyantavāsī varjya: sadbhi: śamamrgavadhūbandhakelīkirāta: | sphūrjatpuṡpaprasarajaraja:puñjahālāhalograi- rloka: śokavyasanaviśikhairmohanairyena viddha: ||336|| iti bhikṡugaṇa: svayaṃ jinena svakathāṃ tāṃ viniveditāṃ niśamya | sarasaṃ prthumūlameva mene śataśākhasya manobhavaṃ bhavasya ||337|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sudhanakinnaryaṃvadānaṃ nāma catu:ṡaṡṭitama: pallava: || @411 65 ekaśrṅgāvadānam | prāgjanmābhyāsalīnādatisarasalasadvāsanāmūlaśeṡāt ni:śaṅkasyāpi janto: kamalakalanayā jāyate mānase’smin | rāga: saṃbhogalīlāparimalapaṭalākrṡṭasarvendriyāṇā- mekatraivātimātraṃ sarasamadhulihāṃ bandhanaṃ ya: karoti ||1|| nyagrodhārāmanirataṃ purā śakyāpure jinam | bhagavantaṃ samāpannā: papracchurbhikṡava: puna: ||2|| pravrttaśāntiṃ parivrttaveṡaṃ nivrttasaṃsāravikāravrttam | anta:puraṃ tvāṃ nrpaterviśantaṃ yaśodharā vīkṡya vimuhyatīva ||3|| tvaddarśane niṡṭhati sarvathaiva vibhūṡitā kampataraṅgitāṅgī | bhojyādhivāse bhavata: karoti vilobhanaṃ modakapātrahastā ||4|| nādyāpi śāntiṃ samupaiti tasyā manovikāra: sa bahuprakāra: | tvadānanendudyutiviprayuktā sīdatyalaṃ sā hi kumudbatīva ||5|| iti smayādbhikṡugaṇena prṡṭa: kiṃcitsmitenādharapallavasya | pratyuptamuktāphalavidrumābhāṃ niveśya śobhāṃ bhagavān babhāṡe ||6|| yaśodharādyaiva vikārayuktāṃ bibharti naitāmabhilāṡalīlām | janmāntare’pi smaravibhramairme sā modakairlobhanameva cakre ||7|| kāśya: purā kāśipure narendra- ścandrāvadātadyutikīrtirāsīt | apyaṅkuśa: śatrumadadvipānā- matīkṡṇavrtta: saralasvabhāva: ||8|| @412 putrārthinastasya tapa:prayatnai- rekaiva kanyā nalinī babhūva | prāya: prajāpālanasāvalepā: svalpānvayā eva bhavanti bhūpā: ||9|| anta:pure tāṃ parivardhamānāṃ citte ca cintāṃ nrpatirvicintya | āhūya vidvatpramukhānamātyān prajāgaragrastaratirjagāda ||10|| vistīrṇaśākhaṃ sthirabaddhamūla- mabhyunnataṃ sarvajanopajīvyam | avaimi tulyaprasavāvahīnaṃ ghuṇakṡataṃ vrkṡamivādhipatyam ||11|| ekaiva kanyā nalinī mamāsti vaya: pradānocitamāśrayantī | tasyāṃ prayatnena varrārpitāyā- mapatyatā tatpraṇayo’pi dūre ||12|| pāṇau pradīptāmiva dīpavartiṃ dhartuṃ na śaknoti jana: svakanyām | nyāsārthatulyā hi parārpaṇīyā- ścintāphalā eva kulasya kanyā: ||13|| na bhrtyadeyā na ca paurayogyā dūrocitā eva narendrakanyā: | ajñātanityācaritasya dūraṃ mrtasya jātasya ca ko viśeṡa: ||14|| tasmātprayatnena mayā sa kaści- jjāmātrbhāve guṇavānniyojya: | svadeśamutsrjya mamaiva deśe bibharti ya: putra ivādhipatyam ||15|| śrutaṃ mayā jahnasutāpravāha- puṇyāvadāte pulinopakaṇṭhe | sāhañjanīnāmni tapovanānte rājarṡirāste kila kāśyapākhya: ||16|| @413 tasya srutaṃ prasravaṇena vīryaṃ daivodayādaśmani saṃnatāgre | toyasprhārtā hariṇī nipīya suvarṇavarṇaṃ suṡuve kumāram ||17|| vane mrgīstanyavivardhito’sau pitrā grhīto vihitavrataśca | nāmnā prasiddha: śiśurekaśrṅga: sa lakṡyamāṇāṅgulamātraśrṅga: ||18|| yuvā caturdhyānaparāyaṇaśca sa brahmacārī vimalasvabhāva: | ni:saṅgavāsādviṡayānabhijña- statrākaṭhorārkaruciścakāsti ||19|| sa cennalinyā: patitāmupaiti tadeṡa vaṃśa: praśamaṃ na yāti | tejonidherānayane tu tasya vicintyatāṃ kāpyanapāyayukti: ||20|| śrutveti vākyaṃ nrpateramātyā vicārya sarve sucirāttamūcu: | tadāśramopāntavane vihartuṃ visrjyatāṃ saṃpratiṃ rājaputrī ||21|| tadvākyalubdhānumatena rājñā samīhitārthaṃ vinivedya sarvam | yayau visrṡṭā nalinī vihartuṃ hartuṃ pragalbheva mune: kumāram ||22|| kāntā vanāntaṃ śanakairavāpya līlābhirāmā vijahāra tanvī | bālānilenākalitā lateva saṃcāriṇī cāruvilocanā sā ||23|| vilāsapuṡpāvacayena tasya bhrṅgottaraṅgaṃ vicalatkuraṅgam | vanaṃ vilokya svatapovanāntāt samāyayau kautukavān kumāra: ||24|| @414 sa saṃnatāṅgīmamanuṡyasaṅga- staraṅgitāṃ yauvanavibhrameṇa | dadarśa tāṃ vismayanirnimeṡa: phullotpalākṡīṃ kamalāyatākṡa: ||25|| vilokya kāntāṃ mrgalocanāntāṃ rāmānabhijño’pi munirjaharṡa | na vāsanābhyāsavilīnamanta- rjahāti janturviṡayābhilāṡam ||26|| susnigdhamugdhāṃ viniveśya drṡṭiṃ mrgīsutastadvadanāravinde | vidyādharaṃ vā muniputrakaṃ vā vijñāya tāṃ prītirasādvavande ||27|| pratipraṇāmāvanatānanāyā- stasyā: pravāladyutinādhareṇa | ācchādyamānoṃ'śuvanena rāgaṃ jagrāha hāro’pyamalasvabhāva: ||28|| tāṃ svedasīdattilakālakāntā- mutkampitāṅgīmavadatkumāra: | sakhyeva kāñcyā madhurasvareṇa smaropacāreṡu krtopadeśām ||29|| bho: svāgataṃ te muniputra kaccit tapovanānte kuśalaṃ mrgāṇām | sadā tadālokananiścalānāṃ sthalīṡu yeṡāṃ virala: pracāra: ||30|| idaṃ vilokyādya tavānavadyaṃ divyavratasyāmrtavarṡi rūpam | vapurjaṭāvalkalināṃ munīnāṃ śuṡkadrumāṇāmiva tarkayāmi ||31|| ayaṃ tava snigdhajaṭākalāpa: krtopacāra: kusumairlatābhi: | navābhrasaṃbhāravijrmbhamāṇa- mayūrabarhapratimāṃ bibharti ||32|| @415 idaṃ tava śrīphalayugmaśobhi vakṡo vinikṡiptasitākṡasūtram | āsūtrayadvālakuraṅganetra- vaicitryamaitrīṃ manasaścakāsti ||33|| homāgnilagnasphuṭavisphuliṅgāṃ mauñjīṃ dadhānā navapallavāṅkām | kutūhalaṃ bālalateva tanvī tanustaveyaṃ na tanoti kasya ||34|| brūhi prasannaṃ kva tapovanaṃ te tvatpādavinyāsavikāsinībhi: | yatra prabhābhi: satataṃ vibhāti saṃcāriṇī paṅkajiṃnī sthaleṡu ||35|| iti bruvāṇaṃ lalanānabhijñaṃ mrgasvabhāvaṃ tamavetya bālā | utsrjya lajjāmaviśaṅkamānā niryantralīlābharaṇā babhūva ||36|| tatastamānandarasārdracittaṃ śanairbabhāṡe mrdubhaṡiṇī sā | tapovanasyāsya samīpavartī mamāśrama: svāduphalaprasūna: ||37|| uktveti khaṇḍasmitamodakai: sā tasyātha karpūraparāgagarbhai: | cakāra mādhuryacamatkriyārhai- rvilobhanaṃ satkavisūktitulyai: ||38|| tairmodakai: sā rasanānukūlai- ścittotsavai: premamayairvilāsai: | karṇāmrtaiśca praṇayoktibandhai- staṃ vāgurevāryamrgaṃ jahāra ||39|| tapovanaṃ darśaya me mahārha- mityullapantaṃ bhujavallarībhyām | gāḍhaṃ pariṡvajya nimīlitākṡa- mehīti taṃ rājasutā jagāda ||40|| @416 taṃ prasthitaṃ sā katicitpadāni gatvā purastadgamanāya sajjam | rathaṃ samāruhya visārya pāṇi- mārohaṇāyaiva girā nyayuṅkta ||41|| rathe turaṅgān sa vilokya yuktān matvā kuraṅgān vigaladviśeṡa: | mrgīsuto’haṃ na mrgāgrametaṃ sprśāmi padbhyāmiti tāmuvāca ||42|| rathena gatvātha manojavena munīndrasūnuṃ manasā vahantī | narendrakanyā svapurīmavāpya nyavedayattaccaritaṃ nrpāya ||43|| rājāpi tasyāgamane prayatnā- dacintayanmantribhirabhyupāyam | haṭhaprayuktyā haraṇābhiyoge bhīta: krśānupratimānmaharṡe: ||44|| tata: kumārāharaṇe punastāṃ vilāsavallīṃ visasarja rājā | naubhirghaṭābandhakrtāśramābhi- rmandākinīkūlatapovanāntam ||45|| atrāntare tyaktasamastakrtyaṃ nrpātmajādhyānanibaddhamaunam | navābhilāṡavratamākalayya putraṃ munirvismayaniścalo’bhūt ||46|| prṡṭo’tha pitrā muniputrakastaṃ provāca ni:śvāsaparaṃparābhi: | samīpasaktāśramamañjarīṇāṃ diśan muhu: pallavalāsyalīlām ||47|| tapovane tāta mayādya drṡṭa: pramrṡṭacandrapratibimbavaktra: | maharṡisūnurnayanaprabhābhi- rdarpāhārī hariṇāṅganānām ||48|| @417 vakṡa:kaṭīpāṇigalāvasakta- vicitrasūtrāṇi vibhānti tasya | indrāyudhāpatyanibhāni santi mamāpi kiṃ tāta na tadvidhāni ||49|| adyāpi me’ntardadhatīva tasya vāṇī śatāṃśapratimāpi yasyā: | śrutā mayā cūtavane kadācit na kolikānāṃ na ca ṡaṭpadānām ||50|| mandākinīmajjanalīnaphena- samānabhāsā navavalkalena | tanīyasī tasya tanurvibhāti nedaṃ priyaṃ valkalakaṃ mamādya ||51|| niveśya vaktraṃ vadanāravinde nipīḍya dorbhyāṃ suciraṃ vapurme | cakre japaprasphuritādharo’sau harṡāmrtasparśaviśeṡadīkṡām ||52|| na me kṡamā kāntavilakṡaṇena naivaṃ kṡaṇaṃ tena vinā vane’smin | karoti me yadvrataśāsanena drśo: padaṃ mohasakhī na nidrā ||53|| drṡṭistadālokanamohate me śrutirvinā tadvacanaṃ na cāste | taccintayā tāmyati dhīrnitāntaṃ mantraṃ na jānāti tanuvyathāyā: ||54|| śrutveti kāntāhrtamānasasya saṃtāpacintāpiśunaṃ maharṡi: | putrasya vākyaṃ tapaso’ntarāyaṃ nipātabhīta: suciraṃ pradadhyau ||55|| kaṡṭaṃ tapasvī mrgaśāvako’yaṃ tīvreṇa mugdha: smaralubdhakena | vārāṅganāvāgurayā kaṭākṡa- kūṭāvapātī sahasā nibaddha: ||56|| kṡaṇaṃ vicintyeti munirmanīṡī manovikāraṃ tanayasya hartum | @418 tamabravītkāmabhujaṅgamuktaṃ viṡaṃ vahantaṃ viṡayābhilāṡam ||57|| na putra sādhu: sa maharṡisūnu: sā strī manojanmabhujaṃgabhūmi: | tatra kṡatastīvratarānurāga- viṡayavyathāmeva bibharti mūḍha: ||58|| jajā: prasaktāñjanakālakūṭai- rviddhā: sutīkṡṇaistaruṇīkaṭākṡai: | śocanti yoṡidbhujapāśabaddhā: saṃsārakārāsadane sadoṡā: ||59|| ghanasya saṃmohamalīmaśasya bhavasya madhye kuṭilā: sphurantya: | kurvanti kāntātaḍita: kṡaṇāntā: puṃsāṃ viyoge bhrśamandhakāram ||60|| etābhirutsekakuṭumbinībhi- runmādamūrcchāviṡavallarībhi: | strībhirmahāmohapiśācikābhi: saṃsprśyamāna: kuśalī na loka: ||61|| svasthāsta ete nivasanti santa: saṃtoṡakānteṡu tapovaneṡu | saṃtāpanaṃ strīnayanāntaśalyaṃ yeṡāṃ śitaṃ cetasi nāvasannam ||62|| iti prayatnājjanakena taistai- rvivekavākyai: pratibodhyamāna: | nābudhyatāsau madanānvitena lāvaṇyapānena vighūrṇamāna: ||63|| athāparedyurvihitasvakrtye munau phaledhmāharaṇe prayāte | līlāvatī lobhayituṃ kumāraṃ narendrakanyā punarājagāma ||64|| dāsīgaṇenānugatā latānāṃ puṡpasmitānāṃ śriyamāśrayanto | sāṅgaṃ navānaṅgamivaikaśrṅga- māsādya hrṡṭā vibabhau natāṅgī ||65|| @419 divyocitaṃ kalpalatāgralambi- phalābhirāmaṃ rucirāśramaṃ me | draṡṭuṃ tvamehītyabhidhāya sā taṃ nināya tīraṃ tridaśāpagāyā: ||66|| sa tatra ratnojjvalacitrapatra- suvarṇavallīphalapuṡparamyam | naubhirdhrtaṃ krtrimamākalayya sukhāśramaṃ harṡanivāruroha ||67|| saṃsāratulyena hrta: sa tena saritpravāhe kapaṭāśrameṇa | ajñātatattvo’pyanuraktavrtti- rvārāṇasīṃ prītimivāsasāda ||68|| avāpya kāśyasya sa rājadhānīṃ mahīmahendrasya mahārharatnām | mene munīndrai: kathitaṃ kathāsu svargāṅgaṇaṃ drṡṭipathaṃ prayātam ||69|| tata: pramodākulita: kṡitīśa- stasmai mrgākṡīṃ vidhinā vidhijña: | pradakṡiṇāvartavilolahārāṃ dadau sutāṃ pūrṇamanorathaśrī: ||70|| narendrakanyākarasaktapāṇi- rvivāhahavyāvahitaṃ hutāśam | amanyatānanyamati: kumāra- statrāgnihotrasya paraṃ prakāram ||71|| mahotsavotsāharasākulena saṃpūjyamāna: praṇayena rājñā | sthitvā tapa:saṃyata eva tatra jāyāsakha: svaṃ prayayau vanāntam ||72|| jāyādvitīyaṃ vijane bhramantaṃ drṡṭvā mrgī taṃ jananī prahrṡṭā | muniprasādāptamanuṡyavācā kutastaveyaṃ lalanetyuvāca ||73|| @420 sa tāṃ praṇamya praṇayādvabhāṡe mātarmamāyaṃ dyutimān vayasya: | prāpta: prayatnātsprhaṇīyarūpa: sakhyena dīptānalasākṡikeṇa ||74|| iti bruvāṇaṃ tamavetya mugdhaṃ mrgī vivāhādikathānabhijñam | pativratānāmatha tāpasīnāṃ tapovanaṃ sā śanakairnināya ||75|| dharmānugā te sahacāriṇīyaṃ patnī tvamasyā: patirityaśeṡam | vivāhavrttaṃ kathitaṃ sa tābhi: śrutvā priyāmeva viveda jāyām ||76|| pitrā praharṡādapi kāśyapena vivāhadharme vihitopadeśa: | praṇamya taṃ tadvacasā jagāma purīṃ sabhārya: śvaśurasya rājña: ||77|| vrddhena tena svapade'bhiṡikta: sattvojjvalaṃ śāntipadaṃ śritena | śaśāsa sāmantakirīṭakoṭi- viśrāntapāda: sa mahīmaśeṡām ||78|| aiśvaryamohānabhibhūtabuddhi- rdharmasvabhāvātsa lasadviveka: | jarānvito’bhūdbahuputrapautra: pravrajyayā śāntipathābhikāma: ||79|| yo’bhūtkumāro munirekaśrṅga: so’haṃ nalinyeva yaśodharā sā | adyāpi janmāntaravāsanāsyā vilolanāyaiva mamābhiyuktā ||80|| nijajanmāntarakathāṃ jinenetyupavarṇitām | ākarṇya bhikṡava: sarve babhūvuste savismayā: ||81|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ ekaśrṅgāvadānaṃ nāma pañcaṡaṡṭitama: pallava: || @421 66. kavikumārāvadānam | nāyāti kāyaparivrttiśatairvirāmaṃ vicchedameti na javena palāyitasya | laṅghyā na nāma vapuṡa: sahacāriṇīyaṃ chāyeva karmasaraṇi: puruṡasya loke ||1|| devadattaśilāpātapādāṅguṡṭhakṡatāsrja: | kāraṇaṃ bhagavān prṡṭo bhikṡubhistānabhāṡata ||2|| śrūyatāṃ yena durvāravairasmaraṇajanmanā | mama karmavipākena pādāṅguṡṭha: parikṡata: ||3|| pañcāleṡu mahīpāla: kāmpilye nagare purā | abhūtsatyarato nāma saṃśrayo dharmakarmayo: ||4|| babhūva lakṡaṇā nāma patnī tasya sulakṡaṇā | prajāsaṃrakṡaṇārhasya yajanasyeva dakṡiṇā ||5|| daivāttasyāmaputrāyāṃ putrārthī prthivīpati: | sudharmāṃ nāma vaidehīmupayeme tayārthita: ||6|| patyau krtavivāhe’tha lakṡaṇāsūta dārakam | mithyāsapatnīlābhena paścāttāpamuvāha ca ||7|| so’bhūdalolamantrākhya: kumāra: piturīpsita: | vidyāvinayasaṃpanna: kalāśāstrārthapāraga: ||8|| sudharmāyāṃ sagarbhāyāmatha rājā vyapadyata | sarvārambhasthirāśānāṃ dehināṃ no sthirā tanu: ||9|| amātyairabhiṡikto’tha tasyānte lakṡaṇāsuta: | navāṅkuśa ivābhūdyastīkṡṇa: sāmantadantinām ||10|| goviṡāṇābhidhastasya mahāmātya: priyo’bhavat | gośrṅgakuṭilā yasya nītirna jñāyate parai: ||11|| pratyāsanne sudharmāyā: kālena prasavāvadhau | garbhaṃ nrpāntakaṃ prāha nimittajña: purohita: ||12|| atha mantrigirā rājā janmakṡaṇavadhe śiśo: | tadanta:purarakṡārhānādideśodyatāyudhān ||13|| tadvijñāya sudharmāpi saṃtrastā śaraṇaṃ yayau | mahāmātyaṃ vidhātāramiva svacchandakāriṇam ||14|| @422 prabhubhāryeti sā tena nirdiṡṭatanayābhidhā | saṃjātaṃ sutamatyākṡītkaivartānāṃ niketane ||15|| tata eva samānītāṃ tayā kanyāṃ pradarśitām | jñātvā naimittikavaca: satyaṃ mene na bhūpati: ||16|| dhīmān kavikumārākhya: sa kaivartagrhe śiśu: | lebhe yatastatastāstā vidyāśilpānvitā: kalā: ||17|| sa tatra bālakai: sārdhaṃ krīḍānagarakrtpathi | rājakelīparicayairvijahāra mahābhuja: ||18|| yadrcchayāgatastatra naimittikapurohita: | taṃ drṡṭvā nrpamabhyetya babhāṡe bhaktisaṃmata: ||19|| deva kaivartasadane mayā drṡṭa: kumāraka: | ya eva kathita: pūrvaṃ rājyaprāṇāpahastava ||20|| śrutveti nrpati: kopānnirbhartsyāparamātaram | goviṡāṇaṃ samāhūya mahāmātyamabhāṡata ||21|| aho batāvalepena bhavatā mama saṃśaye | rājyābdhikarṇadhāreṇa nauriva śrīrupekṡitā ||22|| tvanmatinyastacittasya sukhaṃ nidrābhavanmama | saivādya prāṇasaṃdehajvaratandrīpadaṃ śritā ||23|| gūḍhagarbhaṃ parityajya kaivarteṡu madantakam | prahrṡṭāparamātā me gaṇayatyeva vāsarān ||24|| adyāpi tadvadhopāye tvayā yatno vidhīyatām | nakhacchedye kuṭhāro’pi kālenāyāti kuṇṭhatām ||25|| rakṡati svāmirāṡṭrārthaṃ durgamitrabalodayam | amātyaprakrtistasmātprakrtibhyo garīyasī ||26|| vyasanaśamanadhyānāsaktā: sadā hitajāpina: praṇidhiniyatavyaktā: bhaktivratā: kila mantriṇa: | abhimataphalaprāptyā sadya: pradarśitasiddhaya: śuciparicayodārā: puṇyairbhavanti mahībhujām ||27|| tūrṇaṃ gurutarārambhairdārako’sau vidāryatām | kālahīnaprayatno hi paścāttāpāya kevalam ||28|| iti rājñā samādiṡṭa: pūrvopekṡāvilakṡadhī: | gajavājirathānīkairamātya: sahito yayau ||29|| @423 atrāntare sudharmāpi gūḍhamāhūya putrakam | tanmantritaṃ nivedyāsmai gamyatāmityuvāca tam ||30|| datvā cūḍāmaṇiṃ mātrā sa visrṡṭastvarākula: | vrajan dūrādamātyena drṡṭo ratnavibhūṡita: ||31|| rājaputra: sa evāyaṃ nūnaṃ gūḍhaṃ palāyate | ityuktvāsya vadhāyogrān sa senāgryānacodayat ||32|| javena dhāvatāṃ teṡāṃ mrgavega: sa dūraga: | campakākhyasya nāgasya mamajja bhavanāmbhasi ||33|| drṡṭanaṡṭe tatastasmiṃstamanveṡṭuṃ prayatnavān | padakākhyaṃ mahāmātya: paścāccāraṃ visrṡṭavān ||34|| cūḍāmaṇiprabhāveṇa saṃstambhitajalaṃ tata: | nāga: kumāramāśvāsya sthoyatāmityabhāṡata ||35|| vilokya rājaputrārhapādamudrāvatīṃ bhuvam | sthitaṃ nāgasya bhavane padakastamasūcayat ||36|| atha nāgendrabhavanaṃ parivārya samantata: | aśrāvayanmahāmātya: pārthivājñāṃ phaṇīśvaram ||37|| pāṃśubhi: pūrayāmyeṡa bhavanaṃ te bhujaṃgama | jalaṃ sthalaṃ sthalaṃ śvabhraṃ karoti kupita: prabhu: ||38|| bhujaṃgībhogavicchedaṃ na cedicchasi tatsvayam | ahitaṃ rājarājasya rājaputraṃ parityaja ||39|| iti saṃtarjitastena nāgastūrṇaṃ kṡapākṡaṇe | tatyājya rājatanayaṃ bhayabhogyā hi jantava: ||40|| pracchannaṃ rājaputro’tha rajakāvasathe sthita: | caraṇanyāsamudrābhi: padakenopalakṡita: ||41|| tata: prāpte mahāmātye rajakenāpi tadbhayāt | vastrabhārāntaragata: parityaktastaṭāntare ||42|| gūḍhaṃ tato'pi gatvāsau kumbhakāraniveśane | tasthau yoddhuṃ samartho’pi kālākāṅkṡī nripātmaja: ||43|| tatrāpi goviṡāṇena pādamudrānusāriṇā | mahatā balacakreṇa saṃniruddheṡu vartmasu ||44|| vastrairācchādita: puṡpamālāṅka: kṡitipātmaja: | tyakta: kulālai: sākrandai: śavavyājena nirjane ||45|| @424 javena vrajatastasya vijane padapaṅkibhi: | gatiṃ matvā mahāmātyastūrṇa caścātsamāyayau ||46|| asaṃtyakta: sa sarvatra karmaṇevānusāriṇā | anveṡaṇaśramārtena drṡṭa: kruddhena mantriṇā ||47|| vegādagaṇitaśvabhra: sa papāta mahāvaṭe | lagnacūḍāmaṇi: śuṡkalatāviṭapasaṃkaṭe ||48|| taṃ drṡṭvā patitaṃ mantrī viṡame śvabhrakoṭare | cūḍāmaṇiṃ samādāya gatvā rājñe nyavedayat ||49|| kumāro’pyañjanākhyena yakṡeṇa śvabhravāsinā | rakṡita: kṡitimāsādya pakṡivanna vyapadyata ||50|| sudharmā patitaṃ śrutvā putraṃ svaṃ nidhanaiṡiṇī | sutaste jīvatītyuktvā rakṡitā divyayoṡitā ||51|| kumāro’pi kharavyāghrakhurakṡuṇṇaśilātalam | gajāsrṅmattaśārdūladrāruṇaṃ vanamāviśat ||52|| tatra piṅgalakākhyena lubdhakena niveditam | mārgamāsādya puruṡaṃ krttagātraṃ vyalokayat ||53|| vilokya jātakaruṇastaṃ papraccha nrpātmaja: | kenemāṃ vaiśasāvasthāṃ nīto’si vijane vane ||54|| so'bravīnnātidūre’tra caṇḍālaścaṇḍaceṡṭita: | nivasatyantaka: puṃsāṃ sudāso nāma du:saha: ||55|| tasya śaṅkhamukho nāma sārameyo’sti bhīṡaṇa: | pānthāsthiśakalākīrṇā yenaitā vihitā diśa: ||56|| tadgocaracyutasyeyamaṅgacchedasamudbhavā | muhūrtaśeṡajīvasya vyathā me marmaśātinī ||57|| kruddhaśaṅkhamukhotkrttakaṇṭhānāṃ sārthagāminām | madhyāhnataptaścaṇḍāla: sadā pibati śoṇitam ||58|| iti tasya vaca: śrutvā rājaputro nirāyudha: | kiṃ karomīti krpayā pradadhyau viddhamānasa: ||59|| athājagāma caṇḍālaścaṇḍakodaṇḍamaṇḍala: | dikṡu kṡipanniva drśā vārāharudhiracchaṭā: ||60|| tatpārśve krakacakrūradaśana: śvāpyadrśyata | pratyagraśoṇitāsaktanakhakoṭikṡatāvani: ||61|| @425 aṅgabhaṅga: kuraṅgāṇāṃ camarāṇāṃ galagraha: | śrgālānāṃ kulavyādhi: sūkarāṇāṃ kṡayajvara: ||62|| mātaṅgapakṡapātena vidhinā vanavartmani | krauryadarpa: sa siṃhānāmāyāsa iva nirmita: ||63|| tasyādhvanyavadhūnavyavaidhavyavidhivedhasa: | hūṃkāraghargharārāvairdudruvu: khaṅgidhenava: ||64|| tamabhidrutamatyugracaṇḍālakṡobhasaṃjñayā | drṡṭvāruroha bhūpālasūnurāmalakadrumam ||65|| taṃ vīkṡya pādapārūḍhamākarṇākrṡṭasāyaka: | kruddha: śaṅkhamukhaṃ cakre caṇḍālastadvadhonmukham ||66|| śaraśvadaṃṡṭratīkṡṇābhirvāgbhiruddhatavādinā | viddha: krūradrśā tena rājasunuracintayat ||67|| aho nirāyudhasyāyaṃ vedhasā mama nirmita: | rājarājaraṇotsāhayogyasya vapuṡa: kṡaya: ||68|| na snehena na dānena na mānena guṇena vā | ayaṃ niṡkāraṇaripurjijatāmeti durjana: ||69|| narakaṃ niyatāvāsamasya sajjīkrtaṃ pura: | narakaṅkālamālinyo vadanti vanabhūmaya: ||70|| kva janma rāmacandrasya vaṃśe kṡatraśiromaṇe: | śunaścaṇḍālaputrādvā ni:śastrasya vadha: kva me ||71|| sarvathā niścalāyaiva janmaparyantaśāline | puruṡārthaviruddhāya nama: prāktanakarmaṇe ||72|| na cchidrālī na ca guṇatatirgaṇyate jālmajāle sarvonnatyā svakulaśaśinastasya janmaiva mā bhūt | doṡaṃ doṡapracayavasatirdarśayatyeva dūrāt yasyāṅgulyā tanutaramativyaktamālokya loka: ||73|| iti cintayatastasya viṡame prāṇasaṃśaye | abhūnmānakṡayādeva na śarīrakṡayādbhayam ||74|| atrāntare divyadrśā jñātvā vidyādharo muni: | māṭhara: krpayā tasya tīvrakleśavatīṃ daśām ||75|| vyomamārgeṇa niṡkośakhaḍgapāṇi: samāyayau | nabhonistriśayormaitrīmekarūpāṃ pradarśayan ||76|| so’bhyetya bhīṡaṇatanu: krodhakrūratarekṡaṇa: | caṇḍālasūnościccheda śira: śaṅkhamukhasya ca ||77|| @426 atha svamāśramaṃ nītvā tamāśvāsya nrpātmajam | sa tasmai pradadau māyāvidyā: saha maharddhibhi: ||78|| tatastaṃ munimāmantrya mānī śatrujigīṡayā | rājyakāma: śanai: prāyātkāmpilyaṃ pārthivātmaja: ||79|| sa tatra nartakīrūpaṃ krtvā ratimanoramam | lalitābhinayaistaistai: pauralokamatoṡayat ||80|| śrutvā narapatistasya kauśalaṃ nrtyavādyayo: | svayaṃ draṡṭuṃ sahāmātyai: prayayau nāṭyamaṇḍapam ||81|| sa tatra kaiśikīlīlālalitaṃ taṃ vyalokayat | amrtāharaṇāyātaṃ kāntārūpamivācyutam ||82|| tasyābhinavasaundaryaṃ vicārya dharaṇīdhara: | śrṅgārāsvādanakṡība: pradhānāmātyamabravīt ||83|| aho saṃpūrṇalāvaṇyā dhanyā varatanostanu: | iyaṃ harati naścetaścitrābhinayaśālinī ||84|| iyaṃ sā menakā nūnaṃ svargaraṅgavilāsinī | anyathā navanepathyā kuta: kānteyamākrti: ||85|| bhāvā bhavyatarasvabhāvaracanā vaicitryacārukramai: āsvādyasya rasasya saṃgatatayā niṡpādanāyodyatā: | niṡpannasya muhu: prasādhanavidhirmadhye dhruvā{1.dhruvo ##in printed edition againts Mss.##} gītibhi: saṃmūrcchanmurajoparañjitamaho nāṭyaṃ mana: karṡati ||86|| vāṇī pāṭhyaparigrahe parilasadvīṇāsvanāmodinī sattvavyaktivibhaktikampataralā tālonmukhī mekhalā | āhāryaṃ racayatyahāryaruciraṃ saundaryarekhāsakhī tanvyā lāsyavilāsaśiṡyakalanāṃ bhrūyugmamāsevate ||87|| iti tadvadanāmbhojanyastanetrasya bhūpate: | udyayau vadanasvedasikto madanapādapa: ||88|| dinānte ratnasaṃpūrṇaṃ datvāsyai pāritoṡikam | anta:purodaraṃ gatvā tāmevācintayannrpa: ||89|| asatyarūpā tasyāntarviśrāntā kūṭakāminī | cakre saṃsāramāyeva vāmā mohaṃ mahīpate: ||90|| ānināya sa tāṃ svairaṃ sadanaṃ madanātura: | pariṇāmavirodhīni sprhayanti mumūrṡava: ||91|| @427 yaśa:puṡpaprakārāṇāṃ trivargaphalaśālinām | paraśurnrpavrkṡāṇāmindriyāṇāmanigraha: ||92|| naivāvaṭe patati pātini yūthanātha: | saṃpūrṇadānaparipūritabhrṅgasārtha: | sā bandhakī yadi karoti na kuñjarasya gāḍhānurāgavivaśasya vimohadīkṡām ||93|| tata: svairaṃ grhaṃ rājñaśceṭakai: kūṭakāminī | chandānuvrttibhirmūḍhairvināśāya praveśitā ||94|| vivikte tyaktadhairyasya tasya gāḍhābhilāṡiṇa: | babhūva kāntārūpeṇa kāla: kaṇṭhagrahonmukha: ||95|| tatastaṃ dīrghanidrāyai śayyāmārūḍhamādarāt | vihāya nartakīrūpaṃ kumāra: sahasābravīt ||96|| bhogalubdhena bhavatā bhrātrsnehānapekṡiṇā | sahabhogyamidaṃ rājyaṃ kathamekena bhujyate ||97|| nirdoṡa: kleśajaladhau kṡipto’haṃ viṡame tvayā | svakarmayogāduttīrṇastatpratīkāracintaka: ||98|| uktveti baddhvā nrpatiṃ prāptaṃ rājyamavāpya sa: | lubdhapraśamanaṃ cakre janatāśvasanena sa: ||99|| sa saṃprāptapadastīvraṃ cintayan svaparābhavam | śilāṃ prabhāte cikṡepa nrpatermanyuniṡkrpa: ||100|| tāṃ bhrātrvadhasaṃsaktaraktasiktāmiva śriyam | bhuktvā kavikumāro’pi dehānte narakaṃ yayau ||101|| so’haṃ varṡasahasrāṇi bhuktvā tatkarmapātakam | prakṡīṇakilbiṡo’pyadya pādāṅguṡṭhe parikṡata: ||102|| janmāvartakramaparicayai: saṃtatai: pacyamānaṃ paścādyātaṃ sthalajalatarugrāvagarbhāntare’pi | taistairnānārasaparikarai: kāyapātre svabhuktaṃ kalpāpāyairapi na puruṡa: karmaśeṡaṃ jahāti ||103|| ityanyajanmacaritaṃ śrutvā bhagavatoditam | alaṅghyāṃ menire sarve bhikṡava: karmasaṃtatim ||104|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kavikumārāvadānaṃ ṡaṭṡaṡṭitama: pallava: || @428 67 saṃgharakṡihāvadānam | dhanyāste paripūrṇapuṇyanidhaya: saddharmasaṃbodhina: | jñānodagragurūpadeśamahimaprāptaprabhāvodaya: | gehaprāṅgaṇalīlayā bahutarakleśograsaṃyāpakrt yai: saṃsāravisārimāravamahāmārga: samullaṅghyate ||1|| purābhavadgrhapati: śrāvastyāṃ buddharakṡita: | arthisārthopakaraṇagurvyo yasya grhaśriya: ||2|| ya: prasannamanovrtti: kuśalāya prasādinā | krta: śikṡāpadotsrṡṭa: śāriputreṇa bhikṡuṇā ||3|| saṃgharakṡitanāmābhūtsaṃpūrṇaguṇalakṡaṇa: | putrastasya sadācāra: sarvavidyāvicakṡaṇa: ||4|| taṃ kadācidgrhāyāte śāriputre pitābravīt | tvamupasthāyaka: putro garbhastho’sya pratiśruta: ||5|| tasmāttadadhunā satyaṃ kartumarhasi me vaca: | puṇyairbhavanti satputrā: piturānrṇyakāriṇa: ||6|| iti pitrā samādiṡṭa: prahrṡṭa: saṃgharakṡita: | anuga: śāriputrasya paricaryāparo’bhavat ||7|| tata: pravrājitastena samudācāraśikṡayā | adhyāpita: sa nikhilaṃ dharmāgamacatuṡṭayam ||8|| tata: kadācidvaṇijāṃ mitrāṇāṃ tulyajanmanām | śatai: pañcabhirambhodhigamanena sahārthita: ||9|| āruroha pravahaṇaṃ teṡāṃ kuśalacintaka: | bhayeṡu dhairyajananaṃ grhītvā śāsanaṃ guro: ||10|| athābdhimadhye saṃruddhe tasmin pravahaṇe kṡaṇam | sākrande vaṇijāṃ sārthe proccacāra vaco’mbhasa: ||11|| yadi pravahaṇasyāsya muktiryuṡmākamīpsitā | tadeṡa śipyatāṃ kṡipraṃ salile saṃgharakṡita: ||12|| śrutvaitatprāṇasaṃdehe teṡāmekābhavanmati: | varaṃ nidhanamevāstu na tu sādhusuhrdvadha: ||13|| viṡame saṃśaye teṡāṃ krpayā rakṡaṇodyata: | cikṡepa svayamātmānaṃ kṡubdhābdhau saṃgharakṡita: ||14|| @429 sa nāganilayaṃ prāptastatra nāgairathānvita: | vidhāya pūrvasaṃbuddhavrddhacaityābhinandanam ||15|| drṡṭiścāsaradasparśaviṡāṇāṃ cintayā krśa: | sucirābhimatāṃ teṡāṃ vidadhe dharmadeśanām ||16|| tīvrāratisamudvignā: svadeśagamanotsuka: | sa nāgairvaṇijāmeva nyasta: pravahaṇe kṡaṇāt ||17|| te prahrṡṭā: samāsādya paralokādivāgatam | pratyāvrttapravahaṇāstīraṃ prāpurmahodadhe: ||18|| svagrhotkaṇṭhayā teṡāṃ vrajatāmatisatvaram | nidrālurvālukākūle vismrta: saṃgharakṡita: ||19|| gate sārthe prabuddho’tha prabhāte vijanā diśa: | paśyan suhrdvirahita: pradadhyau sa viṡaṇṇadhī: ||20|| aho drṡṭāśca naṡṭāśca gandharvanagaropamā: | vimohayanti virahe suhrdbandhusamāgamā: ||21|| taruṇaśapharotphālālolā: parapriyasaṃgamā vidadhati nrṇāmāsthāṃ mithyāsthirasthitibandhanīm | svajanarahita: śete garbhe tathaiva vipadyate vicarati sahāsaktairjantu: śubhāśubhakarmabhi: ||22|| iti dhyātvā dhiyā dhīra: sa vrajan viṡamādhvanā | janacintāmivānantāṃ prāpa śālāṭavīṃ śanai: ||23|| tatastatra samudbhūtaratnaprāsādamandiram | mahāvihāramadrākṡītsa mūrtamiva kautukam ||24|| svāstīrṇāsanaparyaṅke tasmin ruciracīvaram | dadarśa saṃghaṃ bhikṡūṇāmakṡuṇṇaśamalakṡaṇam ||25|| tatastairvihitātithya: sa tatrālaṃkrtāsana: | labdhabhojanasatkāra: kṡaṇaṃ viśrāntimāptavān ||26|| bhikṡūṇāmatha saṃprāpte bhojanāvasare pura: | sajjīkrtāni pātrāṇi sthūlamudgaratāṃ yayu: ||27|| vihāre’ntarhite tasmiṃste mahāmudgarāyudhā: | mitha: śirāṃsi nirbhidya cakru: kṡmāṃ śoṇitokṡitām ||28|| āhārakāle’tikrānte vihāre’bhyudite pura: | svasthāste bhikṡavastasthustathaiva praśamānvitā: ||29|| @430 sa tadāścaryamālokya tān papraccha savismaya: | bhaktakāle kali: kasmādyuṡmākamayamudgata: ||30|| tamavocata te’smābhirvihāre pūrvajanmani | bhaktakāle krtaṃ yuddhaṃ tasyaitatkarmaṇa: phalam ||31|| te tān babhāṡire mohādāgantūnāṃ durātmabhi: | bhaktavighna: krto’smābhirbhikṡūṇāṃ bhikṡubhi: purā ||32|| etadākarṇya sa tato jñātvāpaśyannavaṃ puna: | trtīyaṃ rucirāvāsaṃ vihāraṃ bhikṡubhirvrtam ||33|| bhikṡubhaktakṡaṇe taṃ ca nirdagdhaṃ punarutthitam | drṡṭvā taṃ vismita: saṃghamaprcchaddāhakāraṇam ||34|| te tamūcu: purāsmābhi: bhikṡubhirbhikṡumatsarāt | ādīpita: krauryaratairvihāra: pūrvajanmani ||35|| śrutvaitatsa tato gatvā dadarśānyatra niścalān | stambhakuśahalākārān mārjanīrajjusaṃnibhān ||36|| khaṭvādyulūkhalasthūlāṃstantuśeṡān dvidhāgatān | sattvān sattvavatāmagryān suptacaitanyani:sukhān ||37|| sa tān drṡṭvā vrajanneva puṇyaṃ prāpa tapovanam | sevitaṃ tīvratapasāṃ munīnāṃ pañcabhi: śatai: ||38|| te taṃ dūrātsamālokya cakrire niścayaṃ mitha: | asya dātavyamasmābhirna sthānaṃ na priyaṃ vaca: ||39|| śākyaśiṡyo na saṃbhāṡyo bahujalpa: svabhāvata: | iti saṃvidamādhāya te tasthurmaunina: param ||40|| tairadattāśrayastatra sa babhrāma dinakṡaye | baddhakośairvinaṡṭāśa: paṅkajairiva ṡaṭpada: ||41|| munirekastu vāsāya tasya śūnyāṃ kuṭīṃ dadau | tvayā maunavatā rātrau sthānavyamiti saṃvidā ||42|| tatra tairakrtātithyaṃ taṃ kṡapākṡayakāriṇam | ūce śayānamabhyetya śarairāśramadevatā ||43|| uttiṡṭha sādho saujanyātkuru me dharmadeśanām | saddharmavādināṃ loke prathamo hyasi me mata: ||44|| ityarthitastayā maunī sa tāṃ prāha laghusvana: | mātarniṡkāsanāyaiva tvaṃ me kenāpi nirmitā ||45|| @431 asmin me muninā maunasamaya: saṃśraya: krta: | niṡkāsayati māmeṡa tadvyatikramakāriṇam ||46|| iti bruvāṇa: praṇayādbahuśa: sa tayārthita: | brāhmaṇānumataṃ dharmaṃ vaktuṃ samupacakrame ||47|| naiva vratāni tanuśodhanasādhanāni no pāvanāni vijanāni tapovanāni | puṃsāṃ jaṭājinaparigrahadurgrahāṇāṃ ceta: sprhāparicitaṃ pariśodhayanti ||48|| ete vane phalabhuja: kapayo na muktā vrkṡā: savalkalapalāśajaṭāsaṭāśca antarjalapraṇayinastimayaśca tīrthe mithyā tapa:parikara: praśamojjhitānām ||49|| na bhūtidhavalairibhai: pavanapāyibhi: pannagai: vanavyasanibhirmrgai: salalakai: sthalīśāyibhi: | phalapraṇayibhi: śukairapi nirambarairlubdhakai: amuktaviṡayasprhairadhigatā praśānti: kvacit ||50|| iti tadvacanaṃ śrutvā munayo’pi savismayā: | tasmādaronmukhā: sarve parivāryāvatasthire ||51|| so’cintayadiyaṃ parṡatsaṃsāraparivartinī | mithyaiva vratasaṃtāpasaṃtatakleśamaśnute ||52|| nrṇāmavidyā saṃskārā vijñānaṃ nāmarūpatā | ṡaḍāyatanasaṃsparśo vedanā saha trṡṇayā ||53|| upādānaṃ bhavo jātirjarāmaraṇadurgati: | eṡa du:khamaya: skandha: sumahān parivardhate ||54|| avidyādikrameṇaiva praśāntānāṃ manīṡiṇām | ekaikasya nirodhena layaṃ yāti para: para: ||55|| iti niścitya manasā sa teṡāṃ tadvidhāṃ pura: | saddharmadeśanāṃ krtvā punastānidamabravīt ||56|| teṡāmaśocyaṃ sprhaṇīyameva janmapraśāmocitamunnatānām | maitrīpavitrāṇi manāṃsi yeṡāṃ saddharmaśuddhāni ca jīvitāni ||57|| @432 yāvanto’syāṃ bhuvi nabhasi bhogināmālaye vā sattvā: santi praṇayavacasā tān suhrtprārthaye’ham | maitrīpātraṃ kuruta hrdayaṃ dharmabuddhiṃ bhajadhvaṃ dharmādanyastamasi viṡame dehināṃ nāsti dīpa: ||58|| ityuktvā pādapatale krtaparyaṅkabandhana: | rjuprakāśamarhattvaṃ tatra sākṡāccakāra sa: ||59|| te tamūcurbhadantāsmānnaya śākyamune: padam | svākhyāte dharmavinaye pravrajyāmarthayāmahe ||60|| iti tairarthita: so’tha cīvaraprāntalambina: | tānādāya yayau vyomnā maharddhi: saṃgharakṡita: ||61|| sa śāstu: padamāsādya tatpādanalinadvayam | mūrdhnābhivandya sānandastasmai sarvaṃ nyavedayat ||62|| bhagavān praṇayiprītyā munīnāmatha tadgirā | mana:prasādajananīṃ cakre saddharmadeśanām ||63|| te tatprasādasaṃjātavimalapraśamodayā: | sarvakleśaprahāṇārhaṃ pūjyamarhattvamāyayu: ||64|| teṡu yāteṡu śāstāramaprcchatsaṃgharakṡita: | bhagavan stambhakuḍyādirūpā: puṡpaphalopamā: ||65|| rajjvābhāstantuśeṡāśca drṡṭā: sattvā mayā pathi | tatteṡāṃ karmaṇa: kasya phalaṃ mohānuvartinām ||66|| iti tenādarātprṡṭa: sarvajñastamabhāṡata | babhūvu: kāśyapākhyasya te śāstu: śrāvakā: purā ||67|| stambhakuḍyeṡu tai: śleṡma prakṡiptaṃ saṃghamandire | bhuktāni saṃghavrkṡebhya: phalapuṡpāṇi cāparai: ||68|| bhikṡubhojanapāneṡu dveṡādvighna: krto’parai: | saṃghalābhaparāvrttirbhikṡūṇāmaparai: krtā ||69|| te tatkarmavipākena tattadākāratāṃ gatā: | ityākhyānaṃ bhagavatā śrutvā so’bhūtsavismaya: ||70|| prāptamarhatpadaṃ drṡṭvā bhikṡava: saṃgharakṡitam | jinaṃ tatkarma papracchu: prṡṭa: sa ca jagāda tān ||71|| @433 eṡa prabrajita: śāstu: kāśyapākhyasya śāsane | purā vihāre saṃghasya vaiyāprtyakaro’bhavat ||72|| pañca cāsya śatānyāsan saṅgatāni vihāriṇām | praṇidhānaṃ śarīrānte kuśalāya cakāra sa: ||73|| tenāsmiñjanmani prāpadarhatvaṃ saṃgharakṡita: | tadaitatsaṃgataṃ cāsya munīnāṃ śatapañcakam ||74|| raktai: śuklairasitaśabalairdehināṃ karmasūtrai- ścitrākāraṃ bhavati bahuśa: prāvrtaṃ janmavastram | tyakte tasmiñjaraṭhabhujagamlānanirmokayuktyā tatkaivalyaṃ viśati kuśalī yanna śītaṃ na coṡṇam ||75|| iti tasya niśamya sādarā: kathitaṃ tena tathāgatena te | praśaśaṃsurananyamānasā: caritaṃ saccaritasya bhikṡava: ||76|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ saṃgharakṡitāvadānaṃ saptaṡaṡṭitama: pallava: || @434 68. padmāvatyavadānam | karmāṇi pūrvavihitāni hitāhitāni śliṡṭāni bhogasamayairativāhitāni | gacchanti jantuṡu lasatkusumopamāni līnaṃ tileṡviva nidhāya nijādhivāsam ||1|| vajrāsane vajrasamādhibandhā- dathotthite buddhasudhāmayūkhe | saṃvatsarai: ṡaḍbhiravāptadīpta- jñānodaye bhikṡugaṇastamūce ||2|| tvadviyogāgnisaṃtaptā bhagavan kukṡikoṭare | nilīnaṃ suṡuve garbhaṃ ṡaḍbhirvarṡairyaśodharā ||3|| tasmin rāhulakābhikhye jāte tvatsadrśe śiśau | jāta: kuto’yamityāha rājā śuddhodana: krudhā ||4|| sā vadhyavasudhāṃ nītā śāsanena mahīpate: | satī tavaiva lekhena prabhāveṇaiva rakṡitā ||5|| tvadvyāyāmaśilotsaṅge nikṡipte’tha tayā śiśau | tatsatyayācanenāsau salile pupluve śilā ||6|| sādhvīvratapavitrāyāstasyā: śvaśurakopaja: | du:khāvamānasaṃtāpa: sa pākātkasya karmaṇa: ||7|| iti bhikṡuvaca: śrutvā bhagavān pratyabhāṡata | śrūyatāṃ karmaṇā yena du:khaṃ lebhe yaśodharā ||8|| kāmpilye nagare rājā brahmadatta: purābhavat | bhūtalākhaṇḍala: śrīmān kāminīkusumāyudha: ||9|| khaṅgadhārādhareṇājau bhujena janita: para: | prajajvāla pratāpāgniryasyārātitama:prada: ||10|| sa kadācidvanaṃ dhanvī mrgayākelikautukī | viveśa dūramekākī hrto’śvenātiraṃhasā ||11|| tasyārkakiraṇodbhinnā: kapole svedabindava: | cakru: kuṇḍalamuktānāṃ pratibimbaviḍambanam ||12|| mārgāgatena sa muhurmrgaśāvakena ramyāvalokanakutūhalaniścalena | hārāgraratnaśakalapratibimbitena prāpa kṡaṇaṃ sadrśarūpapadaṃ sudhāṃśo: ||13|| @435 tasyānuraktahariṇīkariṇīprasakta- vyāmīlitekṡaṇamrgadvipasevyamānā: | jahnu: śramāmbuśabarīkabarīkalāpa- puṡpasprśa: surabhimattavanāntavātā: ||14|| asminnavasare kanyāṃ śāṇḍilyasya mahāmune: | prasrāvapānasaṃprāptagarbhamugdhamrgīsutām ||15|| salilāharaṇāyātāṃ lāvaṇyāmrtavāhinīm | sa dadarśāśramasarittīre taralalocanām ||16|| kamalāṃ kamalāvāsaprītyeva kamalākaram | srjantī caraṇanyāsajātai: kamalamaṇḍalai: ||17|| apūrvakautukavatīṃ tāṃ drṡṭvā manujeśvara: | amaratvamiva prāpa nirmimeṡekṡaṇa: kṡaṇam ||18|| so’cintayadaho kāpi kānteyaṃ munikanyakā | hariṇīva haratyeva snigdhamugdhairvilokitai: ||19|| sevāsīmni viśeśitā kamalinī saṃvāhane pādayo: pūrṇendurvadanasya lakṡmalikhitaṃ dāsatvamāpādita: | prārabdhe svayameva viśvavijaye bhrūvibhramai: subhruva: kāmaṃ nirmamakāmakārmulatā nairguṇyamālambate ||20|| kirati vadanabimbaṃ harṡapīyūṡamasyā lalitasitamayūkhollekhalekhākrameṇa | iyamatiśayamaitrī netrayo: śrotramūle navakuvalayalīlottuṅgakāntiṃ tanoti ||21|| iti saṃcintya sa śanairavaruhya turaṃgamāt | tāmuvāca samabhyetya kautukālokanonmukhīm ||22|| amlānasukrtodārasurakaṇṭhagrahocitā | vijane maṇimāleva kā tvaṃ kuvalayekṡaṇe ||23|| śyāmānandasaṃdohasyandinī lalitā tava | na kasya kurute kānti: kautukākuñcitaṃ mana: ||24|| brūhi kasya tvayā prāṃśu: śaraccandrāvadātayā | kāmamuktālate vaṃśa: saṃbhavena vibhūṡita: ||25|| iti tenādarātprṡṭā jñātvā taṃ muniputrakam | ajñātakāmavrttāpi sābhilāṡā jagāda sā ||26|| @436 ahaṃ padmāvatī nāma pādodyatpadmamālikā | mrgīgarbhasamudbhūtā śāṇḍilyasya sutā mune: ||27|| svāgataṃ te munisuta priyaṃ me tava darśanam | manoharataraṃ citraṃ vatkalaṃ kimidaṃ vratam ||28|| vibhūṡito’yaṃ māyūrai: śikhaṇḍairiva pañcabhi: | surārcākīrṇakusuma: śobhate te jaṭābhara: ||29|| ayamāmalakasthūlaprāleyaphalakojjvala: | dīrghākṡasūtramālābhi: kaṇṭhe bahuguṇastava ||30|| āsūtrayati te pāṇiścitrai: kuśapavitrakai: | kuṭile veṇudaṇḍe’smin bālapallavamālikām ||31|| ramaṇīyavratavata: kathyatāṃ kva tavāśrama: | manomrgājinaṃ śrāntaṃ tatra viśrāntimeti me ||32|| iti mugdhāvaca: svādu sudhārdraṃ vasudhādhipa: | āsvādya datvā pātheyamodakaṃ tāmabhāṡata ||33|| naivāsminnucitaṃ subhru darbhasūcīcayācite | sukumāraṃ tava vapu: śuṡyattarutrṇe vane ||34|| ita: saṃbhogayogyaśrīrnātidūre mamāśrama: | evaṃvidhā viśīryante yasmin phalaparaṃparā: ||35|| nivāsa: kriyatāṃ tatra caryatāṃ mānmathaṃ tapa: | saṃbhogaparicaryāsu jano’yaṃ viniyujyatām ||36|| agnyutsaṅgapataṃgatāṃ gatavatastryakṡaprakopakṡaṇe jīvotpādanametadeva vidhinā manye navaṃ nirmitam | kāntaṃ te vasudhāsudhākarakalākośānukāraṃ vapu: lāvaṇyāvanipuṇyapaṇyamasamaṃ nānyanmanojanmana: ||37|| iti śrutvā vidagdhasya mugdhā bhūmipatervaca: | candrāvadātamāsvādya modakaṃ tamabhāṡata ||38|| tvadvratānuvrataivāhaṃ nivasāmi tavāśrame | pratīkṡasva kṡaṇaṃ yāvadgatvājñāmarthaye guro: ||39|| iti saṃvidamādhāya sā gatvā nijamāśramam | navābhilāṡavivaśā śvasantī munimabhyadhāt ||40|| drṡṭastāta vane ko’pi mayā munikumāraka: | prasannasalilacchāyacitraparyantavalkala: ||41|| @437 divyaṃ tadāśramodbhūtaṃ phalamāsvāditaṃ mayā | yenānyaphalasaṃbhāre niyama: parikalpita: ||42|| gacchāmi tvadanujñātā kāntaṃ tasya tapovanam | tatsaujanyaprasaktā me nānyatra ramate mati: ||43|| iti tadvacanaṃ śrutvā vismita: smarasūcakam | tāmuvāca munirmugdhāṃ yauvanonmādaśaṅkita: ||44|| drṡṭastvayā bhujaṃgo’sau manye ratnavibhūṡita: | bhavanti munaya: putri na dvijihvā na bhogina: ||45|| sasnehairgurubhi: paraṃ pariṇatau du:khapradairmodakai- rāpāte viṡayairivātimadhurai: prītiṃ vrthā mā krthā: | mugdhe kāmakalānibhāni sarasānyāyāsasiktānyalaṃ yeṡāmeva viṡopamena janatā svādena saṃmūrcchati ||46|| ehi darśaya me dūrātkastāvatsa mune: suta: | ityuktvā taṭinītīraṃ tayā saha yayau muni: ||47|| sa vilokya sarittīre brahmadattaṃ mahīpatim | yogyaṃ guṇagaṇodāraṃ jāmātaramamanyata ||48|| nrpo’pi munimālokya vailakṡyavinatānana: | dviguṇena praṇāmena nināyaiva prasannatām ||49|| nijocitena vidhinā muninā pratipāditām | tatastāṃ harṡapīyūṡalaharīmagrahīnnrpa: ||50|| nāsyā: kadācitkartavyo manyu: paragirā tvayā | mugdhā pālyeyamityuktvā muni: prāyātsvamāśramam ||51|| atha harṡamivāruhya hayaṃ jāyāsakha: kṡaṇāt | rājadhānīṃ samāsādya nrpaścakre mahotsavam ||52|| sarvānta:puravargasya mūrdhni nyastā mahībhujā | sā yayau śiṡyatāṃ patyu: kalākauśalakeliṡu ||53|| pādanyāsai: kamalakalikāṃ bhūmimālokya tasyā devīśabdaṃ nrpaparijanastatra mene yathārham | divyotkarṡa: sukrtasaciva: sūcyate ketubhūta: sphītāścaryairatiśayamayairlakṡaṇai: puṇyabhājām ||54|| anta:purapurandhrīṡu vimukheva mahībhujā | lebhe saubhāgyaśobhāṃ sā ramamāṇā ghanastanī ||55|| @438 atha kālena sā garbhamādhatta vasudhāpate: | cintāśalyaṃ ca saṃsaktamanta:puravadhūjana: ||56|| āsannaprasavāṃ mugdhāṃ tatastāmetya mandire | kauṭilyakrūramātsaryādūce rājāṅganājana: ||57|| prasavasya vidhiṃ mugdhe na jānīṡe nrpocitam | jananī hi sutaṃ sūte paṭṭena pihitekṡaṇā ||58|| ityuktā sā sapatnībhi: prauḍhagarbhabharārditā | ucitaṃ bhavatībhirme kriyātāmityuvāca tā: ||59|| tatastābhirniruddhākṡī drḍhabandhena vāsasā | sāsūta bālayugalaṃ prataptakanakaprabham ||60|| dhrtvā tau vastrapihite mañjūṡe gūḍhamudrite | gaṅgājale niṡkaruṇā: kumārau cikṡipu: striya: ||61|| krtvā raktāktavadanāmūcu: padmāvatīṃ ca tā: | śakaladvayamaspandaṃ jātaṃ te kṡiptamambhasi ||62|| vipulotsavasaṃnaddha: kiṃ jātamiti bhūpati: | aprcchadānta:purikān putrasaṃdarśanotsuka: ||63|| te taṃ babhāṡire deva sadrśaṃ te sutadvayam | saṃjātaṃ bhakṡitaṃ devyā piśācyeva kimucyate ||64|| trasta: śrutveti nrpatirgatvānta:puramandiram | raktāktavadanāṃ devīṃ drṡṭvā satyamamanyata ||65|| vadhāya bahirutsrṡṭā sā kruddhena mahībhujā | guptaṃ dhrtā mantrivarai: sapatnīdoṡaśaṅkibhi: ||66|| atha vyomnā samabhyetya śāṇḍilyāśramadevatā | antarhitā janasyāgre jagāda jagatīpatim ||67|| nirdoṡāṃ durdaśāṃ yātāṃ vadhāyotsrjatastava | nirvicārapravādena manye nirmūlitaṃ yaśa: ||68|| padmāvatī sapatnībhirmugdhā vanamrgīsutā | vañcitā svasukhāyeti na jānīṡe viśāṃpate ||69|| nibhavograpiśācena nityādhiṡṭhitacetasām | evaṃvidhaiva prāyeṇa bhavatyunmādinī mati: ||70|| @439 bhogāndhā: prabhava: svabhāvacapalā: śrīvibhramocchrṅkhalā: satyavyatyayabhūmayo yuvataya: puṇyābhicārakriyā: | svacchandādbhutavādinaśca piśunā: khe citrakarmodyatā yatraikatra vasanti tatra sarala: sādhu: kathaṃ jīvati ||71|| antarhitatanordevyā: śrutveti vacanaṃ nrpa: | kupitastatra vrttāntaṃ papracchānta: purāṅganā: ||72|| krodhākrāntasya nrpatestīvraśāsanaśaṅkitā: | tā nivedya yathāvrttaṃ babhūvurbhayavihvalā: ||73|| nirdoṡāṃ dayitāṃ jñātvā sapatnīvañcitāṃ nrpa: | vadhyabhūmisamutsrṡṭāṃ śuśocānuśayākula: ||74|| rāgakrodhakrpālajjāśokaistulyabalodayai: | mumoha mohasacivairbhāgīkrta ivābhavat ||75|| hā priye hīnapuṇyasya kva puna: saṃgamastvayā | mametyuktvā narapatirnipapāta mahītale ||76|| atha gaṅgāpravāhāptaṃ mañjūṡaṃ jālajīvina: | ādāya rājamudrāṅkamāyayurdhīvarā: sabhām ||77|| tairnyaste puratastasmin sahasoddhārite nrpa: | dadarśa bālayugalaṃ pratyagrakanakojjvalam ||78|| tulyarūpau nrpasyemau sahasrāṃśorivāśvinau | kumārau lakṡaṇodārau jātāviti janasvana: ||79|| tata: sabāṡpastanayau grhītvāṅke mahīpati: | priyāvirahaśokārta: saṃtāpamadhikaṃ yayau ||80|| atha dīrghamatirnāma mahāmātyastamabravīt | deva jīvati te patnī sapatnījanavañcitā ||81|| śrutvaitatsahasā rājā labdhajīva ivotthita: | hrṡṭa: saṃdarśayetyuktvā prayayau mantrimandiram ||82|| tatra tāṃ du:sthitāṃ drṡṭvā manyuvismrtasaṃbhrām | avamānasamudvignāṃ jagāda jagatīpati: ||83|| yaireṡa viṡama: kleśa: priye tava vinirmita: | ehi paśyādhunā teṡāṃ vicitravadhavaiśasam ||84|| prasīda tyaja saṃtāpaṃ mā maunābhimukhī bhava | ityuktvā nipapātāsyā: pādayo: prthivīpati: ||85|| @440 sāvadadvāṡpadhārābhi: sicyamānonnatastanī | narendra mā krthā: kopaṃ jane tīvrāpakāriṇi ||86|| satyaṃ vipriyakāriṇīṡu nrpate manyurna me vidyate vairaṃ hi kṡamayaiva yātyupaśamaṃ vaireṇa tadvardhate | śatrurnaiva vibhu: parābhavavidhau naivopakāre suhrt sarvaṃ prāktanakarmanirmitamidaṃ du:khādikaṃ dehinām ||87|| krtāpakāre’pi parābhavodyamaṃ na nāma kuryādavicārya buddhimān | krudhā parakrodhaviṡaṃ vivardhate na śāntimeti jvalito’gniragninā ||88|| du:khasaṃtāpitā tāvattātasyaiva tapovanam | gacchāmi tadvaca: pūrvaṃ kāminyā na krtaṃ mayā ||89|| vāritāpi paraṃ tena mama kāmaphalasprhā | yauvanonmādadoṡeṇa na nirvrttā karomi kim ||90|| ityuktvā ni:śvasantī sā vilikhantī padā bhuvam | babhūvānamravadanā kṡaṇaṃ maunāvalambinī ||91|| praṇāmenāpi nrpaterna sā prāpa prasannatām | premṇi śalyatulāṃ dhatte mithyādoṡaparigraha: ||92|| sā dhāturaktavasanā jagāma piturāśramam | bhujaṃgakuṭilo manyurmāninīnāṃ hi du:saha: ||93|| āliṅgyamāneva latāsakhībhi- rbhrṅgasvanai: svāgatavādinībhi: | premṇā mrgībhi: parivāryamāṇā tapovanaṃ sā piturāsasāda ||94|| yāte munau puṇyanidhau prasannaṃ tapoviśeṡārjitameva lokam | drṡṭvāśramaṃ śūnyamadhīravrtti: padmāvatī mohahatā babhūva ||95|| vātsalyamājanmanilīnamanta: svacchaprabhāvasya pitu: smarantī | śūnyāṃ trilokīmiva manyamānā viṡārditevāhihateva sābhūt ||96|| @441 tadeva tasyā muninā vihīnaṃ vanaṃ jagāma priyamapriyatvam | kālena ni:śeṡanipītasārā bhavanti bhāvā virasasvabhāvā: ||97|| teṡveva deśeṡu manohareṡu teṡveva puṡpākaravāsareṡu | ekena kenāpi vinā janasya sarvaṃ viṡādāspadatāmupaiti ||98|| veṡaṃ tata: pravrajitānurūpaṃ vidhāya sā bhūtalacandrarekhā | sukhojjhitā dikṡu paribhramantī vārāṇasīṃ śāntimivāsasāda ||99|| tatrātha rājñā krkiṇā mrgākṡī sā prārthyamānāpyabhilāṡabhājā | tata:pradīptāgniśikheva tasya saṃsparśayogyā na kathaṃcidāsīt ||100|| sā rājapatnībhiratiprayatnā- dabhyarcyamānā tridaśāṅganeva | tatra svavrttāni vicintayantī pativratā kālamuvāsa kaṃcit ||101|| tāṃ brahmadatto’pi viśiṡṭacāra- statra sthitāṃ bhūmipatirniśamya | viyogadu:khānaladahyamāna: samāyayau brāhmaṇakūṭaveṡa: ||102|| atha vratācchāditacāruveṡāṃ vilokya tāṃ śīlayaśa:patākām | prasādanāya praṇayābhisārī nrpa: svarūpaṃ prakaṭīcakāra ||103|| tīvrāparādho’hamiti bruvrāṇe mahīpatau sā suciraṃ ruroda | manasvinīnāmavamānamanyu- rudīraṇenāpi navatvameti ||104|| @442 ghanāśrudhārāparihārakārī smarendurekhāphalīkrtāśa: | kāntāṃ śaratkāla iva prasādya nināya rājā nijarājadhānīm ||105|| pādāmbujanyāsasarojapālī viyogakāle praśamaṃ prayātā | prādurbabhūva priyasaṃgame’syā: saṃbhogalakṡmīriva gāḍharāgā ||106|| janmāntare sā kila kanyakaiva pratyekabuddhāya vilāsapadmam | datvāpi lobhātpunarādade tad vicārya śobhāṃ pradadau punaśca ||107|| padmapradānena babhūburasyā: pādāvatāreṡu saroruhāṇi | ādānadoṡādviratāni kāle puna:pradānātpunarudgatāni ||108|| tenaiva dattā haraṇodbhavena svakarmapākena malīmasena | padmāvatī vadhyapadaṃ visrṡṭā saivādya kālena yaśodharā ca ||109|| śrutveti sarve kathitāṃ jinena tāṃ citritāṃ karmaphalodayasya | babhūvurāścaryaparigraheṇa citrābhilīnā iva bhikṡavaste ||110|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ padmāvatyavadānamaṡṭaṡaṡṭitama: pallava: || @443 69 dharmarājikāpratiṡṭhāvadānam | teṡāmaśeṡakuśalapraṇidhānadhāmnāṃ śuddha: sukhasthitirayaṃ ca paraśca loka: | yeṡāṃ viśeṡaracitonnatalakṡaṇānāṃ caityāṅkitā vasumatī sukrtaṃ bravīti ||1|| pure pāṭaliputre’bhūdaśoka: prthivīpati: | yenāśoka: krto loka: samyakpālanalālita: ||2|| vidhāya bodhisnapanaṃ yena kāñcanavarṡiṇā | tricīvarācchādanena bhikṡusaṃgho’bhipūjita: ||3|| mānyasyānumate śrīmān yaśasa: sthavirasya ya: | atītabuddhaśārīradhātūnāṃ dīptatejasām ||4|| anarghyāṇāṃ ca ratnānāṃ krtvā saṃgrahamādarāt | vidadhe mauktikacchandacārucaityāṅkitāṃ mahīm ||5|| nāgalokaṃ svayaṃ gatvā saugataṃ dhātusaṃcayam | sa nāgāhrtamādāya ratnastūpāvalīrvyadhāt ||6|| tasyāśītisahasrāṇi catvāri ca mahītale | dharmarājikayuktānāṃ stūpānāṃ nirmitirbabhau ||7|| ekakṡaṇapratiṡṭhāsu prthivyāṃ sthavirastadā | khamutpatyārkamācchādya chāyāsaṃjñāmakalpayat ||8|| nityapravrtte yasyātha vitate saṃghabhojane | śanai: pravrajita: kaścijjarājīrṇa: samāyayau ||9|| rājārhamaśanaṃ tatra preṡitaṃ sa mahībhujā | bhuñjāna: paramāṃ prītimāsasāda sudhāmiva ||10|| taṃ prāhānyatamo bhikṡurapi jānāsi bhūbhujā | kimarthaṃ svocitaṃ tubhyamidaṃ bhojyamupāhrtam ||11|| ativrddhatarāttvatta: saddharmaṃ śrotumutsuka: | tvāmarcayati bhūpāla: satkāreṇa mahīyasā ||12|| iti smitamukhenokto bhikṡuṇā maurkhyalajjita: | śalyaviddha iva kṡipraṃ vrddhabhikṡuracintayat ||13|| lajjāyai kimidaṃ bhuktaṃ du:khāntamaśanaṃ mayā | api gāthācaturbhāgaṃ na jānāmi nirakṡara: ||14|| @444 kiṃ karomi satāṃ madhye yadi prcchenmahīpati: | tatkiṃ vakṡyati māmeṡa mūkaṃ hāsyaratirjana: ||15|| kīṭai: koṭarakāribhirvighaṭitaskandhaprabandha: śanai- ratna:suptakrśānudhūmamalina: śvabhre’pi dhanyastaru: | mūrkha: paṇḍitakhaṇḍitānanarucirvailakṡyalīnasthiti: mūkāndhapratima: pramādavasatirmā māstu mādrgjana: ||16|| iti cintāparicitaṃ taptani:śvāsani:sukham | buddhaprasādinī devī samabhyetya jagāda tam ||17|| prakṡyati tvāṃ yadā rājā vaktavyaṃ bhavatā tadā | vistīrṇataradharmasya saṃkṡepa: śrūyatāmiti ||18|| kiṃcinmātraṃ dhanamupakrtau krtyamabhyarthyameva | prāṇādhāraṃ tanutaramapi svādanirmuktamannam | nidrāmudrā kṡaṇamapi drśorityaśaktopayuktaṃ śeṡaṃ tyaktvā vrajati vipulārambhabhogaṃ śarīrī ||19|| iti devyā samādiṡṭo vrddha: spaṡṭatarasvara: | śrotuṃ prāptasya bhūbharturvidadhe dharmadeśanām ||20|| rājā hrdayasaṃvādi śrutvā tasya subhāṡitam | acintayadaho satyamidamuktaṃ manīṡiṇā ||21|| māmaivaitatsamuddiśya hitamāha mahāmati: | tattvasaṃvādasāsvādā: puṇyaprāpyā: satāṃ gira: ||22|| yatkośeṡu nidhīyate dhanavanaṃ trṡṇānalasyendhanaṃ krtyaṃ yacca catu:samudrarasanāṃ vyāpnoti viśvaṃbharām | āhāro’pi vicitratāparicayī nidrāpi me bhūyasī sarvaṃ mohasukhāya nāntasamaye kiṃcitkvacid drśyate ||23|| iti saṃcintya nrpatistasmai kāñcanacarcitam | praṇamya pradadau cāruruci saccīvarāṃśukam ||24|| vrajantamatha taṃ mārge rājapūjāvirājitam | dhyānādhyayanayogāya devatā samacodayat ||25|| tatastadupadeśena nikhilakleśasaṃkṡayāt | sākṡādvihitamarhattvaṃ tena dhyānāvadhāninā ||26|| @445 kadācidatha bhūbharturvipule saṃghabhojane | nava: samāyayau bhikṡurdivyasaurabhacīvara: ||27|| apūrvagandhalubdhālimālāvalayitaṃ nrpa: tamaprcchatkutastāvadayaṃ te saurabhodbhava: ||28|| so’vadaddevaloke’haṃ pārijātatarostale | uṡito vārṡikaṃ kālaṃ tatpuṡpairadhivāsita: ||29|| etadākarṇya nrpatistatprabhāvādhikādara: | ratnatrayārcanāsakta: puṇyārāmarato’bhavat ||30|| dharmasthitipraṇayinī yadi saiva vrtti: satyopabhogasubhagā yadi saiva vāṇī | paryantacintanaratā yadi saiva buddhi- rdānakriyopakaraṇaṃ yadi saiva lakṡmī: ||31|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ dharmarājikāpratiṡṭhāvadānamūnasaptatitama: pallava: || @446 70. mādhyantikāvadānam | bhaktipravartitajinoditavāsanānāṃ teṡāṃ jayatyabhimata: sukrtābhiyoga: | yatkortilakṡaṇaviśeṡaniveśanena puṇyāpi puṇyataratāmupayāti prthvī ||1|| mādhyantikābhidho bhikṡurānandasya gurorgirā | buddhaśāsanamādhātuṃ yayau kāśmīramaṇḍalam ||2|| tannāgādhiṡṭhitaṃ jñātvā dhīrasattva: samādhinā | sa saṃkṡobhaṃ praṇidadhe nāgānāṃ kampitāvani: ||3|| śastrāgnivrṡṭirutsrṡṭā tairamarṡavikāribhi: | prabhāveṇābhavattasya mūrdhni padmotpalāvalī ||4|| tatastaṃ jagadurnāgāstadvīryotkarṡavismitā: | yāvān paryaṅkabandho’tra deśastāvān vaśe tava ||5|| uktveti tasmai paryaṅkabandhatulyaṃ pramāṇata: | navadroṇamukhāyāmaṃ pradadu: śūnyamaṇḍalam ||6|| sa tatra nagaragrāmasaṃniveśaviśeṡakrt | sthitiṃ babandha sahita: śatai: pañcabhirarhatām ||7|| tatrākṡayaṃ bhagavata: sa niveśya dharmaṃ krtvā vihārarucirābharaṇāṃ dharitrīm | tāṃ gandhamādanataṭoddhrtalabdhasārai- rvyāptāṃ cakāra navakuṅkumakandavrndai: ||8|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ mādhyantikāvadānaṃ nāma saptatitama: pallava: || @447 71 śāṇavāsyavadānam | śāntisprśāṃ vimalaśīladukūlalīlā- śobhājuṡāṃ viṡayaveṡaparāṅmukhānām | cīnāṃśukairmalinaśīrṇapaṭaccarairvā naivābhimānakalanā na ca dainyavrtti: ||1|| śāṇavāsī purā bhikṡurguṇavān guruśāsanāt | jinaśāsanamādhātuṃ mathurāṃ prasthita: purīm ||2|| sa vrajan pathi śuśrāva mallayorvadatormitha: | prasaṅgopagatāmetāmāryāmāryasvabhāvayo: ||3|| ye vimalaśīlanilayā: śrutaviśrutacakṡuṡa: kṡamāvanta: | tāneva śāṇavāsī kathayati bhikṡurbhuvi śramaṇān ||4|| etaduktvātha tenāpi tadevoktaṃ niśamya tau | tamūcatustvamevāsau śāṇavāsī na saṃśaya: ||5|| kasmāttvaṃ śāṇavāsīti sumate dikṡu viśruta: | gāthā gāyanti munayastava saddharmavādina: ||6|| sa jagāda mayānyasmiñjanmanyāmayapīḍita: | pratyekasugata: svāsthyaṃ nīto vaidyacikitsayā ||7|| śāṇaṃ śīrṇataraṃ vāsastasya drṡṭvā mayālpakam | upanītaṃ praṇayinā rājārhaṃ rucirāmbaram ||8|| so’bravīnna sakhe mahyaṃ rocate rucirāṃśukam | labhyate praśamaślāghyā śobhā śāṇena vāsasā ||9|| ityahaṃ tadvaca: śrutvā śīrṇaśāṇāṃśukotsuka: | satsaṅgamāptavairāgya: sadvastravimukho’bhavam ||10|| kālena tasya dehānte rucirārcāvidhāyinā | mayā tattulyabhāvāptyai praṇidhānamati: krtā ||11|| tenāhaṃ praṇidhānena tatsamabhyarcanena ca | saśāṇavastra: saṃjāta: śāṇavāsīti viśruta: ||12|| @448 ityukvā sa śanairgacchannavāpya mathurāpurīm | urumuṇḍābhidhaṃ śailamāruroha mahodyama: ||13|| tatropaviśya paryaṅkabandhenākampitakṡiti: | vilīya viṡasaṃnaddhau nāgau tumulavarṡmiṇau ||14|| mathurāvāsinau śreṡṭhisutau naṭabhaṭābhidhau | ādāya sahakrtyāya sa vihāraṃ vinirmame ||15|| ratnojjvala: sphaṭikakāñcanaramyaharmya: paryaṅkapīṭharacanāśayanābhirāma: | svargopama: subhagabhoganidhirvihāra: puṇyasthitirnaṭabhaṭābhidha eva so’bhūt ||16|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śāṇavāsyavadānamekasaptatitama: pallava: || @449 72 upaguptāvadānam | yaireva yāti viṡayairabhilāṡabhūmiṃ sarvo jana: smararaja:paribhūtadrṡṭi: | taireva puṇyaparimārjanaśuddhibhājāṃ vairāgyayogamupayāti mana: praśāntim ||1|| abhūdguptābhidhānasya gāndhikasya suta: purā | mathurāvāsina: śrīmānupagupta iti śruta: ||2|| ajāta: kalpita: pitrā sa bhikṡo: śāṇavāsina: | anuyāyīti vacanāttadbhaktinirato’bhavat ||3|| vairāgyābhimukhe tasminnavayauvanaśālini | bhagnavighnagaṇārambhaścitāṃ lebhe manobhava: ||4|| haricandanakastūrīkarpūrāguruvikrayī | sa kaṃcitkālamakarod vyavahāraṃ piturgirā ||5|| atha vāsavadattākhyā gandhakrayavisrṡṭayā | svadāsyā kathitaṃ śrutvā taṃ rūpaguṇaviśrutam ||6|| saṃjātarāgasaṃvegā gaṇikā saṃgamārthinī | visrjyābhimatāṃ dūtīṃ bhāvaṃ tasmai nyavedayat ||7|| sa svairamarthito dūtyā sasmitastāmabhāṡata | ayaṃ nābhimata: kālastasya: saṃdarśane mama ||8|| atha dūtyāṃ prayātāyāṃ sodvegā gaṇikābhavat | nānurāge virāge vā niyatirveśayoṡitām ||9|| kadācinmandire tasyā: sthite yūni vaṇiksute | nava: sārthapati: śrīmānājagāmottarāpathāt ||10|| visrṡṭe rātribhogāya tena hemni sahāṃśukai: | jananyā sahitā lubdhā gaṇikā samacintayat ||11|| eṡa tāvatsthito gehe vaṇiksūnu: krtavyaya: | arthī mahādhanaścānya: kiṃ karomi na vedmi tat ||12|| vantacitta: puna: kāmī na bhavatyadhikaprada: | tena paryuṡitenaiva kriyate niṡphalena kim ||13|| navastvabhinavautsukyātsarvaṃ muñcatyayācita: | apriye’pi priyāsvādaṃ karoti prathamādara: ||14|| tasmātkimasya kriyatāmanta:saktasya śalyavat | abhogena na yātyeṡa karmabandha ivānuga: ||15|| @450 nāsmākametadvāṇijyaṃ tyajyate yadi vittavān | na dharmāya na kāmāya vayamarthāya nirmitā: ||16|| iti saṃcintya sā mātu: saṃmate draviṇārthinī | varāsavena nyavadhītsaviṡeṇa vaṇiksutam ||17|| nikṡipyāvaskaracaye tatastaṃ gatajīvitam | avāpya vipulaṃ vittaṃ sārthavāhaṃ praveśya sā ||18|| drṡṭa: praviṡṭo gaṇikāgrhaṃ na tu vinirgata: | iti bandhubhiranviṡya vyasu: prāpto vaṇiksuta: ||19|| tatastadvadhasaṃtaptai: śrāvitastairmahīpati: | veśyāyāstīvrapāpārhamādideśogranigraham ||20|| sā vadhyavasudhāṃ nītā muttakeśī nirambarā | nikrttapāṇicaraṇā chinnaśravaṇanāsikā ||21|| veṡṭayantī vyathākrāntā nijaśoṇitakardame | nivāryamāṇakravyādā dāsyā cukrośa bandhakī ||22|| upaguptastatastasyā: śrutvā viṡamavaiśasam | tadvilokanakālo’yamityuktvā tāṃ bhuvaṃ yayau ||23|| dāsyā niveditaṃ drṡṭvā tamāyāntaṃ śaśidyutim | pūrvābhilāṡaśeṡeṇa sā lajjākuṭilābhavat ||24|| anta:praviṡṭa: kenāpi vāsanābhyāsavartmanā | na kasyāṃcidavasthāyāṃ rāgastyajati dehinām ||25|| jaghanāvaraṇaṃ krtvā dāsyā vasanapallavam | sā stananyastahastā taṃ babhāṡe vinatānanā ||26|| prayatnenāpi mahatā nāyātastvaṃ mayārthita: | adhunā mandabhāgyāyāstava saṃdarśanena kim ||27|| yadā mamābhavatko’pi bhāgyasaubhāgyavibhrama: | na darśanasya kālo’yamityuktaṃ bhavatā tadā ||28|| krttāṅgī rudhirādigdhā cyutāhaṃ kleśasāgare | kāla: kamalapatrākṡa kimayaṃ darśanasya me ||29|| iti bruvāṇāṃ bāṡpāmbuplāvyamānāṃśukāñcalām | śanakairupaguptastāṃ sānutāpamabhāṡata ||30|| kāntiścandrasakhī suvarṇakadalīlāvaṇyacauraṃ vapu- rvaktraṃ padmanimīlanaṃ kuvalayaklaibyaprade locane | naitanme dayitaṃ manoharataraṃ kiṃ tu prayatnādahaṃ kāmānāṃ prakrtiṃ vicāravirasāṃ draṡṭuṃ samabhyāgata: ||31|| @451 vibhūṡaṇāṃśukacchanne varasaurabhavāsite | śobhā tavābhavatkāye svabhāva: punarīdrśa: ||32|| bata bata nihatāste kīrṇakeśāsthisaṃsthe satatamanalatāpotpacyamānākhilāṅge | kuṇapavati ramante ye jugupsānidhāne vyasanagaṇanidhāne kāyanāmni śmaśāne ||33|| visyandini durāmode vikrtacchidrasaṃkule | aho mohānmanuṡyāṇāṃ kāye’pi priyabhāvanā ||34|| sāpāya: kāyaparyāyamāyāviṡayasaṃśraya: | du:khaskandha: kṡayaṃ yāti sugatopāsanādayam ||35|| mohadhvāntadivākarasya sakalakleśāvakāśacchida: śāstu śāsanasaṃśraye praṇihitaṃ kalyāṇamitrasya yai: | naiva klinnakalaṅkapaṅkakalite kīrṇāntramālākule te majjanti vikārabhāji narake kāyābhidhāne puna: ||36|| etadākarṇya gaṇikā du:khodvegavirāgiṇī | puṇyaṃ ratnatrayaṃ śāntyai śaraṇyaṃ śaraṇaṃ yayau ||37|| upaguptakathāvāptasrota:prāptaphalātha sā | dharmamārgapraṇayinī drṡṭasatyā vyapadyata ||38|| tasyāṃ devanikāye’tha saṃbhūtāyāṃ prabhāmaye | mathurāvāsina: śrutvā cakrustaddehasatkriyām ||39|| atrāntare śāṇavāsī samabhyetya prasannadhī: | pravrajyāmupaguptasya prāptakālāmamanyata ||40|| so’tha pravrajitastena prāpyārhatpadamuttamam | saddharmadeśanārambhaṃ vidadhe puravāsinām ||41|| dharmaṃ pradiśatastasya tasyāṃ parṡadi sāmrtam | cakāra māra: pracurāṃ tāṃ tāṃ vighnaughavikriyām ||42|| vavarṡa mauktikaṃ tatra ruciraṃ ca sakāñcanam | yena vyākṡiptacittānāṃ śrotr#ṇāmabhavadbhrama: ||43|| sa krtvā hāryasaundaryaṃ lalitaṃ nartakīvapu: | nanarta sahitastatra gandharvāpsarasāṃ gaṇai: ||44|| kāntānrtyavilāsena helāpahrtacetasām | abhūttatra vineyānāṃ kāmaṃ kāmamayaṃ mana: ||45|| @452 avinītatarasyātha mārasya vinayodyata: | acintayadvikārārhāmupagupta: pratikriyām ||46|| so’bhyetya māramavadattuṡṭo’haṃ tava kauśalāt | aho nrtyamaho gītaṃ divyameva kimucyate ||47|| uktveti mālāvyājena babandhāsya śavatrayam | mastake sarpakuṇapaṃ karṇe ca śvamanuṡyayo: ||48|| svayaṃ moktumaśakto’sau mārastatkuṇapatrayam | prayayau śaraṇaṃ devān sendropendracaturmukhān ||49|| teṡu moktumaśakteṡu prerita: padmajanmanā | bhagnadarpo’tha kandarpastameva śaraṇaṃ yayau ||50|| sa nipatyātivinayādupaguptasya pādayo: | prasādya madamutsrjya tamuvāca krtāñjali: ||51|| krtaṃ krtāpakārasya tvayā yaducitaṃ mama | prasīda tyajyatāṃ manyuradhunāhaṃ tvadāśraya: ||52|| ahaṃ krtāparādho’pi sugatena mahātmanā | avinītatara: sūnurjanakeneva rakṡita: ||53|| bodhimūle mayā tasya vajrāsanajuṡa: purā | krtā nikāranikarā kṡāntameva ca tena me ||54|| nānākāranikārakāriṇi mayi prākāratāṃ bibhratā tasmin bodhisamādhisiddhabhavane paryaṅkabandhasthitau | kṡāntikṡālitamanyunā bhagavatā buddhena śuddhātmanā tena dhyānaparāyaṇena na manāgunmīlitaṃ locanam ||55|| bhavatā tvadya karuṇāmutsrjyāhaṃ khalīkrta: | sāparādhe’pi mahatāṃ na manyumalinaṃ mana: ||56|| muñca me kuṇapābandhaṃ sthito’haṃ tava śāsane | iti bruvāṇaṃ praṇayādupaguptastamabhyadhāt ||57|| na kariṡyasi cedevaṃ bhikṡūṇāṃ viplavaṃ puna: | tadetattava muñcāmi drḍhaṃ kuṇapabandhanam ||58|| idaṃ ca bhavatā kāryaṃ priyaṃ praṇayino mama | atītasugatākāraṃ saṃdarśayitumarhasi ||59|| drṡṭā tava mayā śaktirnāṭye sarvānukāriṇa: | saṃdarśane bhagavata: paramutkaṇṭhito hyaham ||60|| @453 dharmakāyo mayā drṡṭa: sugatasya śrutātmanā | rūpakāyastu naivāsau nayanāmrtanirbhara: ||61|| iti nirmuktakuṇapastenokta: kusumāyudha: | tamūce saugataṃ rūpaṃ tulyaṃ kartuṃ na śakyate ||62|| tathāpi darśayāmyeṡa tvadājñāvinaye sthita: | praṇamyena praṇamyo’haṃ na tvayā sugatākrti: ||63|| ityuktvā sugatākāramavikārasukhapradam | sa samutsrṡṭakanakālokakāntamadarśayat ||64|| dīrghadhyānanimīlalocanayugaṃ ni:saṃbhramabhrūlataṃ nāsāvaṃśaniṡaktakāntakanakacchatropamānālikam | nirbhūṡāyatakarṇapāśalalitaṃ vyālambibāhudrumaṃ bauddhaṃ rūpamavekṡya nirvrtirabhūnniścetanānāmapi ||65|| upaguptastadālokya kāntaṃ bhagavato vapu: | sabāṡpapulakākīrṇaścakre tatpādavandanam ||66|| na ca nāma praṇamyo'hamiti vādini manmathe | upaguptastamavadatpraṇamyastvaṃ jinākrti: ||67|| krtrimeṡvapi bimbeṡu vandyā bhagavatastanu: | na sa mrtkāṡṭhadhātūnāṃ praṇāma: kriyate budhai: ||68|| ityuktamupaguptena śrutvā māra: prasannadhī: | vihāya saugataṃ rūpaṃ svaṃ vapu: pratyapadyata ||69|| tenaivātha samāhūtā vinītena hitaiṡiṇā | upaguptāntikaṃ paurā: saddharmaṃ śrotumāyayu:||70|| tasyopadeśakathayā satyadarśananirvrtā: | lakṡāṇyaṡṭādaśa prāpurarhattvaṃ puravāsinām ||71|| iti sakalalokālokakalyāṇakārī vyathitatimirahārī dharmamārgopadeśa: | vipulakuśalamūlaprāptapuṇyodayānāṃ bhavati kila maharddhiryā pareṡāṃ hitāya ||72|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ upaguptāvadānaṃ nāma dvāsaptatitama: pallava: || @454 73 nāgadūtapreṡaṇāvadānam | akhaṇḍitaṃ śāsanamāyatā śrī: yaśastuṡārāṃśuśatāvadātam | āścaryacaryārucira: prabhāva: phalāṃśaleśa: sugatārcanasya ||1|| rājā śrīmānaśoko’bhūtpure pāṭaliputrake | dānārthināmabhūdyasya saṃkhyāśabdadaridratā ||2|| taṃ kadācitsabhāsīnaṃ vaṇijo dvīpagāmina: | sarvasvanāśaśokārtā: sani:śvāsā vyajijñapu: ||3|| deva dīrghabhujacchāyāviśrāntabhuvanasya te | rājye na drśyate kaściccintāsaṃtāpitāśaya: ||4|| asmākaṃ tu pravahaṇaṃ bhaṅktvā ratnadhanaṃ hrtam | kevalaṃ bhāgyadaurbalyānnāgai: sāgaravāsibhi: ||5|| vayamanyatra jīvāmastadupekṡā tu te vibho | samudrayātrāvicchedātkośaśeṡavidhāyinī ||6|| iti teṡāṃ vaca: śrutvā rājā saṃkrāntatadvyatha: | samudrāntargatānnāgān vicintya stimito’bhavat ||7|| taṃ drṡṭvā niṡpratīkārakopavyākulamānasam | indro nāmābravīd bhikṡu: ṡaḍabhijña: sthito’ntike ||8|| nāgānāṃ ratnacaurāṇāṃ tvatpratāpāgnisūcaka: | tāmrapaṭṭārpito lekha: preṡyatāṃ prthivīpate ||9|| iti bhikṡuvaca: śrutvā lekhaṃ rājā visrṡṭavān | kṡiptameva tamambhodhau nāgāstīre pracikṡipu: ||10|| nrpastenāvamānena vicchāyavadanāmbuja: | cintāsuptamatistasthau śvasannāsārpitāṅguli: ||11|| nidrā parāṅmukhī tasya klībasyevāṅganābhavat | dīrghā trṡṇeva lubdhasya na ca rātri: kṡayaṃ yayau ||12|| @455 taṃ vyomadevatābhyetya padārthodyatamabhyadhāt | upāye sati bhūpāla na cintāṃ kartumarhasi ||13|| ye pūjayanti jinamañjalirañjitena mūrdhnā praṇāmapariṇāmamahārhapuṇyā: | teṡāṃ surā api suvarṇavicitraśobhā- mājñāsrajaṃ vijayināṃ śirasā vahanti ||14|| etadākarṇya nrpati: prāta: snāta: śucivrata: | siddhau śuddhena manasā dhyātvā buddhaṃ samabhyadhāt ||15|| sattvasmeraṃ sarasakaruṇākaumudīpūritāśaṃ śāntyai kāntaṃ sakalatamasāṃ śuklapakṡe niviṡṭam | nityānandaṃ paramamamrtaṃ nirvikāraṃ srjantaṃ vande tāpapraśamasuhrdaṃ buddhapūrṇendubimbam ||16|| cittaṃ sadā viṡayadoṡaparāṅmukhānāṃ yeṡāṃ vaśe paramapāramitāśrayāṇām | te me paraṃ parahitābhinivaśabhāja: saṃkalpakalpatarava: kuśalaṃ diśantu ||17|| iti bhaktividhānena prāṇidhānena bhūpate: | sahasrāṇyarhatāṃ ṡaṡṭistūrṇaṃ digbhya: samāyayu: ||18|| athendro bhikṡurākāraṃ haimaṃ ramyamakārayat | sadrśaṃ nrpaterekaṃ nāgarājasya cāparam ||19|| tata: kṡitipatermūrtirvinanāma śanai: śanai: | unnanāma ca nāgendramūrtirvismayakāriṇī ||20|| yathā yathā nrpaścakre sadā ratnatrayārcanam | tathā tathā nāgamūrtirvinanāmodyayau purā ||21|| atha rājā punarlekhe prahite nāgapuṃgavā: | skandhārpitākhilavaṇigratnabhārā: samāyayu: ||22|| tadaśeṡaṃ narapatirvitīrya vaṇijāṃ dhanam | visrjya nāgānabhavajjinaśāsanasādara: ||23|| sa vidhāyārhatāṃ pūjāmupacārairnrpocitai: | babhūvānalpasaṃkalpairbuddhasaṃdarśanotsuka: ||24|| @456 durlabhe parinirvāṇanilīnajinadarśane | upaguptaṃ sa śuśrāva sugatapratimaṃ guṇai: ||25|| vidheyaṃ bhaktiyuktānāṃ nrpa: praṇayivatsala: | urumuṇḍasthitaṃ dūtairānināya tamādarāt ||26|| tatsaparyāptaparyantasaddharmakuśalodaya: | babhūva satataṃ rājā ratnatrayaparāyaṇa: ||27|| iti jinasmaraṇena mahīpati: prasabhapuṇyamahodayasaṃpadā | viṡabhrtāmapi mauliṡu śāsanaṃ kusumadāmavilāsamavāptavān ||28|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ nāgadūtapreṡaṇāvadānaṃ nāma trisaptatitama: pallava: || @457 74. prthivīpradānam | puṇyaṃ praṇāmapathameti kathaṃ na teṡāṃ dānodyatā: sapadi gāmiva līlayaiva | pūrṇāṅgapuṇyarucirāṃ prthumadhyadeśāṃ ye gāṃ svavatsasahitāṃ pratipādayanti ||1|| athāśoka: kṡitipatirdānābhyāsena bhūyasā | abhyāgatapraṇayināṃ prayayau: kalpavrkṡatām ||2|| rājocitai: sa satataṃ bhojanābharaṇāmbarai: | bhikṡulakṡatrayaṃ gehe bhaktipūjairapūjayat ||3|| hemakoṭiśataṃ dātuṃ sthiro’bhūdyasya niścaya: | sattvameva sthiratara: kośa: kuśalaśālinām ||4|| sāmrājye bhūrivibhava: ṡaḍiṃvaśadbhi ( ^śatyā) sa vatsarai: | hemna: ṡaṇṇavatiṃ koṭiṃ dadau saṃghāya sattvadhī: ||5|| tata: kālena nrpatirvyādhinā glānimāyayau | sthirāṇi sukrtānyeva na śarīrāṇi dehinām ||6|| tanumāsannaparyantāṃ niścitya prthivīpati: | bhikṡubhya: kukkuṭārāme draviṇaṃ dātumudyayau ||7|| tatpautra: saṃpadī nāma lobhāndhastasya śāsanam | dānapuṇyapravrttasya kośādhyakṡairavārayat ||8|| dāne niṡiddhe pautreṇa saṃghāya prthivīpati:| bhaiṡajyāmalakasyārdhaṃ dadau sarvasvatāṃ gatam ||9|| dhīmata: saṃmatenātha rādhaguptasya mantriṇa: | dadau saṃghāya nikhilāṃ prthivīṃ prthivīpati:||10|| gaṅgāmbubhārarucirāṃ caturamburāśi- velāvilāsavasanāṃ malayāvataṃsām | datvākhilāṃ vasumatīṃ sa samāsasāda puṇyaṃ pramāṇakalanārahitaṃ hitāya ||11|| prakhyātaṡaṇṇavatikoṭisuvarṇadāne yāte divaṃ narapatāvatha tasya pautra: | śeṡeṇa mantrivacasā kṡitimājahāra spaṡṭaṃ krayī kanakakoṭicatuṡṭayena ||12|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ prthivīpradānaṃ catu:saptatitama: pallava: || @458 75 pratītyasamutpādāvadānam | sarvamavidyāmūlaṃ saṃsārataruprakāravaicitryam | jñātuṃ vaktuṃ hantuṃ ka: śaknotyanyatra sarvajñāt ||1|| śrāvastyāṃ svastimān pūrvaṃ jino jetavane sthita: | aśeṡadarśī bhagavān bhikṡusaṃghamabhāṡata ||2|| śrṇuta śreyase prajñālokanirmalamānasā: | pratītyasamutpādaṃ va: kathayāmi yathākramam ||3|| avidyāvāsanaiveyaṃ du:khaskandhasya bhūyasa: | saṃsāraviṡavrkṡasya mūlabandhavidhāyinī ||4|| tatpratyayāstu saṃskārā: kāyavāṅmānasātmakā: | saṃskārotthaṃ tu vijñānaṃ mana: ṡaṡṭhendriyātmakam ||5|| tatpratyayaṃ nāmarūpaṃ saṃjñāsaṃdarśanābhidham | mana: ṡaṡṭhendriyasthānaṃ ṡaḍāyatanamapyata: ||6|| ṡaḍāyatanasaṃśleṡa: sparśa ityabhidhīyate | ṡaṭsparśānubhavo yaśca vedanā sā prakīrtitā ||7|| tathā viṡayasaṃśleṡarāgāt trṡṇā prajāyate | kāmādiṡu tadudbhūtamupādānaṃ pravartate ||8|| upādānodbhava: kāmarūpārūpyamayo bhava: | nānoyoniparāvrttyā jātirbhavasamudbhavā ||9|| jarāmaraṇaśokādisaṃtatirjātisaṃśrayā | avidyādinirodhena teṡāṃ vyuparamakrama: ||10|| pratītyotpādo’yaṃ bahugatiravidyākrtapada: sa cintyo yuṡmābhirvijanavanaviśrāmaśamibhi: | parijñāta: samyagvrajati kila kālena tanutāṃ tanutvaṃ saṃprāpta: sukhataranivāryaśca bhavati ||11|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pratītyasamutpādāvadānaṃ pañcasaptatitama: pallava: || @459 76 vidurāvadānam | krodha: saṃnihita: prataptamanasāmīrṡyāvaśātkāmināṃ krodhāndhā nipatanti tīvratimiraśvabhre matidhvaṃsina: | tatra krūrataraprakāranarakakleśātpramūrcchājuṡā- mākalpakṡuratalpakalpaviṡamakṡoṇīkṡatānāṃ kṡaya: ||1|| nadīmajiravatyākhyāṃ śrāvastyāṃ bhagavān jina: | saṃprāpta: sattvamadrākṡīdāvrtaṃ vikrtaṃ janai: ||2|| mahākāyaṃ krmikulairbhakṡyamāṇaṃ vraṇodbhavai: | sūcayantaṃ vyathārāvairnarakasthitivaiśasam ||3|| taṃ drṡṭvā jātakaruṇa: sarvajñastaṭinītaṭe | upāvisatpaurajanairāsane parikalpite ||4|| so’vadadvikrtākāraṃ jātyandhaṃ mahiṡopamam | krtvā jātismaraṃ sadyastadrūpeṇa samādhinā ||5|| api ko vidura krūrakarmaṇo bhujyate phalam | api daurjanyajananī sā mati: smaryate tvayā ||6|| śrutvaitatsugatenoktaṃ sa manuṡyagirābravīt | tīvrapāpasya bhagavan bhujyate vipulaṃ phalam ||7|| iti tasya bruvāṇasya jātisaṃsmaraṇātparam | kimetaditi papraccha bhikṡusaṃghaṃ mahājana: ||8|| āścaryavrttaṃ bhagavānānandenātha bhikṡuṇā | tatkarma kautukātprṡṭa: sarvajñastamabhāṡata ||9|| ujjayinyāmabhūtpūrvaṃ viduro nāma bhūpati: | aśoka iva lolākṡīcaraṇāhatikautukī ||10|| sa kadācidvadhūvrndairmadhau madhupabāndhave | vilalāsānilālolalatātālalitakānane ||11|| tā bhūmipālalalanāstatra puṡpoccayākulā: | vicerurnūpurārāvataraṃgitavihaṃgamā: ||12|| ekānte tatra viśrāntaṃ kāntā: śānterivāśrayam | pratyekabuddhamarhadbhirdadrśau: parivāritam ||13|| sthitaṃ paryaṅkabandhena dhyānastimitalocanam | taṃ drṡṭvā sahasaivāsāṃ prasannamabhavanmana: ||14|| @460 dhyānānte tā diśantaṃ taṃ dharmaṃ śuddhamivāmrtam | parivāryopaviviśu: krtapādābhivandanā: ||15|| nrpastaṃ deśamabhyetya straiṇaṃ drṡṭvā tadunmukham | śārīraṃ śuddhaśīlānāṃ tāsāṃ nigrahamādiśat ||16|| tena pāpena vipulaṃ kālaṃ narakasaṃkare | yakṡo’yaṃ vikrtai: sattvairbhakṡyamāṇo durākrti: ||17|| apādamastakānekavikārivraṇasaṃbhavai: | kīrṇaṃ krmikulai: kāyaṃ paśyatāsya jugupsitam ||18|| kalpānte narakaṃ bhuktvā caṇḍālatvamupāgata: | pratyekabuddhaṃ mrgayāśīlo’yaṃ nihaniṡyati ||19|| punarnarakasaṃkleśaśīryamāṇāyatākrti: | saṃkhyātītena kālena prayāsyati manuṡyatām ||20|| śāsturuttarasaṃjñasya tata: kṡapitakilbiṡa: | dīrghakleśānalodvigna: śāsane pravrajiṡyati ||21|| udyāne kāśirājasya kāntābhi: pūjitastata: | īrṡyākopena śārīramavāpsyatyugranigraham ||22|| tato’sya tīvradu:khāgneravasānaṃ bhaviṡyati | iti śāsturvaca: śrutvā sarve vairāgyamāyayu: ||23|| udvignānāmatha bhavabhayakleśacintāturāṇāṃ śāstu: pūrṇairamrtavisarairvāṅmayaistatra teṡām | saktāhlādai: kuśalasalilai: plāvyamānāśayānāṃ tāpa: kvāpi praśamakusumārāmabhājāṃ jagāma ||24|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ vidurāvadānaṃ ṡaṭsaptatitama: pallava: || @461 77 kaineyakāvadānam | khalotkarṡeṇa sarvasya guṇaglāni: prajāyate | bhavatyabhyudāyaiva prabhāvastu mahātmanām ||1|| āha māyāvanopānte bhagavān sugata: purā | sūtāgāraguhāgarbhe tasthau dhyānaparāyaṇa: ||2|| tatra tīvrāśanisphoṭaniṡpiṡṭavrṡakarṡaka: | tena dhyānavilīnena ghanaśabdo’pi na śruta: ||3|| dhyānānte’tha pravacanaṃ śāsturmandākinītaṭe | catvāra: śrotumājagmurmahārājābhidhā: surā: ||4|| dhrtarāṡṭra-virūḍhākhya-virūpākṡa-dhanādhipā: | te kīrṇaratnakusumāstasya pādau vavandire ||5|| teṡāṃ tvācāryajātīyau dhrtarāṡṭravirūḍhakau | dvāvanyau krūrajātīyau teṡāṃ svocitabhāṡayā ||6|| saddharmadeśanā cakre bhagavān bhūtabhāvana: | yena śāsanadharmeṡu babhūvuste viśāradā: ||7|| śikṡāpadapraṇayinaste ratnatrayamāśritā: | natvā bhagavata: pādau vimānaistridivaṃ yayu: ||8|| teṡu yāteṡu bhagavān bhikṡubhirjātavismayai: | prākpuṇyasacayaṃ teṡāṃ prṡṭa: provāca sarvavit ||9|| alpāśvāsamahāśvāsau purā nāgo babhūvatu: | taddveṡiṇau suparṇau ca cūḍimiṭisvarastathā ||10|| nāgau kāśyapasaṃjñasya śāstu: saṃprāpya śāsanam | suparṇayorapradhrṡṭāvabhūtāṃ balaśālinau ||11|| dveṡaspardhābhimānena suparṇāvapi kāśyapāt | grhītvā śāsanaṃ ratnatrayaṃ śaraṇamāpatu: ||12|| tau nāgācāryajātīyau dhrtarāṡṭraviruḍhakau | krūrau suparṇau tāvetau virūpākṡadhanādhipau ||13|| jinasyeti bruvāṇasya puṇyaṃ suvacanāmrtam | tadvanopāntanilaya: śrutvā kaineyako muni: ||14|| @462 vismitastatprabhāveṇa tameva śaraṇaṃ gata: | anāgāmiphalāptyābhūtsatyadarśananirvrta: ||15|| tadbhāgineya: śailo’pi tathaiva vinayāśrita: | anāgāmiphalodāraṃ satyadarśanamāptavān ||16|| tau sānugau bhagavata: prasannau dharmaśāsane | pravrajyāṃ samupādāya ślādhyamarhattvamāpatu: ||17|| tatastadavaśiṡṭānāṃ cakru: sugataśāsanāt | kaphiṇa: śāriputraśca maudgalyaścāpi deśanām ||18|| mana:prasādamālokya paraṃ kaineyaśailayo: | tatpūrvapuṇyaṃ bhagavān prṡṭo bhikṡubhirabhyadhāt ||19|| etau grhapati pūrvajanmanyaṅgāṅganābhidhau | suhrdau dharmaniratau vārāṇasyāṃ babhūvatu: ||20|| caritabrahmacaryau tau kāśyapasyāntike guro: | paryantapraṇidhānena prāptāvadya praśāntatām ||21|| kathitamiti tathāgatena puṇyaṃ munivarayo: praṇidhānajaṃ niśamya | abhavadavahita: praśāntiyuktyā bhavabhujagābhibhavāya bhikṡusaṃgha: ||22|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kaineyakāvadānaṃ saptasaptatitama: pallava: || @463 78. śakracyavanāvadānam | uttuṅgaśrṅgamadhirohati kautukasya teṡāṃ prabhāvamahimā mahatāṃ mahārha: | ye pātayantyaśirasaṃ śamanapragalbhāṃ drṡṭiṃ dayāpraṇayinīṃ tridaśeśvare’pi ||1|| samāsīna: purā śakra: tridivacyutilakṡaṇai: | sprṡṭa: siṃhāsanotsaṅge na ratiṃ pratyapadyata ||2|| suvarṇarucirā tasya maulau mandāramālikā | apuṇyotsannatāruṇyā śrīriva mlānatāṃ yayau ||3|| yaśa:śubhre vilopāya tilake tasya cakrire | apavādā iva navā: padaṃ svedodabindava: ||4|| āsannapatanasyātha cintāsaṃsaktacetasa: | īrṡyāruṡṭeva prayayau tasya dūrataraṃ dhrti: ||5|| śuca: paricitaṃ drṡṭvā tamūce cakitā śacī | āsanne’sminnipatane cintyatāmavalambanam ||6|| alaṅghyaṃ nāsti lokeṡu vipadāmiti niścaya: | tavāpi jagatāṃ patyuryadimā: kleśavipluṡa: ||7|| sarvathā khalavaimukhyādanviṡyānviṡya yatnata: | mahadbhi: saṅgamicchanti guṇalubdhā ivāpada: ||8|| avatīrya svayaṃ tāvajjambudvīpaṃ tvayā vibho | mrgyatāṃ śramaṇa: kaścidvyasane rakṡaṇakṡama: ||9|| prabhāvavipulotkarṡā: śrūyante śramaṇā: kila | yujyante kuśalaireva yeṡāṃ kuśalagāmina: ||10|| iti priyāvaca: śrutvā tathetyuktvā marutpati:| kṡitimabhyetya papraccha śramaṇān kleśasaṃkṡayam ||11|| śakrapraṇayamātreṇa te prabhāvābhimānina: | babhūvurañjalivyagrāstatpraṇāmanatānanā: ||12|| te kurvanti kathaṃ rakṡāṃ māmeva praṇamanti ye | patirdhyātveti marutāṃ bhagnāśa: svapadaṃ yayau ||13|| tata: sa sugataṃ jñātvā saṃprāptaparamāmrtam | pratyāsanne nipatane paritrāṇamamanyata ||14|| indramālaguhāgarbhasthitaṃ so’tha tathāgatam | tejodhātusamāpannaṃ yayau draṡṭuṃ sahānugai: ||15|| @464 guhāntikamathāsādya sasahāya: śacīpati: | ūce pañcaśikhaṃ nāma gandharvasutamādarāt ||16|| tejodhātusamāpannaṃ bhagavantaṃ tathāgatam | svakalākauśalena tvaṃ prabodhayitumarhasi ||17|| upasarpatyakāle ya: praviśatyanivedita: | anāśayajña: sa satāmavamānasya bhājanam ||18|| ityukta: surarājena dhīmān gandharvadāraka: | vaidūryadaṇḍāmakarodvīṇāṃ susvarasāraṇām ||19|| svabhāvamadhurodāraramyābhi: stutigītibhi: | sa vibodhya jinaṃ cakre darśanāvasaraṃ hare: ||20|| tata: praviśya sunataṃ devai: saha śatakratu: | dadarśa harṡajananaṃ varṡantaṃ praśamāmrtam ||21|| sa praṇāmānta: śāsturnakhadarpaṇamārjanam | cakāra maulimandāramakarandena pādayo: ||22|| tatastasya praviṡṭasya prasādaṃ vidadhe jina: | satyasaṃdarśanādyena dharmacakṡurbabhūva sa: ||23|| paricyuta: sa sahasā svamevāsanamāptavān | tena puṇyaprabhāveṇa praśāntaścyutilakṡaṇa: ||24|| yāvajjīvaṃ sa sugataṃ śaraṇyaṃ śaraṇaṃ gata: | atikrānto’hamityuktvā tamāmantrya yayau divam ||25|| lalitāṃ tumburusutāṃ dadau pañcaśikhāya sa: | rṇavatkurute cintāmupakārakaṇa: satām ||26|| śakrasya kuśalāvāptyā pratyayodbhūtavismayai: | bhikṡubhirbhagavān prṡṭa: sarvajñastānabhāṡata ||27|| śobhāvatyāṃ puri purā śobhākhya: prthivīpati: | krakucchandasya śārīraṃ stūpaṃ śāsturakārayat ||28|| tatpūrvapuṇyapraṇidhānayogāt prāpta: sa rājā tridaśeśvaratvam | dharmānubaddhāṃ bhagavān vibhūti- muktveti vāṇīmanayatpraśāntim ||29|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śakracyavanāvadānamaṡṭasaptatitama: pallava: || @465 79 mahendrasenāvadānam | strībhirvimohitamatergrharākṡasībhi- rvittapravrttamanasa: sukhavāñchayaiva | kleśā: patanti paruṡā: puruṡasya dehe gacchanti nāma na vinā praśamaṃ śamaṃ ye ||1|| śrāvastyāṃ brāhmaṇa: pūrvaṃ jīvaśarmābhidho’bhavat | vayaso’rdhaṃ śrutādhyāyī brahmacaryaṃ cacāra sa: ||2|| sa jarāśabalaśmaśru: snehādvandhubhirarthita: | dharmamārgānurodhena vidadhe dārasaṃgraham ||3|| patnī taralikā nāma taruṇī taralekṡaṇā | naiva saṃbhogalubdhasya tasyātidayitābhavat ||4|| tasyā jvaro’yametasminnaruci: sutarāmabhūt | abhaktarakta: saṃsaktaviraktā eva yoṡita: ||5|| sācintayadanarho’yaṃ jarāsāraśiroruha: | mama yauvanadarpe’sminnapuṇyopanata: pati: ||6|| vrddhasya taruṇībhoga: śarīrakṡayasūcaka: | keśagraheṇa jarayā vātsalyeneva vāryate ||7|| kiṃcitsaṃkocakuṭila: prayāti sthavira:śanai: | hāritaṃ yauvanamaṇiṃ vīkṡamāṇa ivāvanau ||8|| vrddhena paralokārthamānītā yadi dhīmatā | parabhogapraṇayinī tattadeva karomyaham ||9|| antargrhagate tvasminna śakyaṃ caurakāmibhi: | premanirdayasaṃbhoganirargalasukhaṃ mayā ||10|| iti saṃcintya sābhyetya śanai: patimabhāṡata | lajjamāneva vinayādābhijātyānukāriṇī ||11|| grhasaktena bhavatā nirvyāpārasukhaiṡiṇā | hastenākrṡya dāridryamānītaṃ bata du:saham ||12|| udyogadveṡiṇastīvramālasyaṃ yasya vallabham | bahuvyayapravāhārhaṃ vivāhaṃ sa karoti kim ||13|| yasyālasyādgrhapatirgrhakoṇaṃ na muñcati | dhanārjanāya niryāntu mugdhāstatra kimaṅganā: ||14|| @466 sotsāha: puruṡo yatra vyavahāraratirbahi: | grhavyāpārasaktā strī sarvāstatra susaṃpada: ||15|| abhūṡaṇamanambaraṃ malinakoṇalīnāṅganaṃ viśīrṇaśayanāsanaṃ sphuṭitavāridhānīghaṭam | adāsamanupaskaraṃ ciranivrttamanthasvanaṃ grhaṃ viratakarmaṇāṃ bhavati bhagnabhogotsavam ||16|| ityukta: sa tayā vipra: pratasthe draviṇonmukha:| patanti viṡayaśvabhre hyapi yoṡidvaśīkrtā: ||17|| sa sāgarāntāṃ vasudhāṃ bhrāntvā labdhapratigraha: | kālena svapurīṃ prāpa saṃpūrṇakanakāmbara: ||18|| grhotkaṇṭhotkarākrānta: purīparyantakānane | śarīramātraśeṡo’bhūddasyubhirmuṡito’tha sa: ||19|| anarthopārjito’pyartha: sāmarthyena sukhārthinā | karotyanicchayā dhāturmaruvārikaṇāyitam ||20|| so’cintayadaho yatnādapi vittaṃ mamārjitam | abhāgyayogādyātaṃ me svapnadarśanatulyatām ||21|| śūnyapāṇirdhanārthinyā: patnyā: prāpyāhamantikam | na jīvāmyavamānograviṡai: paruṡabhāṡitai: ||22|| tasmādihaiva me sadya: pāśenodbandhanaṃ hitam | dāridryopadravakrūraṃ strīśastraṃ na sahe grham ||23|| iti saṃcintya sa latāpāśaṃ kaṇṭhe nyaveśayat | tīvrakleśaviṡāṇānāṃ nidhanaṃ bandhusaṃgama: ||24|| atrāntare krpāsindhurbhagavān bhūtabhāvana: | du:khaṃ jñātvāsya sarvajñastadarthaṃ vanamāyayau ||25|| dayayāśvāsitastena tyaktvā pāśamatha dvija: | taddattaṃ nidhimādāya taṃ praṇamya yayau grham ||26|| tasya bhāryā dhanenāpi na jagāmānukūlatām | parasaṃsparśarāgiṇyastuṡyantyarthena na striya: ||27|| sa kālena mahārambhabhoge’pyudvignamānasa: | acintayadaho nāsti saṃsāre tattvata: sukham ||28|| @467 dāridryatulyaṃ kimihāsti du:khaṃ dhanārjanaṃ du:khataraṃ tato’pi | dhanopabhoga: sukhaleśadigdha: pade pade du:khaśatāni sūte ||29|| viraktaścintayitveti sa gatvā jetakānanam | bhagavantaṃ bhavocchityai śāstāraṃ śaraṇaṃ yayau ||30|| tasyāśayaṃ sānuśayaṃ dhātuṃ jñātvā gatiṃ tathā | bhagavān dharmabhaiṡajyaṃ bhavarogabhiṡagdadau ||31|| sa drṡṭasatya: pravrajyāṃ samādāya prasādinā | sarvakleśaprahāṇārhamarhattvaṃ samavāptavān ||32|| tasya tāmadbhutāṃ siddhiṃ drṡṭvā vipulavismayai: | bhikṡubhirbhagavān prṡṭastadvrttāntamabhāṡata ||33|| purā mahendrasaṃjño’bhūdvārāṇasyāṃ nareśvara: | yasyāgryā sarvasattveṡu dayeva dayitābhavat ||34|| yaṃ jana: paradeśebhyastīvraṃ kugatitāpita: | chāyāvrkṡamivābhyetya sanmārgasthamaśiśriyat ||35|| kadācitpratisāmantairniruddhanagaro’pi sa: | akrodha: sarvanidhane na yuddhe vidadhe dhiyam ||36|| taṃ vijñāya nirutsāhaṃ viraktā: sarvamantriṇa: | lubdhā draviṇamādāya babhūvu: śatrusaṃśrayā: ||37|| atha prāṇivadhodvegatyaktarājya: sa bhūpati: | alakṡita: kṡamākṡetramekākī kānanaṃ yayau ||38|| prabhubhaktiṃ samutsrjya sattvaṃ lajjāṃ ca durjanā: | amātyā: pratisāmantaṃ lobhāndhāścakrire nrpam ||39|| navasya nrpate: pārśve navā eva jajrmbhire | svasvāmityāgināṃ lagnamanaucityaṃ tu kevalam ||40|| te navasya kṡitipaterdvārasthairvāritāściram | khedādātmānamuddiśya jagurni:śvasya lajjitā: ||41|| mahendrasenaṃ saṃtyajya peśalaṃ sulabhaṃ prabhum | paradvāri vayaṃ pāpā: śāpatāpaṃ sahāmahe ||42|| @468 tyakta: śrījanaka: surāsuravaravyākīrṇaratnotkara: sa svaccha: payasāṃ nidhi: prthutara: śūnyāśayena tvayā | he nīconmukha śaṅkha mūrkha kupaterdvāre’dhunā lambase tūṡṇīmāssva khale na matkrtamukhastāraṃ kimākrandasi ||43|| navarājyātape tīvre mantriṇāmiti śocatām | mahendrasenacandrasya sprhā saṃdarśane’bhavat ||44|| asminnavasare rājña: śamārāmavanasthite: | samīpaṃ kauśiko nāma brāhmaṇo’rthī samāyayau ||45|| sa viśrānta: krtātithya: phalamūlairmahībhujā | prṡṭa: provāca vinayāttatrāgamanakāraṇam ||46|| sarvārthisārthasaṃkalpakalpavrkṡamahāphalam | mahendrasenaṃ gacchāmi dāridryādyācituṃ nrpam ||47|| etadākarṇya nrpatistamabhāṡata du:khita: | āśāgatārthivaimukhyatāpoṡṇaṃ ni:śvasan muhu: ||48|| brahman mahendraseno’haṃ dhiṅmāṃ virahitaṃ śriyā | vaimukhyādyasya saṃtāpamarthī tvaṃ dātumāgata: ||49|| kiṃ niṡphalena vapuṡā śuṡkavrkṡopamasya me | āśābhaṅgaparimlānaṃ mukhaṃ paśyanti ye’rthina: ||50|| iti rājavaca: śrutvā dvijaśchinnamanoratha: | cireṇa saṃjñāmāsādya śilāhata ivābravīt ||51|| abhāgyaimama bhūpāla bhavān vibhavavarjita: | sulabhastvadvidho dātā bhuvane labhyate kuta: ||52|| rājyādabhyadhikā śobhā saṃtoṡābharaṇasya te | apuṇyānyarthināmeva yeṡāmanyo’sti nāśraya: ||53|| tyaktasya cañcalatayā sahasaiva lakṡmyā ratnākarasya na manāgapi hīnatābhūt | lakṡmīstu nīcakhalalubdhagrhāvasannā nādyāpi satpuruṡasaṃśrayaharṡameti ||54|| @469 ityuktvā nrpamāmantrya sa nairāśyaviṡātura: | kalatravrttivicchedaviṡādānmartumudyayau ||55|| tasya kaṇṭhagataṃ pāśamapanīya sa bhūpati: | tamūce karuṇāsindhurbandhu: snigdhataro’rthinām ||56|| baddhvā māṃ pratipakṡasya naya bhūmipate: purīm | madvadhī sa hi te vittaṃ dāsyatyabhimatādhikam ||57|| ityukta: pārthivendreṇa lajjamāna iva dvija: | tamarthibāndhavaṃ baddhvā nināya dhanatrṡṇayā ||58|| taṃ drṡṭvā pratisāmantastenānītaṃ mahīpatim | tadvrttāntaṃ ca vijñāya vismiṃta: praśaśaṃsa tam ||59|| sa viprāya dhanaṃ datvā svapade prthivīpatim | caraṇālīnamukuṭastaṃ prasādya nyavedayat ||60|| manujapatirahaṃ mahendraseno dhanavirahitastu ya eṡa kauśiko’rthī | punarapi ca sa eva jīvaśarmā caritamiti svamudāhrtaṃ jinena ||61|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ mahendrasenāvadānamūnāśītitama: pallava: || @470 80 subhadrāvadānam | nodvegamāyānti kadarthyamānā: śikhāgraheṇāpi hitaṃ vadanti | paropakāreṡu haṭhapravrttā: santa: sahante bhrśamātmapīḍā:||1|| purā purandara: śrīmān priyasya priyakāmyayā | sādhurgandharvarājasya supriyasya guhaṃ yayau ||2|| sa tatra pūjitastena bahumānena bhūyasā | āttāsanastamavadaddeva: praṇayivatsala: ||3|| ehi supriya gacchāva: prthivīṃ prthivīpati: | jāta: śuddhodanākhyasya putra: puṇyamahodadhi: ||4|| prāptaṃ śamāmrtaṃ tena jagatāṃ kuśalāya sa: | tatsaṃvibhāgaṃ kurute kariṡyatyāvayorapi ||5|| mayā saṃprati vīṇāyāṃ yojitā gītasāraṇā | kathaṃ gacchāmi paścānme duṡkaraiṡā bhaviṡyati ||6|| ityuktastena maghavā vimanā: svapadaṃ yayau | viṡayāsaktacittānāṃ kuśalābhirati: kuta: ||7|| atrāntare martyaloke kuśipuryāṃ sarastaṭe | udumbaravane tasthau subhadrākhyo yativrata: ||8|| vyāptānnavairmukulitai: sa drṡṭvodumbaradrumān | vismayotphullanayana: suciraṃ samacintayat ||9|| jinajanmani jāyante cakravartyudbhave’pi vā | asminnudumbaravane nānyathā mukulaśriya: ||10|| mamaiva puṇyairathavā saṃjātamidamadbhutam | subhadraścintayitveti babhūvānandanirbhara: ||11|| athāmartyapatirgatvā supriyaṃ punarabravīt | jinakāryādhikodyogā: parakāryeṡu sādhava: ||12|| ehi supriya gacchāva: kṡitiṃ kṡititalendunā | saddeśanāṃśubhirviśvaṃ sugatena prakāśitam ||13|| taṃ supriyo’vadad deva vīṇāyāṃ gītisāraṇā | yojiteyaṃ mayā paścātsukarā na bhaviṡyati ||14|| @471 ityākarṇyāmarapatiryayau mlānamanoratha: | prayatnopanataṃ hīnapuṇya: pibati nāmrtam ||15|| utphullakusumāmodasaṃpūritadigantaram | kālenodumbaravanaṃ subhadro’pi vyalokayat ||16|| so’cintayadbhaktyetadvikāśikusumaṃ vanam | dharmapravartane śāsturjaye vā cakravartina: ||17|| satyapuṇyānāṃ prabhāvādvā nikhilaṃ puṡpitaṃ vanam | iti cintayatastasya darpaprītirajāyata ||18|| atha cundābhidho’bhyetya śravaṇārhatvamāgata: | rddhyā cakre parājitya taṃ praśāntamadodayam ||19|| jagatkāryaṃ tata: krtvā kālena bhagavāñjina: | kalayan parinirvāṇaṃ paścime śayane sthita: ||20|| pradadhyau vinaye tāvadvinayāviniveśita: | avaśiṡṭa: subhadro me gandharva: sa ca supriya: ||21|| akleśena subhadrastu vinayaṃ pratipadyate | krcchrānuśāsyo gandharvastāruṇyavibhavonmada: ||22|| iti saṃcintya gandharvapuraṃ gatvā tathāgata: | gandharvarājamaparaṃ nirmame’bhyadhikadyutim ||23|| sahasratantrīṃ vaidūryadaṇḍāṃ vīṇāmavādayat | supriyasya madocchedaṃ spardhayā kartumudyayau ||24|| krameṇa tantrīcchede'pi tau sarvasvaramūrchanā: | darśayantau prabhāveṇa nirviśeṡau babhūvatu: ||25|| chedena sarvatantrīṇāmapi gandharvanāyaka: | adarśayatpaṇajño’pi na śaśāka ca supriya: ||26|| saṃtyaktamānadarpasya tasyātha bhagavāñjina: | pratyakṡavigrahaścakre śuddhasaddharmadeśanām ||27|| jñānavajreṇa satkāyadrṡṭiśaile vidārite | srota:prāptiphalaṃ sākṡātsa cakāra praśāntaye ||28|| kālenodumbaravane ramya: kusumasaṃcaya: | saṃbhoga iva vrddhasya śanakairmlānimāyayau ||29|| glānapuṡpaṃ sadālokya subhadra: śokamudrita: | acintayadapuṇyānāṃ nūtanodbhavamātmana: ||30|| @472 taccintānalasaṃtaptamudumbaravanaśriyā | uvāca devatābhyetya viṡādaṃ mā krthā vrthā ||31|| nedaṃ tava prabhāvārdrai: puṇyai: kusumitaṃ vanam | na ca mlānaṃ tavāpuṇyai: śrūyatāmatra kāraṇam ||32|| puṡpāṇyetāni jāyante sugatasyaiva janmani | anuttarajñānalābhe vikasanti samantata: ||33|| āsanne parinirvāṇe mlāyanti nipatanti ca | iha te parinirvāṇaṃ kuśipuryāṃ tathāgata: ||34|| etadākarṇya vacanaṃ subhadra: kānanaśriya: | dīrghamuṡṇaṃ vini:śvasya suciraṃ samacintayat ||35|| yāsyāmi dharmavinaye śāsturbhājanatāmaham | ityeṡa hrdaye nityamāśābandho mamābhavat ||36|| dhanyāste viratakleśā: saṃpūrṇakuśalodbhavā: | dharmapravacane śāsturyairdrṡṭaṃ vadanāmbujam ||37|| kasyedānīṃ vadanaśaśina saṃpravrttā: pravrddha- jñānālokaprasararucirā: puṇyapīyūṡadhārā: | loka: śokapraśamasuhrdastīvratrṡṇārtabandho- rvācastapte bhavamarutaṭe pāsyati śrotrapātrai: ||38|| gacchāmyahaṃ kuśipuraṃ tatrāste bhagavāñjina:| prāpsyāmi sulabhaṃ tasya paścimaṃ yadi darśanam ||39|| iti saṃcintya sotsāha: so’ntarhitatanu: kṡaṇāt | mallāśrayāṃ kuśipurīmāsasāda manojava: ||40|| vaineyamarkaśālākhye kusumārāmaśāyina: | jinasya dvā:sthamānandaṃ sa praveśamayācata ||41|| ānandastaṃ jagādātha mandamandasvana: śanai: | nivārayan praveśāśāmunnatāṅgulidolayā ||42|| subhadrāvasaro nāyaṃ praśnavyākaraṇe tava | viśrāmyati pariśrānta: kāyaśāntyai tathāgata: ||43|| na cintayatyavasaraṃ sarvathaiva yathā tathā | paravyathānabhijño’yaṃ svārthamarthayate jana: ||44|| deśaṃ kālamavijñāya yāti ya: sahasārthitām | sa samāhitamutsrjya lajjāmādāya gacchati ||45|| @473 vegaṃ vihāya vinatā: sarita: prayānti vānti prasahya caturaṃ na tathā samīrā: | ete’pi naiva tanusaṃśamane jinasya saṃtaptapallavalatātaravaścalanti ||46|| ānandeneti yatnena vāryamāṇa: puna: puna: | āśābhaṅgasamudbhrānta: subhadrastamabhāṡata ||47|| jānātyavasaraṃ nārta: prasīda dayayārthina: | sulabhaṃ darśaya jinaṃ mā maivaṃ bhava niṡṭhura: ||48|| chāyāyāmupaviśya śītalatayā labdhapramodotsavai- rāruhyāttaphalai: sadā navanavai: saṃpīḍitasyādhvagai: | jānātyāśritavatsalasya sulabhādhārasya sarvārthinā śākhābhañjanamoṭanaprasaraṇakleśāvalīṃ kastaro: ||49|| iti yatnātsubhadreṇa yācito’pi puna: puna: | taṃ nirānandamānanda: pratiṡedhaṃ gatervyadhāt ||50|| bhagavānapi sarvajña: śayyāṃ prāpya surālayāt | uccairānandamavadatsubhadra: praviśatviti ||51|| labdhapraveśa: sugataṃ drṡṭvā nidhimivādhana: | jagāda sāśruvadana: subhadra: praṇipatya tam ||52|| bhagavan bhuvanasyāsya keyaṃ bhāgyadaridratā | saṃtyaktasyādya bhavatā nirālokasya kā gati: ||53|| ko nāma tvāṃ vinā mitraṃ jñānālokai: kariṡyati | mohanidrāptamudrasya jagatpadmasya bodhanam ||54|| krtvā sā samastajagatāmupakāramakāraṇam | prayāsi sarvasulabha: kathaṃ durlabhatāṃ mama ||55|| ityukta: praṇayāttena samunnāmya mukhāmbujam | prasannakāntirbhagavān sasmitastamabhāṡata ||56|| imāṃ vatsa na vetsi tvaṃ kiṃ tu nityāmanityatām | kṡaṇikā: sarvasaṃskārā: ko’yaṃ dehagrahāgraha: ||57|| dūraṃ prayānti dinakrdbhramanirgatāni yāni kṡapāśabalitāni sadā dināni | etāni tāni nipatatprthukālacakra- saṃśātitāni śakalāni nrjīvitānām ||58|| @474 dalantyete śailā jaladhivalaya: śuṡyati paraṃ sahodbhūtaibhūtairbhūvanasaraṇirbhraśyatitarām | asāre saṃsāre cakitahariṇīlocanacale cirasthāyī nāyaṃ bahuparicaya: kāyanicaya: ||59|| abhidhāyeti bhagavān subhadrasya praśāntaye | prasādānandinīṃ cakre vyaktasatyapathāṃ kathām ||60|| tridaṇḍakuṇḍīsaṃbhāraṃ tyaktvā bhāramivādhvaga: | pravrajyāṃ śāsane śāstu: subhadro’pyādade tata: ||61|| arhatpadamathāsādya sa sarvakleśasaṃkṡayāt | acintayadaho neyamucitā śiṡyatā mama ||62|| paśyāmi parinirvāṇamagre bhagavata: katham | tasmātpūrvamahaṃ dehaṃ vihāya svapadaṃ bhaje ||63|| iti saṃcintya sa śanai: pañcādhiṡṭānasaṃśraya: | phaṇinirmokakalayā parinirvrtimāptavān ||64|| tasyātha dehasatkāre bhikṡūṇāṃ saha tīrthikai: | kasya sa brahmacārīti vivāda: samajāyata ||65|| tasyātha śivikāṃ voḍhumaśakteṡu kriyāvidhau | tīrthikeṡu prayāteṡu sarvabhikṡugaṇo’bhyadhāt ||66|| śarīranicaye stūpaṃ krtvā tasyātha bhikṡava: | papracchu: sugataṃ pūrvaṃ parinirvāṇakāraṇam ||67|| sa tānuvāca vipro’sau vārāṇasyāmabhūtpurā | aśoka: kāśyapākhyasya śāstu: prāṇasama: suhrt ||68|| sa tasmāddharmavinayaṃ paryantaśayanasthite: | devatāprāpitaṃ prāgraṃ ślādhyamarhattvamāptavān ||69|| sa bhaktiśīla: svaguroragre vigrahamatyajat | taṃ drṡṭvā devatā tatra praṇidhānamathākarot ||70|| yathāyaṃ kāśyapasyāgre sukrtī parinirvrta: | tathāhamapi bhūyāsaṃ guroragre’gragāminī ||71|| sā devatā subhadro’yaṃ mamāgre tyaktavigraha: | tena śraddhāviśuddhena praṇidhānena satkrta: ||72|| krakucchandasya śāstuśca paścime śayane purā | prāptārhatpadamālokya munīnāṃ śatapañcakam ||73|| @475 svayaṃ devatayānītaṃ bhaktyāgre tyaktavigraham | tadvidhapraṇidhānena saiva yātā subhadratām ||74|| dehe svabhāvajāmetāṃ paryantāyatanāṃ vyathām | mayā prasahamānena nirvyatha: prapita: padam ||75|| brahmadatto nrpa: so’bhūdahamaśvaśca saṃśaye | sa mayā śatruvitrastaśchinnāntreṇāpi tārita: ||76|| kanyakubjavane pūrvamabhavaṃ mrgayūthapa: | abhūtsubhadraśca mrgo yūthamadhye mrgānuga: ||77|| mrgayāptena saṃruddhe vane karṇena bhūbhujā | trastānāṃ taṭinītīre mrgāṇāṃ nāgatirbhavet ||78|| avatīrya sarinmadhye niścalena mayā tata: | matprṡṭhanyastacaraṇāste bhītāstāritā mrgā: ||79|| tatkhurāghātadalite yāte mayi mumūrṡatām | eka: sa eva hadiṇa: plavannevaṃ tadāptavān ||80|| tamahaṃ trāsataralaṃ vyathāṃ saṃstabhya du:sahām | tūrṇaṃ saṃtārya kāruṇyātpuline nidhanaṃ gata: ||81|| sa eva savyathenādya subhadrastārito mayā | ityuktvā bhagavān maunamālalamba śamonmukha: ||82|| bhikṡubhi: kuśalāvāptau supriyasyāpi kāraṇam | prṡṭa: provāca sarvajña: śanai: praṇayivatsala: ||83|| kāśyapasya sudhīrnāma śāsturāsīdupāsaka: | tatprasādāptaparyāptaśikṡāpadaprasannadhī: ||84|| sa drṡṭvā gītikuśalaṃ gāndharvikagaṇottamam | praṇidhānaṃ pravidadhe gandharvādhipatiṃ prati ||85|| sa tena praṇidhānena supriyatvamupāgata: | saṃprāptadharmavinaya: śikṡāpadaparigrahāt ||86|| subhadrasupriyāvetau krtau kuśalinau mayā | purābhimatakrtyeṡu nirvyathā: sarvathā vayam ||87|| ajitodayasaṃjñe’bhūnnāgare svargasaṃnibhe | śatakraturiva śrīmān vijayantābhidho nrpa: ||88|| tasya puṇyapravrttasya dharmyamārgānuyāyibhi: | vrajadbhistridivaṃ paurai: pūritā: surabhūmaya: ||89|| @476 rājña: puṇyānubhāvena svargamāpūritaṃ narai: | drṡṭvā yuktiṃ cakārāsya sattvaṃ jñātuṃ sureśvara: ||90|| tatastannirmitā: krūrasattvāstaṃ prthivīpatim | māṃsaṃ śarīraniṡkrttaṃ rudhiraṃ ca yayācire ||91|| nirvikāramatistebhya: sa datvābhimataṃ nrpa: | asthiśeṡaṃ pravidadhe praṇidhānaṃ mahāyaśā: ||92|| śarīradānapuṇyena tāraṇāya śarīriṇām | etenānuttarāṃ samyaksaṃbodhimahamāpnuyām ||93|| ūce śakrastametyātha rājan pravyathitasya te | api dehapradāne’bhūdvikāra: satyamucyatām ||94|| iti prṡṭa: surendreṇa narendrastamabhāṡata | arthisaṃpūraṇodbhūtapraharṡotphullalocana: ||95|| vyathāyāṃ nirvikāro’haṃ yadi satyena tena me | saṃrūḍhavraṇasacchāya: svastha evāstu vigraha: ||96|| ityudīritamātreṇa kāntaṃ svasthamabhūdvapu: | tasya meghavinirmuktaṃ bimbaṃ tārāpateriva ||97|| vijayanto nrpa: so’haṃ parakāryeṡu nirvyatha: | ityuktvā bhagavān dhyānanilīnanayano’bhavat ||98|| acalacalanairmanthakleśacchaṭāmamrtāmbudhi: suragaṇakrte tāṃ tāṃ sehe prasahya mahāśaya: | vimalamanasāṃ kāyāpāyakṡaṇe’pyavikāriṇāṃ parahitavidhau saṃbaddhānāṃ vyathāpi sukhāyate ||99|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ subhadrāvadānamaśītitama: pallava: || @477 81 hetūttamāvadānam | kṡetre sukrṡṭe’lpataraṃ yaduptaṃ krtaṃ krtajñasya hitāya yacca | samarpitaṃ yacca guṇonnatāya śākhāsahasraistadupaiti vrddhim ||1|| śrāvastyāṃ bhagavān bhavye purā jetavane jina | kathāprabandhopagataṃ bhikṡusaṃghamabhāṡata ||2|| viphalaṃ sarvamevaitatsvabhogāya yadarjyate | tadeva saphalaṃ loke yatsamarpitamarhate ||3|| dakṡiṇā dakṡiṇatayā satpātrapratipāditā | asaṃkhyaguṇatāmeti satsaṃgatirivākṡayā ||4|| purā pāṭaliputrīyā vaṇijaścandanārthina: | mahāpravahaṇārūḍhāścandanadvīpamāyayu:||5|| gośīrṡacandanacayaṃ samādāya tatastata: | hrṡṭā: pratinivrttāste prāpurmadhyaṃ mahodadhe: ||6|| vipulākālavātālīvalitormibalairabhūt | tatra pravahaṇaṃ kāladolākeliviśrṅkhalam ||7|| trāṇārthini vaṇikcakre tridaśastotrakāriṇi | abhajyata pravahaṇaṃ sahasārthamanoratham ||8|| puṇyasenābhidhastatra viṡame prāṇasaṃśaye | acintayatparitrāṇaṃ sākampa: sārthanāyaka: ||9|| asti madveśmanikaṭe dharmabodhirupāsaka: | hetūttamaṃ kleśakāle stauti śāstārameva sa: ||10|| iti saṃcintya manasā tameva śaraṇaṃ gata: | ūce sārthapati: sāsra: sādhvasāyāsagadgada: ||11|| hetūttamāya mahate saṃbuddhāyārhate nama: | kalyāṇakalpavrkṡāya sakalakleśaśarmaṇe ||12|| ityukte tena sahasā samabhyetyāgnidevatā | sārthaṃ pratyāgataprāṇaṃ cikṡepa jaladhestaṭe ||13|| tasmānmahābhayānmuktāste svadeśamupāgatā: | hetūttamanamaskāraniratā: sarvadābhavan ||14|| tasminnavasare śāstu: karmaśeṡeṇa kenacit | gātre hetūttamasyābhūttīvratāpasthitijvara: ||15|| ye svasthatāṃ bhavamahābhayabheṡajena kurvanti sarvajagatāmavalokanena | @478 te’pi prasaktanijakarmalatāvaśeṡe śeṡādhivāsakalanāṃ na parityajanti ||16|| gośīrṡacandanaṃ tasya tīvrasaṃtāpaśāntaye | rājā candrāvalokākhya: sarvatrānveṡṭumāyayau ||17|| lakṡaiścaturbhirbhūpena sa sārthapatirarthita: | gośīrṡacandanamalaṃ na dadau bhuvidurlabham ||18|| bhaktyā svayaṃ samabhyetya smrtimātropakāriṇa: | śāstu: sārthapatiścakre vapuścandanacarcitam ||19|| tena hāratuṡāraughaśaśiśaityopahāsinā | svatha: svakīrtiśubhreṇa candanenābhavajjina: ||20|| tena puṇyānubhāvena puṇyasena: śaśiprabha: | śrīmān babhūva sarvāṅgaprodbhūtādbhutasaurabha: ||21|| tasya candanaraktādicyutaṃ yatsāgarāmbhasi | tatsarvaṃ svagrhopāntakūpamadhyātsamudgatam ||22|| nijaṃ nijaṃ sa matvā ca vaṇijāṃ candanādikam | bhojyaratnāmbarairgehe bhikṡusaṃghamapūjayat ||23|| atha sārthapaterdivyaprabhāvābharaṇāṃ śriyam | drṡṭvopasthāpakenāgre prṡṭastatsukrtaṃ jina: ||24|| hetuttamo’tha bhagavān sasmitastamabhāṡata | prāptā śrī: sārthavāhena limpatā candanena mām ||25|| krtaṃ sukrtaśīlena puṇyasenena karma tat | amrtatvamavāptasya yasyaitā leśavipluṡa: ||26|| pāke kuśalamūlānāmeṡa janmani paścime | pravrajyānuttarāṃ samyaksaṃbodhiṃ samavāpsyati ||27|| candanaśrīriti khyāta: puṇyacandanaśākhina: | evaṃ mūle viśālasya bhaviṡyati tathāgata: ||28|| iti hetūttama: prāha bhagavān jñānalocana: | ityukte śākyamuninā bhikṡavo vismayaṃ yayu: ||29|| arhatkṡetrasamarpaṇātpariṇatau vairāgyalakṡmīphala: śraddhādānakaṇāṅkura: sukrtināṃ śākhāśatairvardhate | yasyaitāstridaśādhipatyaviśadacchatrodayā: saṃpada: puṇyāmodamadapramodasuhrda: pratyagrapuṡpodbhavā: ||30|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ hetūttamāvadānamekāśītitama: pallava: || @479 82 mārakapūrvikāvadānam | loka: kiṃ paralokadhī: prakurute putrāya mithyāsprhāṃ tatpuṇyaṃ kriyate svayaṃ yaducitaṃ nānyai: krtaṃ bhujyate | putrastadvidadhāti kaścidasamakrūrakriyākovida: pāpādyena nipātabhagnavadana: sīdatyaśeṡānvaya: ||1|| purābhavadgrhapate: śrāvastyāṃ śrutavarmaṇa: | jāyāyāṃ jayasenāyāṃ bhavavarmābhidha: suta: ||2|| tau dampatī śiśau tasmin vardhamāne śanai: śanai: | vaṃśotkarṡaviśeṡāśāviniveśaṃ pracakratu: ||3|| kālena kālavaśage janake bhavavarmaṇa: | jananī snehamohārtā saṃvardhanaparābhavat ||4|| prātiveśyavayasyena saha līlāviśrṅkhala: | yauvanastha: sa babhrāma niraṅkuśa iva dvipa: ||5|| vrajantaṃ rājamārgeṇa bhujaṃgasubhaṭāṅganā | dadarśa sundarī nāma ta harmyaśikharasthitā ||6|| sā tena sābhilāṡeṇa savilāsaṃ vilokitā | utsasarja smarasakhīṃ tanmūrdhni kusumasrajam ||7|| tayo: savibhramākūtaṃ sa drṡṭvā prātiveśika: | saṃbhogasūcakaṃ sarvaṃ sa saṃketamamanyata ||8|| sa gatvā cakita: prāha jananīṃ bhavaśarmaṇa: | suhrda: snehasaṃtapta: śaṅkamāna: parābhavam ||9|| putraste krtasaṃketa: spaṡṭaṃ subhaṭayoṡitā | rajanyāmavinīto’dya svairacārī gamiṡyati ||10|| caranta: saṃsāravyasanagahane’sminnaramrgā bhrśaṃ bhogavyagrā nikhilasukhaśasyapraṇayina: | vināśavyāpārasmaraśabarapāśe nipatitā labhante paryante viṡayaśitaśastrairviśasanam ||11|| vāsare rakṡitastāvanmayāyaṃ capalāśaya: | rakṡaṇoyastvayā rātrāvityuktvā prayayau suhrt ||12|| athāntargrhasuptasya putrasya dvāraśāyinī | mātā niśi prabuddhaiva saṃrakṡaṇaparābhavat ||13|| vāriśaucāpadeśena yācamānasya nirgamam | na nirgantuṃ dadau tasya jananī snehamohitā ||14|| @480 so’cintayadaho ramyarāmāratnasamāgame | keneyaṃ vidhnajananī jananī mama nirmitā ||15|| bhāgyairme janakastāvadyauvane nidhanaṃ gata: | iyaṃ tvapuṇyai: kaṅkālī kālavyālī grhe sthitā ||16|| gacchāmyenāṃ samullaṅghya nidrāvirahitāṃ yadi | tadasyā: kalahālāpairjano’pi pratibudhyate ||17|| prāya: kṡapā parikṡīṇā dūre kāntā karomi kim | sulabhā bhāgyahīnasya kathaṃ sā subhagā mama ||18|| harmyotsaṅgatayā vilokanarasānnamrānnāmbhoruhā srastasya śravaṇotpalasya nayanacchāyāṃ diśanto pade | tāṭaṅkadyutibhi: kapolayugale patrāvalīṃ bibhratī bhāgyairbhogabhuvaṃ prayāti subhagā bhavyassa sā sundarī ||19|| iti cintāturaṃ dvāraṃ yācamānaṃ puna: puna: | atraiva kriyatāṃ śaucamiti mātā tamabravīt ||20|| atha mātu: śiraśchittvā khaṅgena sa yayau javāt | rāgopadiṡṭapāpānāṃ kimakāryaṃ durātmanām ||21|| rātrāvagaṇitāyāsa: sa gatvā sundarīgrham | raha:saṃbhogasaṃnaddhāṃ vidagdhāmāsasāda tām ||22|| sa tasyai svakrtaṃ pāpamādarāya nyavedayat | tenaiva mūrkhā: ślāghante yenaivāyānti nindyatām ||23|| tasya mātrvadhakrūrapāpaśravaṇakampitā | śvapākasyeva saṃsparśe vimukhī sābhavatparam ||24|| harmyādhirohaṇavyājātsā jagāma tadantikāt | sābhilāṡo’pi pāpānāmācāreṇa virajyati ||25|| uccaharmyasamārūḍhā prauḍhapāparāparāṅmukhī | cauraścauro’yamityuccaiścukrośa cakiteva sā ||26|| pradhāvite parijane bhayadigdha: sa vidruta: | yayau javānnijagrhaṃ krtakolāhala: śvabhi: ||27|| hatā me jananī caurairiti tārapralāpavān | prabhāte vidadhe mātu: sa śarīrādisatkriyām ||28|| pracchannapāpasaṃtāpadahyamāna: sa cintayan | sutīvranarakāpātaṃ babhrāma bhuvi bhūtavat ||29|| @481 prāyaścittaṃ dvijāstena prṡṭā: pātakavādinā | ūcurmātrvadhakrūrapātake nāsti niṡkrti: ||30|| atha jetavanaṃ gatvā tatra bhikṡugaṇoditam | śuśrāva dharmādhyayanaṃ sarvapāpapraṇāśanam ||31|| dhīmān pravrajitastatra svādhyāyanirata: param | tatastripiṭakādhyāyī sa dharmakathiko’bhavat ||32|| sarvajño’bhyetya bhagavān bhikṡusaṃghamathābravīt | kiṃ bhavadbhi: sapāpāya pravrajyāsmai samarpitā ||33|| tena mātrvadhakrūrakilbiṡeṇa pramādina: | pratyāsannāsya paryante taptāvīcau cirasthiti: ||34|| ukte tathāgateneti so’pyupādhyāyatāṃ gata: | kālena kālaparyante ghoraṃ narakamāptavān ||35|| tatrāvīcicayodañcattīvravahniśikhāśatai: | pacyamānaściraṃ cakre sa khedaṃ narakaukasām ||36|| kopānnarakapālena mudgarāghātacūrṇita: | sa cirātprāpa pākagniparipakvatanu: kṡayam ||37|| cāturmahārājikeṡu so’tha deveṡvajāyata | pravrajyāyā: prabhāveṇa divyābharaṇabhūṡita: ||38|| atha sa vimalamālāmaulikeyūrahāra- prasrtamaṇimayūkhollikhyamānādbhutaśrī: | agamadamaravandyo vandanāyendukānti: sugatamanugatābhirbhrājamāna: prabhābhi: ||39|| tatpādapadmayugamādaravandanodya- dānandasundaravibuddhamukhāravinda: | dharmopadeśakathayaiva babhūva śāstu- runmrṡṭamānasa ivāśrutadrṡṭasatya: ||40|| dīrghopabhogacalitavyasanasya kāle pāpapradoṡatimiroparame janasya | ityātanoti vimalā sukrtaprabhāva- velāviśālakuśalātiśayaprakāśam ||41|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ mārakapūrvikāvadānaṃ dvyaśītitama: pallava: || @482 82. rāhulakarmaplutyavadānam | garbhasthitasya nisrtasya tata: śiśośca | yūna: śanai: sthaviratāmatha saṃśritasya | nāsau calatyatulakālagajoddhrtasya jantormrṇālakalayā kila karmatantu: ||1|| śuddhodanena bhagavān bhaktyā bhoktuṃ nimantrita: | bhikṡubhi: sahitacakre tasya bhojyapratigraham ||2|| bhuktottaramathāsīna: prasanna: prthivīpate: | anugraheṇa vidadhe sa śuddhāṃ dharmadeśanām ||3|| tatra tatkṡaṇadrṡṭo’pi śiśunā rāhulena sa: | bhikṡumadhye parijñāya modakenārcita: pitā ||4|| bhagavantaṃ kṡaṇe tasmin praṇatā: sarvabhikṡava: | bālapraṇayamālokya papracchu: sakutūhalā: ||5|| ṡaḍbhirvarṡairayaṃ jāta: śiśu: kukṡinipīḍita: | kena karmavipākena pratibimbavapustava ||6|| bhūyasā garbhabhāreṇa paribhūtā divāniśam | pīḍāṃ cirataraṃ sehe kasmāddevī yaśodharā ||7|| sarvajño bhagavān prṡṭa: praṇayāditi bhikṡubhi: | tānuvāca kṡaṇaṃ dhyātvā śrūyatāmatra kāraṇam ||8|| mithilāyāṃ videheṡu puṡpadevasya bhūpate: | sūryacandrābhidhau putrau puṇyaśīlau babhūvatu: ||9|| pitari tridivaṃ yāte tau tapovanasasprhau | sāmrājyabhāragrahaṇe mithaścakraturarthanām ||10|| rājyaṃ sūryeṇa vairāgyātsarvathaiva samujjhitam | candra: kathaṃcittatrāha jyeṡṭhaśāsanayantrita: ||11|| sūryastu gatvā rājarṡi: śamaślādhyaṃ tapovanam | saṃtoṡarājyasukhitaścakre cirataraṃ tapa: ||12|| sa kadācitpariśrānta: saṃtaptastīvratrṡṇayā | Kamaṇḍalujalaṃ mohādanuktvaiva papau mune: ||13|| sa saṃjātamatirvidvānadattādānapātakam | kalayan mlānavadana: paścāttāpādacintayat ||14|| @483 karmapāśasamākarṡavivaśai: samavāpyate | anicchayaiva sukrtaṃ duṡkrtaṃ vā śarīribhi: ||15|| jana: śubhre’pyasmin sukrtacarite duṡkrtakaṇā- nnidhatte yenāsau malinavadana: śocatitarām | sprhānikṡiptānāṃ kṡaṇabhavasukhe du:khanicaye praviśyānta:śoṡaṃ diśati śataśākho hyanuśaya: ||16|| gacchāmi nrpateragre pāpamāvedayāmyaham | rājaśāsanaśuddhānāmanrṇo dharmasaṃcaya: ||17|| śāstraṃ dharmapravrttānāṃ rogārtānāṃ cikitsaka: | varṇāśramagururnetā nrpati: pāpakarmaṇām ||18|| sa vicintyeti saṃtāpādbhūpaterbhrāturantikam | gatvā nyavedayattūrṇamadattādānapātakam ||19|| jyeṡṭhabhrātaramabhyarcya taṃ bhūmipatirabravīt | ājanmaśuddhabhāvasya na pāpaṃ vidyate tava ||20|| susūkṡmamapi ya: krtvā daivātkiṃcidasāṃpratam | paścāttāpaṃ vahatyantastasya saiva viśuddhatā ||21|| iti kṡitipatervākyaṃ śrutvā sūryastamabhyadhāt | kalaṅkaśeṡaṃ na sahe saddharmadhavalāṃśuke ||22|| daṇḍamevārthaye rājan suvicārya vidhīyatām | pūyate pāvakeneva rājadaṇḍena kilbiṡam ||23|| ityāgraheṇa bahuśo yācamānaṃ svaśāsanam | tamuvācānujo rājā prāta: kartāsmi yatkṡamam ||24|| asmin pratīkṡyatāṃ tāvadbhavānudyānakānane | ityuktvā paurakāryāya niryayau prthivīpati: ||25|| tatra pratīkṡamāṇe’tha munau niyamaniścale | rājā vismrtatatkrtya: ṡaḍbhirabhyāyayau dinai: ||26|| krśākāraṃ nirāhāramatha drṡṭvāgrajaṃ nrpa: | nindan svabuddhisaṃmohaṃ cakre tasya prasādanam ||27|| brāhmaṇai: sahita: krtvā sa tatpāpapramārjanam | ṡaḍdinakleśadānena yāte tasminnatapyata ||28|| ahaṃ sa sūryo rājarṡiścandor rājāpyayaṃ śiśu: | jāta: saṃvatsarai: ṡaḍbhi: ṡaḍdinakleśakrnmune: ||29|| @484 ābhīrabhāryā bhadrākhyā hariṇyā sutayā saha | nagarābhimukhī bhadrā takraṃ vikretumāyayau ||30|| tatsutā taruṇī bhāraṃ nijaṃ gurutaraṃ ghaṭam | datvā jananyai vrddhāyai laghuṃ jagrāha tadghaṭam ||31|| vāhitā yojanaṃ sārdhaṃ jananī jaratī krśā | sā duhitrā puropānte pariśrāntatarābhavat ||32|| ābhīrataruṇī seyaṃ mātu: kleśādyaśodharā | ṡaṭkrośatulyavarṡeṇa garbhabhāreṇa pīḍitā ||33|| divi bhuvi phaṇiloke śaiśave yauvane vā jarasi nidhanakāle garbhaśayyāśraye vā sahagamanasahiṡṇo: sarvathā dehabhājāṃ na hi bhavati vināśa: karmaṇa: prāktanasya ||34|| iti rāhulapūrvakarmayuktāṃ kathitāṃ citrakathāṃ tathāgatena | avadhārya babhūva bhikṡusaṃgha: kṡitipāla: sa janaśca vismayāḍhya: ||35|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ rāhulakarmaplutyavadānaṃ tryaśītitama: pallava: || @485 84 madhurasvarāvadānam | aucityena karoti ya: sumanasāmānandasāndraṃ mana: krūrāṇāmapi śīryate paricitaṃ yasyānubhāvottama: | eka: ko’pi sa jāyate jitajagannāthaprabhāvodbhava: puṇyaṃ yasya na yāti mānakalānāṃ ni:saṃkhyasaṃkhyāpadai: ||1|| śrīmān purā sudhīrasya śrāvastyāṃ grhamedhina: | jāyāyāmīkṡita: sūnu: sunetrāyāmajāyata ||2|| jātamātra: samudbhūte divyaratnavibhūṡite | upaviṡṭa: svapuṇyāṅkey a: paryaṅke vyarocata ||3|| tasya janmani ratnāni puṡpai: saha payodharā: | madhurasnigdhanirghoṡā vavrṡurmadhuvarṡiṇa: ||4|| pūrṇa: kumāra: kauberai: sa nidhānaśatairvrta: | madhuvrṡṭiprapatanānmadhurasvara ityabhūt ||5|| tenādaridratāṃ nīte bhuvane ratnavarṡiṇā | śvetakāka iva kvāpi naivādrśyata yācaka: ||6|| sa kadācidgrhāyātaṃ praśānteryāpathasthitam | ānandaṃ bhikṡumālokya papraccha pitaraṃ pura: ||7|| tāta vrataviśeṡo’sya ko’yaṃ vaimalyaśālina: | yasya saṃdarśanenaiva mana: sadya: prasīdati ||8|| putrasyeti vaca: śrutvā sudhīrastamabhāṡata | putra sattvaprakāśo’yaṃ śāntivrataparigraha: ||9|| ya: setu: sarala: samastajagatāṃ saṃsāraghorārṇave krodhavyādhicikitsaka: śamasudhāsāreṇa trṡṇāpaha: | doṡotsiktatamovirāmataraṇirbuddha: prabuddhadyuti: tasya śrāvaka eṡa śāntamanasāmānandanāmāgraṇī: ||10|| abhidhānaṃ bhagavata: śrutvaiva madhurasvara: | babhūvodbhūtaromāñca: prāgjanmakuśalodayāt ||11|| ānandamatha sānanda: praṇamya praṇayonmukha: | sa bhikṡusaṃghai: sahitaṃ sarvabhogairapūjayat ||12|| autsukyātsaha tenaiva gatvā jetavanaṃ tata: | dadarśa sa tviṡāṃ rāśiṃ bhagavantaṃ tathāgatam ||13|| @486 phullapadmapalāśākṡaṃ divyalakṡaṇalakṡitam | lāvaṇyalalitākāraṃ hematālamivonnatam ||14|| limpantamamrteneva taṃ drṡṭvā harṡanirbhara: | mālāmivādade mūrdhni sa tatpādanakhadyutim ||15|| praṇayārthanayā tasya prītyai praṇayivatsala: | gatvā cakāra bhagavān grhe bhogaparigraham ||16|| abhyarcite bhagavati prayāte jetakānanam | janatāṃ ratnasaṃpūrṇāṃ cakāra madhurasvara: ||17|| nijairapuṇyairni:svānāṃ ratnarāśirgrhe grhe | tadvitīrṇa: kṡaṇenaiva jagāmāṅgārarāśitām ||18|| tadvrttāntamathākarṇya du:khito madhurasvara: | tāmuvāca purā naiva bhavadbhi: sukrtaṃ krtam ||19|| adatvā dayayā dānamakrtvā saṃghabhojanam | bhagavantamanabhyarcya na labhyante vibhūtaya: ||20|| sugatapramukha: saṃghastasmādyuṡmābhirarcyatām | sarvopabhogasāmagrīmahaṃ saṃpādayāmi va: ||21|| iti te preṡitāstena saṃbhāraistadupāhrtai: | sasaṃghamaṃhasa: śāntyai bhagavantamapūjayan ||22|| tataste krtakalyāṇāstatkṡaṇakṡīṇakalmaṡā: | dadrśu: svagrhaṃ dīptai: saṃpūrṇaṃ ratnarāśibhi: ||23|| tata: pravrddhavairāgya: praśāntyai madhurasvara: | pravrajyāmādade dhīmān gatvā bhagavato’ntikam ||24|| sa śāstu: śāsanattyaktvā śrāvastīṃ niyatavrata: | jagāma janaparyantaṃ vihāraṃ karvaṭāśrayam ||25|| dattaśikṡāpadastena tatra kārvaṭiko jana: | ratnatrayaṃ kleśaviṡapraśāntyai śaraṇaṃ yayau ||26|| asminnavasare caurā: kānanāntanivāsina: | uktaṃ durgopahārāya naramanveṡṭumāyayu: ||27|| te taṃ vihāramāsādya piśunena pradarśitam | babandhurbhikṡusaṃghātaṃ daṇḍīśabdasamāgatam ||28|| eka evopahārāya bhikṡurasmākamīpsita: | ityukte coracakreṇa jagadurbhikṡava: kramāt ||29|| @487 māmādāyopahārārthaṃ mucyantāṃ sarvabhikṡava: | ukto vrddhai: krameṇeti provāca madhurasvara: ||30|| ahamevopahārārha: saṃgha: sarvo vimucyatām | ityākarṇya varākāraṃ te samādāya taṃ yayu: ||31|| baddha: sa vadhasaṃnaddhairnītastairnirvikāradhī: | durgāyatanamatyugraṃ dadarśa gahanodare ||32|| balisajjīkrtai: sthūlaśakalairmāhiṡaiśca tat | kalpāntameghai: svasutopahārairiva pūjitam ||33|| vyāptaṃ vādaśilāśaktarururaktacchaṭāśatai: | sragdāmabhirbhaṭotsrṡṭairbandhujīvamayairiva ||34|| ghaṇṭāgrālambibhirvīraśirobhi: parivāritam | krtadvārārcanaṃ phullakamalairiva mrtyunā ||35|| pratyagranararaktāktai: sopānairaruṇaprabham | śabarīcaraṇanyāsasaṃktālaktakairiva ||36|| asaṃprāptopahārābhi: kirātastrībhirādarāt | svaśiśūtkrttahrtpadmakīrṇaprāṅgaṇavedikam ||37|| sa drṡṭvā prāṇisaṃghātaṃ vaiśasāyāsadu:saham | udvegasāraṃ saṃsāraṃ pradadhyau madhurasvara: ||38|| tata: sākṡātkrtārhattva: sarvakleśaparikṡayāt | traidhātuko vītarāga: so’bhūttulyapriyāpriya: ||39|| so’cintayadaho śāstu: prabhāvo’yaṃ bhavacchida: | prāpto’yaṃ yatprasādena ni:saṃsārasukhāṃ bhuvam ||40|| mohaśchino nibiḍanigaḍa: khaṇḍitā drṡṭiśailā: tīrṇā trṡṇā viṡayataṭinī proddhrtā janmavrkṡā: | prāptaṃ dhāma vyasanaśamanaṃ tatprasādena śāstu: yasmin bāṡpaṃ dadhati na puna: śocanālocanāni ||41|| iti dhyātvā sa sattvābdhistasthau śaila ivācala: | nibaddhavadhyamālāṅkaścaurai: krodhodyatāyudhai:||42|| taistasyāpahrte vaster gātrātkāñcanarociṡa: | anyadanyadabhūdvāsastaiśca rāśi: puro’bhavat ||43|| atrāntare samudbhūtairbhūtānāṃ pañcabhi: śatai: | sā devī niścalaṃ cakre taccauraśatapañcakam ||44|| @488 cyute tadāyudhacaye puṡpavrṡṭirnabhastalāt | papāta ratnarucirā madhurasvaramūrdhani ||45|| gāhamānamatha vyoma taṃ vilokya ca dasyava: | sprṡṭāstasyānubhāvena tameva śaraṇaṃ yayu: ||46|| so’vatīrya tata: śāntyai caraṇanyastamastakān | dharma ramadhvaṃ saṃtyajya duṡkrtānītyuvāca tān ||47|| atha te jātavairāgyā: pravrajyāṃ vrjinojjhitā: | ādāyārhatpadaṃ prāpu: saṃsārasravaśāntaye ||48|| tatastai: sahito’rhadbhistaiśca karvaṭavāsibhi: | yayau jetavanaṃ draṡṭuṃ śāstāraṃ madhurasvara: ||49|| tatra divyajanānītairbhogaistridaśasādhitai: | sa sudhārasasaṃskārairbhagavantamapūjayat ||50|| śuddhaprasādajananīṃ bhagavān dharmadeśanām | hitāya vidadhe teṡāṃ mokṡamārgāgradūtikām ||51|| sudhīro’pyamrtaprāptyai jñātvā putrasya pātratām | hemābjaṃ sukrtotpannaṃ prāpya jetavanaṃ yayau ||52|| sa tenābhyarcya sugataṃ caraṇālīnaśekhara: | drśā tasya prasādinyā sa saṃmrṡṭa ivābhavat ||53|| tatastamūce bhagavānāsannakuśalodayam | pādanyāsoditasvarṇakamalastvaṃ bhaviṡyasi ||54|| padmottara iti khyāta: samyaksaṃbuddhatāṃ gata: | sattvasaṃtāraṇaṃ krtvā parinirvāṇameṡyasi ||55|| sarvajñenetyabhihita: sudhīra: satyadarśinā | jagatkalyāṇakalanāmanorathamathādade ||56|| bhavatyā yairbhavabhedino bhagavata: puṇyapraṇāmakṡaṇe śāstu: svasti krtaṃ krtaṃ sukrtibhi: pādopadhānaṃ śira: | aṅke te jananījanasya na punastrptiprayuktā: stana- stanyottānitadantaśūnyavadanā: kurvanti mūḍhasmitam ||57|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ madhurasvarāvadānaṃ caturaśītitama: pallava: || @489 85. hitaiṡyavadānam | ye rāgarogaṃ nayanānubandhaṃ vidveṡaśūlaṃ hrdayaprasaktam | sarvāṅgasaṃsarpitapāpakuṡṭhaṃ haranti tebhyo’stu namo bhiṡagbhya: ||1|| tapovanāntaviśrāntaṃ kathānte’tha tathāgatam | bhikṡava: kautukākṡiptā: papracchu: svacchamānasam ||2|| bhagavan bhavata: sarvalokaśokāpahāriṇa: | bhavārtibhiṡaja: kasmādrogiṇo’pyadhikaṃ priyā: ||3|| sa tānuvāca satyaṃ me rogiṇo’dhikavallabhā: | kāyapīḍāsama: puṃsāṃ nāstyanya: śokasaṃcaya: ||4|| janmāntareṡvapi paraṃ prakrtyā dainyabhūmiṡu | ātureṡveva satataṃ pakṡapāto mamābhavat ||5|| nagaryāṃ śikhighoṡāyāṃ śibirnāmābhavannrpa: | praviṡṭa: sattvacintāsu sadbāndhava ivārthinām ||6|| sarve sarvatra rogārtāścikitsyā: sarvathā mayā | ityabhūtsatataṃ tasya satyasattvasya niścaya: ||7|| kadācidātura: pauraiściraroganipīḍita: | taṃ yayāce samabhyetya cikitsāmārtavatsalam ||8|| svāsthyāya tasya bhiṡaja: prṡṭā: arve mahībhujā | pravrddhavyādhivaidhuryaṃ vicārya ciramūcire ||9|| durlabhaṃ bheṡajaṃ rājan rogasyāsya garīyasa: | ājanmakṡamiṇa: puṃsa: śoṇitenaiṡa śāmyati ||10|| etadākarṇyaṃ nrpati: karuṇākīrṇamānasa: | acintayattadādiṡṭaṃ svāsthyāya cirarogiṇa: ||11|| bālasyāpi na me kopa: kadācidabhavatkvacit | mayi garbhasthite’pyāsījjananī krodhavarjitā ||12|| tasmādakrodhana: kaścilloke’sminnāsti madvidha: | mamaiva raktapūreṇa vyādhirasya praśāmyati ||13|| ityudyatamati: sarvairvāryamāṇo’nujīvibhi: | sadā śirodbhavaṃ tasmai dadau rājā svaśoṇitam ||14|| @490 raktena svāsthyamāyāta: ṡaḍbhirmāsairathātura: | jagāma paripūrṇāśa: krśamāmantrya bhūpatim ||15|| tata: kadācidbhūpālasūnorvyāyāmaśīlanāt | pārśvaśokakṡayāśaṃsī prādurāsīddhitaiṡiṇa: ||16|| viparītasvabhāvo’yaṃ vipāka: puṇyakarmaṇām | svasthānāmaśanaṃ nāsti śrīmatāṃ rogasaṃgati: ||17|| upadiṡṭaṃ tatastasya svāsthyāya bhiṡajāṃ varai: | sahasrapākasaṃsiddhaṃ sarvasārābhidhaṃ ghrtam ||18|| sarvadravyāttasāreṇa jīvaṃjīvasya pakṡiṇa: | snānāmbukvāthayogena ghrtaṃ yatnena bhūyasā ||19|| siddhaṃ dvādaśabhirvarṡai: kumāre pātumudyate | pratyekabuddha: śokārtastadyācitumathāyayau ||20|| sarvairnivāryamāṇo’pi kumāra: sattvasāgara: | bhaṅktvā sarvaṃ dadau tasmai sarvasāradhrtaṃ hitam ||21|| svastha: pratyekabuddho’tha prasanna: praṇidhānavān | kumāraṃ vidadhe svasthamamrtaṃ sādhusevanam ||22|| hitaiṡī rājaputro’sāvahameva tadābhavam | rogiṇāmārtiśamanaṃ svabhāvenaiva me priyam ||23|| iti śrutvā jinaṃ sarve papracchurbhikṡava: puna: | karmaṇā kena tau tulyarogau svāsthyamupāgatau ||24|| iti tairbhagavān prṡṭa: sarvajñastānabhāṡata | brahmadatta: kṡitipatirvārāṇasyāmabhūtpurā ||25|| nandopanandanāmānau tasya putrau babhūvatu: | jyeṡṭha: kīrtiviśeṡārthī rājyakāmastathāpara: ||26|| upanandanastata: prāha purohitasutaṃ raha: | ātharvayogakuśalaṃ vayasyaṃ kuhanābhidham ||27|| eṡa jyeṡṭho mama bhrātā janarañjanatatpara: | janātkīrtipravādena rājyamāsādayiṡyati ||28|| niraṃśo’haṃ bhaviṡyāmi dhvasta: sarvajanojjhita: | vijane nidhanaṃ ślādhyaṃ nāvadhūtasya jīvitam ||29|| jyeṡṭhasyaiva tava bhrātu: paurohityaṃ kramāgatam | araṇyagamanaṃ yuktamāvayo: samadu:khayo: ||30|| @491 śrutveti rājaputrasya vaca: śokapralāpina: | hitaṃ tava karomīti purohitasuto’bravīt ||31|| so’tha dravyaprayogena vyaṅgaṃ tasyāgrajaṃ vyadhāt | yenāsau janakasyānte kanīyān rājyamāptavān ||32|| prāptarājya: sa kālena drṡṭvā bhrātaramagrajam | vyaṅgaṃ yaṡṭīkarālambaṃ paścāttāpaṃ samāyayau ||33|| purohitasutaṃ so’tha paurohityaniveśitam | uvācoṡṇaṃ vini:śvasya gūḍhaṃ pātakaśaṅkitam ||34|| aho nu rājyabhogena mayā dharmamajānatā | jyeṡṭho bhrātā pitrsama: prāpita: kudaśāmimām ||35|| kṡaṇakṡayisukhākṡiptā: pāpaṃ krtvā kṡayeṡvaho | kṡipanti du:khesvātmānamasamīkṡitakāriṇa: ||36|| iti tasya vaca: śrutvā jātatāpa: purohita: | tamuvāca mamāpyeṡa rājannanuśayajvara: ||37|| taṃ punardravyayogena svasthaṃ cakre nrpātmajam | svasthāya pradadau tasmai nijarājyaṃ sa cānuja: ||38|| upanando’tha kālena purohitasutaśca sa: | kārāṃ pratyekabuddhāya krtvā dehāntamāpatu: ||39|| śiberbhūmipate: prāpa rājaputra: sa putratām | pratyekabuddhatāṃ lebhe purohitasutaśca sa: ||40|| tena tau gūḍhapāpena tulyarogau babhūvatu: | vyaṅgasya svāsthyakaraṇād yugapatsvāsthyamāgatau ||41|| ityākarṇyātītajanmānubaddha- māpannārtitrāṇabandhorjinasya | nityāsaktaṃ sattvakāruṇyavrttaṃ hrṡṭā: prāpurnirvrtiṃ bhikṡavaste ||42|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ hitaiṡyavadānaṃ pañcāśītitama: pallava: || @492 86 kapiṃjalāvadānam | vandante sthavirakrameṇa niyataṃ ye dharmaśikṡāvida: pūjyān pūjyaguṇā: praṇāmavinayaiste prāpnuvantyunnatim | darpānuddhatayā viśrṅkhaladhiyā mohādadha:pātināṃ jyeṡṭhātikramiṇāmayaṃ sa ca paro loka: saśoka: sadā ||1|| jyeṡṭhapūjāprasaṅgena bhikṡubhirbhagavān puna: | yathāvrddhavidhiṃ prṡṭa: sarvajña: punarabravīt ||2|| brahmadattābhidha: pūrvaṃ vārāṇasyāmabhūnnrpa: | yasya puṇyānubhāvena dharmāraṇyamabhūjjagat ||3|| tasya kāle puropāntavane prākpuṇyalakṡaṇāt | pravrttamānuṡālāpāścatvāra: prāṇino’bhavan ||4|| kapiṃjalo’tha śaśaka: kapirgajavarastathā | te babhūvu: sadācārā: snehabaddhā: parasparam ||5|| kadācitsukhasaktāste kathānte jagadurmitha: | jyeṡṭhakramaṃ vināsmākaṃ kathaṃ pūjā pravartatām ||6|| yathāvrddhikayā sadbhi: satkāro’tha pravartita: | kalayan kila kalyāṇaṃ kuśalāyaiva kalpate ||7|| jyeṡṭha: kastāvadasmākaṃ yo’rcya: sthaviragauravāt | iti teṡāṃ bruvāṇānāṃ jagād gajayūthapa: ||8|| yo’yaṃ jīrṇamahāśākha: purāṇo drśyate vaṭa: | tulyamenaṃ svakāyasya smarāmi navapallavam ||9|| markaṭo’pyatha tānūce vane vicaratā mayā | svakāyatulya evāyaṃ drṡṭa: svalpataro vaṭa: ||10|| śaśako’pyavadatpūrvaṃ mayā patradvyāṅkita: | avaśyāyalavārdro’yaṃ līḍha: pañcāṅgulo vaṭa: ||11|| tai: krameṇeti kathite paścātprāha kapiṃjala: | mamaivāyaṃ śakrdbījājjāta: prājyataro vaṭa: ||12|| atha jyeṡṭhakramaṃ jñātvā te sadā gauravocitām | snehānuvrttiniratā: pūjāṃ cakru: parasparam ||13|| prāṇāpaharaṇāccauryādagamyāgamanāttathā | asatyānmadyatulyāmlaphalasaṃbhakṡaṇācca te ||14|| @493 viratā: sukrtāsaktā: svapadācāraśikṡayā | cakru: puṇyānubhāvena tulyavrttān vanaukasa: ||15|| atha teṡāṃ prabhāveṇa nityapuṡpaphaladrumā: | sphītaśasyābhavadbhūmi: kālavarṡī ca vārida: ||16|| taddrṡṭvā mahadāścaryaṃ bhuva: sa krtalakṡaṇam | mene svapuṇyajaṃ sarvaṃ brahmadatto mahīpati: ||17|| taṃ mithyāmānasaṃ tuṡṭaṃ pañcābhijño munirnrpam | uvāca tvatprabhāveṇa nāyaṃ puṡpaphalodaya: ||18|| kānane kapinā sārdhaṃ śaśadvipakapiṃjalā: | sthitā: saddharmaśīlānāṃ teṡāmeṡa guṇodaya: ||19|| te vratai: pañcabhi: śuddhā yathāsthavirapūjakā: | kapiṃjalagirā sarve saddharmasamayaṃ śritā: ||20|| iti śrutvā munervākyaṃ rājā jātādara: param | sapaurānta:purāmātyastadbheje vratapañcakam ||21|| kapiṃjalo’hamevāsau śāriputra: śaśo’bhavat | kapiśca mudgarāpatya ānandau gajayūthapa: ||22|| te prāpurdharmavaimalyaṃ yathājyeṡṭhakramārcanāt | tasmātpraṇāmapūjāsu draṡṭavya: sthavirakrama: ||23|| śrutveti śāsturvinayopadeśaṃ jyeṡṭhārcanaṃ prāpya tapoviśeṡam | sagauravāṃ parṡadi bhikṡavaste pūjāṃ yathāvrddhikayaiva cakru: ||24|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kapiṃjalāvadānaṃ ṡaḍaśītitama: pallava: || @494 87 padmakāvadānam | yatsārpaṃ parisarpi darpaviṡamaṃ krūraṃ ca yanmārakaṃ yaccātyutkaṭakālakūṭavikaṭāṭopasthirasthāvaram | yānyanyāni citāni du:sahaviṡāṇyekīkrtāni sphuṭaṃ vākpāruṡyaviṡayasya taikṡṇyatulayā nāyānti leśopamām ||1|| śrāvastyāṃ mānasākhyasya padmagarbhanibhaprabha: | abhūdgrhapate: sūnurguṇavān padmakābhidha: ||2|| suśīlasyeva niyama: sādhoriva guṇādara: | so’vardhata grhe tasya viveka iva dhīmata: ||3|| sa nave yauvanārambhe rūpakandarpahāsini | bhogodyogavirāgeṇa vairāgyābhimukho’bhavat ||4|| upasenābhidhānasya sa bhikṡo: kṡānticetasa: | śāsane praśamaślādhyāṃ pravrajyāṃ samupādade ||5|| sa pātrapāṇi: saṃsaktacīvara: śuśubhe param | saṃsāre kṡaṇavairāgyādvirakta iva candramā: ||6|| tata: kadācidekākī janacārikayā vrajan | vihārārāmarucirāṃ mathurāmāsasāda sa: ||7|| sa tatra piṇḍapātārthī navatvādanabhijñayā | veśyāyā: śaśilekhāyā: praviveśa grhāṅgaṇam ||8|| sā tasyāsanasatkāraṃ krtvā kuvalayekṡaṇā | taṃ jagādādaravatī rūpālokanavismitā ||9|| iyaṃ te lalitā mūrtirnavayauvanaśālinī | karotyamrtasaṃbhogadīkṡāṃ kasya na cakṡuṡo: ||10|| asmin vayasi rūpe’smin kena kāmavirodhinā | kaṡṭaṃ samupadiṡṭaṃ te vairāgyaṃ sthavirocitam ||11|| lalanāvasanotkarṡakucasparśasukhocite | pāṇau saṃbhogapātrasya pātraṃ tava na śobhate ||12|| ahaṃ kucabharākrāntā tvaṃ tāruṇyataraṃgita: | ucitevākyo: prīti: saṃprati kṡamatāṃ vratam ||13|| utsrjyāyatalocanādharadalasvādapramodotsavaṃ saṃbhogāmrtani:sprha: śamadamābhyāsena śāpādiva | @495 ya: kāntākucakuṅkumāṅkitarucirdhatte na rāgaṃ hrdi kleśaklinnatrṇāśine janavane dāntāya tasmai nama: ||14|| yadi me prītilubdhāyā vacanaṃ na kariṡyasi | tadetatte balātkāntaṃ pāsyāmi vadanāmbujam ||15|| etadākarṇya saṃtrasta iva karṇau pidhāya sa: | tāmūce nocitaṃ mātarmama śāsanadūṡaṇam ||16|| uttasatāmupagataṃ sugaṃtavratasya sattvaśriya: śucitayā tilakāyamānam | sarvātmanā sucaritābharaṇasya puṃsa: śīlopamaṃ na hi vibhūṡaṇamasti kiṃcit ||17|| ityuktvā saṃyata: śūnyapātra eva jagāma sa: | apāyaśalyaviṡamāṃ pūjāmutsrjya satvaram ||18|| atha mantrabalāṃ nāma caṇḍālīṃ veśakāminīm | vaśyākarṡādiniryantramantratantrāditatparām ||19|| āhūya vinivedyāsyai nijaṃ smaraparābhavam | yayāce dhanasaṃtuṡṭāṃ rāgārtā priyasaṃgamam ||20|| athamantrabalākrṡṭastathā sapadi padmaka: | vivaśastāṃ samabhyetya kiṃ karomītyabhāṡata ||21|| sā tamūce śaśimukhī bhaja praṇayinīmimām | puṇyairupanatāṃ kāntāṃ dīptaṃ vā vahnimāviśa ||22|| tāṃ padmako’vadad drṡṭvā jvalitaṃ pāvakaṃ pura: | jātasajja: samutsrjya vastraṃ tattvasitāṃśuka: ||23|| viśāmi pāvakaṃ dīptaṃ rāgāgniṃ na tvapāvakam | puṃsāṃ madanadagdhānāṃ dāho janmaśatānuga: ||24|| iti tasya vaca: śrutvā caṇḍālī khaṇḍitāśayā | akāryakaraṇodvignā paścāttāpaṃ samāyayau ||25|| sa tayā kṡāntinilaya: praṇayena prasādita: | veśyayā ca savairāgyaśamaśītalayā dhiyā ||26|| vidadhe janmasaṃśuddhyai tayo: saddharmadeśanām | te sarvakleśaśamanādyayārhattvamavāpatu: ||27|| svayaṃ cārhattvamāsādya bhagavantaṃ tathāgatam | padmaka: prayayau draṡṭuṃ śrāvastīṃ svastimān purīm ||28|| @496 jinaṃ jetavanāsīnaṃ tatra drṡṭvā praṇamya sa: | krtakrtya: svavrttāntaṃ bhikṡūṇāmabravītpura: ||29|| bhikṡubhirbhagavān prṡṭastatpuṇyodayavismayāt | veśyāpadmakacaṇḍālīprāgvrttamavadajjina: ||30|| purā bhagavata: śāstu: kāśyapākhyasya śāsane | mitranāmā grhapati: pravrajyāṃ samupādade ||31|| tasya nandā sunandā ca bhārye pravrajite puna: | bhartrtulyānubhāvena vihāre cakratu: sthitim ||32|| vākpāruṡyeṇa mahatā kalahe bhikṡuṇīgaṇa: | tābhyāmudvejitastatra svabhāva: kila dustyaja: ||33|| caṇḍālīvacanenaikā veśyāvādena cāparā | bhikṡuṇīnāmadhikṡepaṃ krtvā pāpamavāpatu: ||34|| vāgdoṡātsaiva caṇḍālī jātā veśyā tathāparā | pravrajyāyā: prabhāveṇa puna: kuśalamāśrite ||35|| sa tu mitro grhapati: padmako’yaṃ drḍhavrata: | vibhātyarhatpadāvāptyā śuciśīlavibhūṡaṇa: ||36|| pauṡpika: puṡpasenākhya: padmako’pyanyajanmani | babhūva puṡpanicayai: pūritārthijana: sadā ||37|| pratyekabuddhaṃ so’bhyarcya bhogenācchādya vāsasā | kamalotpalakahlārakusumai: samavākirat ||38|| tena puṇyena jāto’yaṃ padmagarbhanibhaprabha: | padmaka: śāsanārho me sukrtodārasaurabha: ||39|| rūpaṃ śīlavibhūṡaṇaṃ śuci yaśaścandrāvadātaṃ kulaṃ ceta: pakvavivekanirmalataraṃ saṃsāravāma: śama: | etatpuṇyamahodayasya krtināṃ drṡṭikṡamaṃ lakṡaṇaṃ jātirnindyatamā manaśca malinaṃ duṡkarmacihnaṃ nrṇām ||40|| iti sarvajñakathitai: karmapākakathādbhutai: | babhūva harṡasaṃsparśī bhikṡūṇāṃ vismayodaya: ||41|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ padmakāvadānaṃ saptāśītitama: pallava: || @497 88 citrahastiśayyātiputrāvadānam | drṡṭyā tīvrataraṃ haranti niyamaṃ naiva kṡamante śamaṃ karma kṡipramanoramaṃ himasamaṃ paryantadāhakṡamam | etā bibhrati sarvameva viṡamaṃ svapnopamaṃ vibhramaṃ tyaktvā kāryabhiya: pravartanadhiya: saṃsārasakhya: striya: ||1|| bimbisārasya nrpate: pure rājagrhe purā | citrākhyo hastiśayyātiputro’bhūdgajasainyapa: ||2|| sa rājatulyaṃ vibhavaṃ grhaṃ ca saparicchadam | tyaktvā yuvaiva pravrajyāṃ vairāgyābhimukho’grahīt ||3|| patnī tasya surūpākhyā prabhūtavibhave grhe | bhartrsaṃbhogarahitā ciraṃ cintāturābhavat ||4|| atha kālena paryantacārī paricitādarāt | sa citro hastiśayyātiputra: svapuramāyayau ||5|| abhyāgatasya tasyātha sānugamya nimantraṇam | pūjāpura:saraṃ cakre patnī praṇayaśālinī ||6|| sācintayattamālokya dūrādhvaśramani:sukham | aho batāsya lāvaṇyaṃ yauvanenaiva dhāryate ||7|| asmin vayasi bhogārhe parityajya grhaśriyam | mithyaiva kimanenātmā nirvicāreṇa pīḍita: ||8|| snehaśeṡo’sya nādyāpi jāne śāntastapasvina: | gehaṃ sapakṡapātena cakṡuṡā yannirīkṡate ||9|| athavā dhairyamevādau parīkṡya sthairyakāraṇam | asya jānāmi vairāgyaṃ calaṃ viśrāntameva vā ||10|| grhe bhogagaṇaistrpta: sarva: kānanamīhate | vijane tu sukhabhraṡṭamātmānamanuśocati ||11|| iti saṃcintya sā tasya bhojanāvasare pura: | svayaṃ tatyāja harmyāgrātsaśabdaṃ tāmrabhājanam ||12|| tena śabdena saṃtrasta ivālokya diśa: kṡaṇam | kimetaditi papraccha citrastāṃ saṃbhramonmukha: ||13|| tata: smitamukhī kiṃcitpatitaṃ tāmrabhājanam | prauḍhā nivedya sā tasmai harṡātpunaracintayat ||14|| @498 ayaṃ tāvadasaṃprāptanirvikārapadasthiti:| śithilaṃ līlayaivāsya tūrṇamākrṡyate mana: ||15|| ya: pātraśabdamātreṇa saṃtrāsākulatāṃ gata: | kiṃ kiṃ na kriyate tasya viṡayairavimarṡiṇa: ||16|| sarva: praṇasyati payomucaśabdamātra- saṃtrāsaluptadhrtibandhana eva haṃsa: | te santi ke’pi kamalāsanarājahaṃsā ye puṡkarābhragurugarjitaniṡprakampā: ||17|| iti niścitya manasā sā śanairmrduvādinī | tamuvāca samabhyetya bhrūlatālāsyalīlayā ||18|| trṇāvanmāṃ parityajya tvayi dūrataraṃ gate | sapatnībhirivākrāntaṃ vipadbhi: paśya me grham ||19|| asminnapi mahārambhavibhave bhogavarjitā | tvaddarśanāśayaivāhaṃ dhrtā sakhyeva ni:sukhā ||20|| yadapyanucitaṃ vaktuṃ du:khāttadidamucyate | vadantī maunakāmeyaṃ jāne jihvāpi lajjate ||21|| nūnaṃ grhādhipatinā patnyā: śīlasya viplava: | drṡṭo’sya jātaṃ vairāgyamakāle kathamanyathā ||22|| iti sthitamukha: sarva: parasparavilokanai: | vadatyanyaguṇaglānigaṇanānipuṇo jana: ||23|| viyogataptāṃ māṃ loka: svasthacitteti manyate | kleśe’pyakliṡṭarūpāhaṃ tāruṇyasya karomi kim ||24|| grhe parijanaścāyaṃ mamocchrṅkhalatāṃ gata: | asvāmikānāṃ nārīṇāmagre śvāpi pragalbhate ||25|| dāsasūnurmayaivāyamutsrṡṭena vivardhita: | paśyājñādānakopānme keśākarṡaṇamīhate ||26|| ityuktvā krtasaṃketā tadā dāsaparābhavam | bhartuścittavikārāya sā pratyakṡamadarśayat ||27|| sprhāmakliṡṭarūpeti vaiklavyaṃ ni:sukheti ca | īrṡyāṃ jātāpavādeti krūraṃ dāsārditetyapi ||28|| sa tāṃ vilokayan prāpya saṃtyaktavratayantraṇa: | tulyaṃ saṃsāradoṡāṇāṃ sarveṡāṃ vaśamāyayau ||29|| @499 pātracīvaramutsrjya khaḍgamākrṡya bhīṡaṇam | priyānikārakrauryeṇa sa dāsaṃ hantumudyayau ||30|| praṇayādvārita: patnyā sadya: sa vadhavaiśasāt | līnaṃ punargrhasukhaṃ bhojanena jigīṡayā ||31|| so’bhūdbhogaparigraheṇa lalanāsaṃbhogasaubhāgyabhū- rnānākāranikārakāraṇakathāprtyeṡu kopākula: | kāma: karṡati saṃyamaṃ kṡapayati krodha: kṡaṇena kṡamāṃ no mithyāvrataśoṡitena manasā vairāgyamāsādyate ||32|| atha hastimahāmātrapadaṃ rājñārpitaṃ puna: | āsādya vibhavodāra: so’bhūdabhyadhikodbhava: ||33|| atrāntare piṇḍapātamādāya nagarāntarāt | bhagavantaṃ vanāsīnaṃ jinamabhyetya bhikṡava: ||34|| viṡaṇṇavadanāstasmai praṇipatya nyavedayan | citrasya hastiśayyātiputrasyānucitaṃ vratam ||35|| bhagavānatha sarvajña: sasmitastānabhāṡata | apakvakuśalenaiva krtastena vratagraha: ||36|| ye niṡpannavivekapāpakalanāni:śeṡitāśālatā- ste nāyānti puna: purāṇaviṡayāsvādasmrtervaśyatām | ye tvarthapratiṡiddhagarvaśithilatyaktaprasaktādarā- steṡāmantarasīmni kāmasamayo dolāyamānaṃ mana: ||37|| janmābhyāsaniṡakta eṡa viṡayasparśābhilāṡa: paraṃ vidvāṃso’pi parityajanti niyamaṃ yenāvaṭe pātitā: | rāgodagraviṡā viśanti viṡamadhvāntāṃ bhuvaṃ bhogina: kāma: kasya karoti kīrṇaviśikhāsāre vikāre kṡamām ||38|| ityuktvā bhagavān gatvā citrasya bhavanaṃ jina: | dehaprabhābhistimiraṃ bāhyamunmūlayan pura: ||39|| anugrahaprakāśena krtvāsya vimalaṃ mana: | krtapraṇāmasatkāraṃ taṃ nināya nijāśramam ||40|| punastatrāsya nirvyājapravrajyāvarjanājuṡa: | jina: pravidadhe siddhyai śuddhasaddharmadeśanām ||41|| sa prāptārhatpade tasmin sakalakleśasaṃkṡayāt | tatpūrvavrttaṃ bhagavān prṡṭo bhikṡubhirabhyadhāt ||42|| @500 janmāntare purā tena bhaktyā satatamarciṃta: | pratyekabuddhaścaityaṃ ca tasyānte vihitaṃ mahat ||43|| tatpuṇyapraṇidhānena dhanyo’yaṃ mama śāsane | pravrajyāṃ samupādāya citro’rhatpadamāśrita: ||44|| kāraṇaṃ śrūyatāmasya puna: kāmapravartane | eṡa pratārita: patnyā pūrvasminnapi janmani ||45|| babhūva brahmadattasya vārāṇasyāṃ mahīpate:| paripūrṇaguṇa: śrīmān haridatta: purohita: ||46|| niṡpannavidyāvinayau putrau tasya babhūvatu: | haridrāyaṇa ityekastathā hariśikho’para: ||47|| tau vivekāptavairāgyau bhavabhogaparāṅmukhau | tapovane parivrajya pañcābhijñatvamāpatu: ||48|| tau vyaumacāriṇau rājñā pūjyamānau janena ca | prāpatu: praśamaślāghyau munīnāmapi mānyatām ||49|| kadācidbhūpabhavanaṃ sthite hariśikhe nrpa: | kanyāṃ lāvaṇyavatyākhyāmūce digvijayonmukha: ||50|| vatse tvayā munerasya gauraveṇa garīyasā | pūjyasya pūjanaṃ kāryaṃ satkārārho hyayaṃ mama ||51|| sutāmiti samādiśya prayāte prthivīpatau | rājaputrī sadaivābhūtpūjāpraṇayinī mune: ||52|| hemacchedacchaviparicitāṃ kāntimaṅge dadhānaṃ taṃ paśyantī kamalanayanaṃ sābhilāṡābhavatsā | kāma: kāmaṃ ruciraviṡayālambana: saṅgamāśāṃ pratyāsattyā kimapi hrdaye baddhamūlāṃ karoti ||53|| sā ni:śvasantī smarasaṃbhrameṇa bālānilenākulitā lateva | aṅgairanaṅgasya muneścakāra sānandamāliṅganamānatāṅgī ||54|| navakucamukhalagnenāṅgarāgeṇa tasyā hrdi madananrpājñālekhyamudrāṃ dadhāna: | munirabhavadakāṇḍe saṃyamālānabhaṅgā- dabhimatanavalīlocchrṅghalastatkṡaṇena ||55|| @501 vrṡavyapāyānmithunakriyāyāṃ samudyata: karkaṭadurgraheṇa | sa rājasiṃhasya grhe'rkatulya- stāpāya kanyāgamanotsuko’bhūt ||56|| na mantrairutsāryaṃ na ca rucimayai: śāstramaṇibhi- rna yogairna dhyānairna ca śamaviśeṡauṡadhirasai: | muhurmūrcchāmohapraṇayamayamāliṅganavidhau bhujaṃgīnāṃ nūnaṃ viṡamaviṡamaṅge nivasati ||57|| nipātita: prītimaye mrgākṡyā sa cauryasaṃbhogarase mamajja | manīṡiṇāmapyavivekajanmā dhairyāntakrnmanmathasaṃnipāta: ||58|| rāga: saṅgaparāṅmukhe hrdi japādhāre’dhare cumbanaṃ dhyānālambivilocane praṇayinaulāvaṇyapānotsava: | pāṇau pātrapavitrite kucayugaṃ puṡpāyudhārādhane tasyā: saṃyamadīkṡayaiva navatāṃ sarvaṃ jagāma vratam ||59|| tasyādbhūdbhūpatisutā bhujapañjaravartinī | dīptā seṡryeva sahasā tapa:siddhiparāṅmukhī ||60|| na taṃ vijñātavrtto’pi bhītyānta:puriko jana: | mahatyavinaye tasmin kaścinnovāca kiṃcana ||61|| cirapratyāgatasyātha bhūpatervijayotsava: | babhūvādbhutasaṃbhāraprabhūtavibhavodbhava: ||62|| sa pūrvaṃ bhaktivinata: svayaṃ hariśikhaṃ muni: | bhūpatiṃ bhūmipālārhai: sarvabhogairapūjayat ||63|| bhuñjānasya kṡitipatau praṇayātpurata: sthite | munerlāvaṇyavatyagre paricaryāparābhavat ||64|| tatastāṃ hemabhrṅgāravyagrapāṇiyugāṃ muni: | ehīti vismrtadhrti: prasārya bhujamabravīt ||65|| tasya smaravikāraṃ taṃ drṡṭvaiva kupito nrpa: | pāpapratikriyāyoge nigrahe vidadhe matim ||66|| krūrakopaṃ piturvaktraṃ drṡṭvā lāvaṇyavatyapi | kaṇṭhalagnaṃ munerbhakṡyamityuktvāsya dadau paya: ||67|| @502 pāpāpahnavavaicitryapratyutpannagira: param | māyāmaye vinimaye brhaspatidhiya: striya: ||68|| duhiturvacasā tena sahasaiva prasannatām | nrpa: katakacūrṇena jalāśaya ivāyayau ||69|| atrāntare munestasya jyeṡṭho bhrātā vanasthiti: | vinaṡṭāṃ divyadhīrjñātvā luptarddhirgagane gatim ||70|| du:khita: svayamabhyetya taṃ nītvā nijamāśramam | pañcābhijñaṃ punaścakre caturdhyānaparāyaṇam ||71|| narapatirapi jñātvā rāgodadhau patitaṃ muniṃ viṡamaviṡayakleśāvartātpunaśca vinirgatam | bahūtaratapastejodagdhasmarasmrtipātakaṃ ruṡamupacitāṃ tyaktvā dhīmān prasādamupāyayau ||72|| harihāyanasaṃjño’sāvahameva tadābhavam | citro hariśikhaścābhūttatpatnī ca nrpātmajā ||73|| avitathāṃ prathitāṃ svakathāmimāṃ kathitavāniti tatra tathāgata: | prasabhameva bhavābhibhave mati: kimapi bhikṡugaṇasya yayābhavat ||74|| iti śrīkṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ citrahastiśayyātiputrāvadānamaṡṭāśītitama: pallava: || @503 89 dharmarucyavadānam | udbhūtabhairavaghanānilanirmitormi- saṃpūritākhiladigantaraghauraghoṡa: | durvāravārivikrtirmakarākaro’pi saumyatvameti sugatasmaraṇena puṃsām ||1|| śrāvastyāṃ svastaye sarvajagatāṃ satatodyate | jine jetavanārāmavihāranirate purā ||2|| vipuladvīpayātrāyāmutsāhena krtakṡaṇa: | ratnārthī vaṇijāṃ sārthastīraṃ prāpa mahodadhe: ||3|| tata: pravahāṇarūḍhe sārthe gurutaraṃ bharam | vicintya karṇadhārastānūce majjanaśaṅkita: ||4|| keyaṃ yuṡmākamautsukyādārohaṇaparaṃparā | tuṅgattaraṃgaśrṅgo’yaṃ na grhāṅgaṇamambudhi: ||5|| sadyastāvatpravahaṇe bhavadbhi: kriyatāṃ bhara: | ratnarāśirna kasyeṡṭa: kiṃ tvabdhirbahuviplava: ||6|| anyatrormiprabandha: kharamakarakulavyākulo’nyatra vega: kīrṇo’nyatrāntarādristhiraśikharaghanodghātasaṃpākatoya: | anyatrodyatkrtāntaśvasitataramarutsaṃnipātabhramo’bdhe- ścaṇḍo’nyatrāstyakāṇḍakṡayanibiḍaśikhāmaṇḍalo vāḍavāgni: ||7|| śrutveti karṇadhāreṇa kathituṃ rūpamambudhe: | avaruhya yayu: kecittasthu: kecinmahāśayā: ||8|| ratnadvīpamathāsādya yāte sārthe krtārthatām | anukūlānile kāle pratyāvrtte śanai: śanai: ||9|| dadrśurvaṇija: sarve pura: saṃpūritāmbaram | visāritāsyakuharaṃ mandarādrimivodgatam ||10|| sakūrmamīnamakara: salīla: sakalo’mbudhi: | tasyaivābhimukhaṃ vegātprasthita: śvabhrapātavat ||11|| krtāntavaktrakuharāsanne pravahaṇe tata: | papracchurvaṇija: karṇadhāraṃ viplavavihvalā: ||12|| abhūtapūrvamudbhūtaṃ bhūtaṃ kimidamadbhutam | uditaṃ mūrdhni caṇḍāṃśuyugalaṃ yatra drśyate ||13|| @504 asyābhimukhametatkiṃ salilaṃ parisarpati | krṡyamāṇaṃ pravahaṇaṃ yasya vegena ghūrṇate ||14|| ityākāṇḍakṡayārambhabhayasaṃbhramakātarai: | vaṇigbhi: saṃśaye prṡṭa: karṇadhāra: samabhyadhāt ||15|| timiṃgilagilirmatsya: sattvasaṃhārakrnmahān | saṃmoha iva saṃsāre nivasatyeṡa sāgare ||16|| asya kalpāntaghorasya netrayugmaṃ pradrśyate | dvādaśārkodayārambhe sūryadvayamivoditam ||17|| asyāsyaśvabhraparyante śubhrābhraparivāritā | mahādriśrṅgamāleva lakṡyate daśanāvalī ||18|| pravāheṇa pravahaṇaṃ krṡṭamasyāsyapātinā | viṡayābhimukhaṃ cittamiva dhartuṃ na śakyate ||19|| smaryatāṃ daivataṃ kicijjanmāntaraśubhapradam | pratikriyāsminnāstyeva nidhane karmanirmite ||20|| ityuktaṃ karṇaṃdhāreṇa śrutvā sarve vaṇiṅnarā: | namo buddhāya buddhāyetyūcu: sākrandanādina: ||21|| nādaṃ teṡāṃ bhayārtānāṃ bhagavān bhūtabhāvana: | divyaśrotreṇa śuśrāva jino jetavane sthita: ||22|| buddhābhidhānaṃ śrutvaiva tama:praśamana: timi: | śanairnimīlayan vaktraṃ sattvopaplavaśāntaye ||23|| saṃvrtāsye śanaistasmin prativegaughaviplavāt | kālavaktrātpravahaṇaṃ muktaṃ satatamāyayau ||24|| tata: kuśalina: sarve tīrṇāstīvratarādbhayāt | śrāvastīṃ ratnasaṃpūrṇāṃ vivaśurviśrutaśriya: ||25|| te gatvā bhaktisaṃyuktā vyasanatrāṇakāriṇam | jinaṃ jetavanāsīnaṃ bhagavantaṃ vavandire ||26|| te tasya darśanenaiva chinnasaṃsārabandhanā: | sadya: prasādamāsādya pravrajyārhattvamāyayu: ||27|| abhavan kāśyapākhyāsya śāstu: śāsanavartina: | ete janmani pūrvasmin provāca bhagavāniti ||28|| timiṃgilagilistvabdhau virata: sattvasaṃhrte: | prāpa kṡaṇena tīkṡṇāgnikṡutkṡata: prāṇasaṃśayam ||29|| @505 klinnaṃ kalevaraṃ tasya durāmodāsahiṡṇubhi: | sodvegairbalibhirnāgai: kṡiptaṃ jalanidhestaṭe ||30|| sa śuṡkāsthimaya: kāya: kālena kṡālito’mbubhi: | tuṡārarāśisaṃchanna: śailakūṭa ivābabhau ||31|| śrāvastyāṃ brāhmaṇasyātha summate: putratāṃ gata: | mātu: sa cakre garbhasthastīvrāṃ kṡuddu:khavedanām ||32|| sa jāta: strīśatastanyaistrptiṃ na kṡudhito yayau | sa śanairvardhamānaśca saṃbhrtairbhūribhojanai: ||33|| atrptyā paramudvigna: sa gatvā bhikṡusaṃgamam | pravrajyāṃ samupādāya trptiṃ na prāpa piṇḍakai: ||34|| bahubhugviśruta: so’tha vipulai: saṃghabhojanai: | śraddhānimantraṇaistaistairna kvacittrptimāyayau ||35|| atrāntare grhapati: śrīmān dānavratābhidha: | nimantraṇāya bhikṡūṇāṃ śraddhyā samupāyayau ||36|| saṃghe’nyatra gate bhoktuṃ tameva bahubhojanam | ekameva sa saṃprāpya bhojyaṃ tasmai nyavedayat ||37|| tasmin kṡaṇena bhuñjāne prabhūtapuruṡāśanam | dadau grhapatistasmai samastaṃ saṃghabhojanam ||38|| andhasāṃ śakaṭe tena mukte vismayakāriṇā | bhītyā grhapatirbhūtaśaṅkārta: samacintayat ||39|| aho mayāyaṃ saṃprāpta: sukumāro’lpakāśana: | ni:śeṡaṃ bhuktamekena yena saṃghasya bhojanam ||40|| prasaṅgena na yakṡo’yaṃ yāvanmāmapi khādati | datvāsmai dakṡiṇāṃ tāvajjavādapasarāmyaham ||41|| iti saṃcintya sāśaṅkastasmai datvā sa dakṡiṇām | paścādāgamanatrāsād yayau vivalitānana: ||42|| gatvā bhagavate sarvaṃ tadvrttāntaṃ nivedya sa: | ko’sau yakṡo nu rakṡo vetyaprcchatsugataṃ pura: ||43|| bhagavānapi taṃ prāha nāsau yakṡo na rākṡasa: | eṡa dharmarucirnāma bhikṡurarhattvameṡyati ||44|| atha dharmaruciṃ śāstā svayaṃ nītvā vihāyasā | adarśayannijaṃ tasya vikarālaṃ kalevaram ||45|| @506 tadaparyantamālokya saṃsāramiva bhīṡaṇam | kimetaditi papraccha khedāddharmarucirjinam ||46|| tamavocatsa sarvajña: kiṃcitsmitasitānana: | ayaṃ bhayaṃkara: kāya: śuṡka: sthūlāsthipañjara: ||47|| bhaja dharmaruce śāntiṃ tyaja bhāvaparigraham | sthavīyasī tavaiveyaṃ prṡṭhasthūṇāsthiśrṅkhalā ||48|| śrutvaitatsugatenoktaṃ kalayan svakalevaram | bhavabhrame dharmaruci: paraṃ nirvedamāyayau ||49|| so’cintayadaho mohamārge saṃsaratāṃ nrṇām | kṡaṇapratiśraye kāye pānthānāṃ nijavāsanā ||50|| visaṃsthāsthisthūṇa: prakaṭadaśanaśreṇivikaṭa: pranaṡṭa: kāyo’yaṃ krmikulacitacchidranalaka: | imāstā: sāpāyā: pralayabhayamāyāpraṇayiṇāṃ nrṇāṃ rohatsnehā: sarasaviṡayāsvādanabhuva: ||51|| iti saṃjātavairāgyaṃ svakalevaradarśanāt | vyomnā jinastamādāya yayau jetavanaṃ puna: ||52|| tatrāsya cakre bhagavān dayayā deśanāṃ yayā | srota:sakrdanāgāmi sa yadarhattvamāptavān ||53|| sarvakleśavinirmukta: sa praṇamya tathāgatam | prāgjanmanicayasmrtyā prayayau sasmitānana: ||54|| tata: kadācidāyātaṃ taṃ bhikṡugaṇasaṃnidhau | jagāda bhagavān prītyā sarvajñaśchinnabandhanam ||55|| cirasya kiṃ dharmaruce mahatā sucireṇa ca | kleśādhvavipule kāle cirācciratareṇa ca ||56|| vada dharmaruce kacciccirasaṃcārasaṃcitai: | tairapāraparikleśairna śrānto’si nirantarai: ||57|| iti dharmaruci: prṡṭa: sarvajñena satāṃ pura: | prāgjanmasmrtidātāraṃ bhagavantamabhāṡata ||58|| cirasya tāvadbhagavan mahatā sucireṇa ca | kleśādhvavipule kāle cirācciratareṇa ca ||59|| nānākārairgurutarabharairgarbhaśayyāmalāṅkai: bhrānta: śrāntaścirataradhrte: kāyakanthāsamūhai: | @507 tvāṃ labdhvāhaṃ vyasanakaruṇābāndhavaṃ du:khitānāṃ prāpta: sarvāvaraṇarahitāṃ hanta viśrāntimetām ||60|| iti dharmarucestatra jinasya ca kathāntare | kautukādbhikṡubhi: prṡṭastadvrttaṃ sugato’bhyadhāt ||61|| pūrvasmin bhagavān kalpe kṡemanāmni mahīpatau | kṡemaṃkarākhya: sugata: kṡemavatyāmabhūtpuri ||62|| tasya kāle grhapatirdharmaśīlābhidho’bhavat | samudrayātrāsaṃrabdharatnairvaiśravaṇopama: ||63|| krtvā sarvaṃ jagatkāryaṃ tasminnatha tathāgate | nirvāṇadhātusaṃlīne kālenāmitatejasi ||64|| dharmaśīlo grhapatistadviyogāgnitāpita: | bhaktyā bhagavatastasya stūpaṃ kartuṃ samudyayau ||65|| maṇikāñcanasaṃbhāraṃ stūpārambhe mahātmana: | jinaśāsanavidveṡādviprāstasya nyavārayan ||66|| viprāṇāṃ dharmavighnānāṃ rājño vrttaṃ nivedya sa: | taddattaṃ subhaṭaṃ prāpya pratiṡedhakavāraṇam ||67|| nāmnā sahasrayodhīti sa rājasubhaṭa: krtī | nirbhartsya vidadhe viprān daṇḍatrāsaparāṅmukhān ||68|| hemastūpaṃ grhapatirnicitaṃ maṇimauktikai: | vītavighnaṃ tata: krtvā praṇidhānaṃ samādadhe ||69|| sattvasaṃtāraṇāsaktāṃ sudhāsiktāmanuttarām | anena kuśalenāhaṃ samyaksaṃbodhimāpnuyām ||70|| sahasrayodhī tenoktametadākarṇya sādara: | śrāvako’haṃ tavaiva syāmityūce praṇidhānavān ||71|| dharmaśīlastamavadat sa prāpya jñānalocanam | prabhūtapāpa: krcchreṇa śrāvakastvaṃ bhaviṡyasi ||72|| bahuvarṡe gate kāle viśālakukrtakṡayāt | buddhābhidhānamākarṇya kuśalaṃ samavāpsyasi ||73|| dharmaśīlo grhapati: so’hameva tadābhavam | sahasrayodhī yaścābhūtso’yaṃ dharmaruciścirāt ||74|| dvitīyakalpe bhagavān dvīpākhye prthivīpatau | dīpaṃkarābhidha: śāstā dīpavatyāmabhūtpuri ||75|| @508 tapovanarucirbhaktyā kadācittena bhūbhujā | jina: purapraveśāya sa gatvā svayamarthita: ||76|| praṇaye nrpatestasmin vātsalyena prasādinā | sugatenābhyupagate saṃbhāra: samavartata ||77|| sa rājā kāśīnagarīṃ vāsavākhyasya bhūpate: | suhrda: prāhiṇoddūtaṃ bhagavān drśyatāmiti ||78|| atrāntare vāsavena rājñā dvādaśavārṡike | yajñe samāpte vidhivatkalpitā: pañca dakṡiṇā: ||79|| taṃ devatāvadadbhūpaṃ viprau tvāmāgamiṡyata: | sumatiśca matiśceti dānārha: prathamastayo: ||80|| athādhyayanaparyante gurave dakṡiṇārthine | yajñakṡetraṃ kṡitipatestau samājagmaturdvijau ||81|| vāsavo’pi mahīpālastannāmaśravaṇādarāt | dadau hrṡṭa: sumataye yajñānte pañca dakṡiṇā: ||82|| catūratnamayīṃ śayyāṃ haimau daṇḍakamaṇḍalū | suvarṇaratnapātrīṃ ca hiraṇyaśatapañcakam ||83|| alaṃkrtāṃ ca svasutāṃ nrpe dātuṃ samudyate | sumatirnāgrahītkanyāṃ brahmacaryamudāharan ||84|| kanyāpi sundarī nāma taṃ drṡṭvā kanakadyutim | sābhilāṡā samutsrjya lajjāṃ cakre tadarthanām ||85|| pratyākhyātā tatastena sā kanyā brahmacāriṇā | vairāgyādbandhuvimukhī yayau dvīpavatīṃ purīm ||86|| tatrālaṃkāraratnānāṃ kurvāṇā vikrayaṃ śanai: | sā mūlyakrītakusumai: sadā cakre surārcanam ||87|| sumatirgurave datvā dakṡiṇāptaṃ samīhitam | hiraṇyaśeṡaṃ tatpatnyā nirdiṡṭaṃ svayamagrahīt ||88|| tasyāmeva vibhāvaryāṃ svapnān daśa dadarśa sa: | pānaṃ sudhāsamudrasya gamanaṃ gaganena ca ||89|| candrārkasparśanaṃ rājñāṃ munīnāmatha yājanam | śvetebhahaṃsasiṃhādriśikhirārohaṇaṃ tathā ||90|| so'tha prabuddha: svapnānāṃ phalaṃ śrotuṃ mahāmune: | jagāma vañcābhijñasya parṇādasya tapovanam ||91|| @509 sa tena prṡṭa: provāca tvatsvapnānāṃ phalodayam | jino jānāti bhagavān dvīpavatyāṃ puri sthita: ||92|| tacchrutvā sumatistūrṇaṃ svapnavyākaraṇotsuka: | sahaiva matinā bhrātrā yayau dvīpavatīṃ purīm ||93|| tasminnavasare rājā dvīpena vipulotsave | sā praveśe bhagavata: purī ratnāmbarairvrtā ||94|| yatpūjāpuṡpasaṃbhāre saṃbhrte tatra bhūbhujā | krayavikrayavīthīṡu naivādrśyata puṡpakam ||95|| tata: sā sundarī kanyā puṡpaṃ durlabhatāṃ gatam | pūjāvicchedadu:khārtā mālākāramavocata ||96|| tata: sumatipuṇyānāṃ prabhāvādapyapaṅkaje | hrade babhūva kasmiṃmaścittatkālakamalodbhava: ||97|| tāni rājabhayāttasyai lubdha: pracchādya mālika: | dadau sāpyambukumbhāntarnikṡipya tvaritaṃ yayau ||98|| sumatirjinapūjāyai sukumārthī paribhraman | tāṃ phullapadmabahulāṃ dadarśa pathi sundarīm ||99|| puṇyānubhāvāttasyaiva kumbhābhyantarasaṃvrtai: | sajīvitairiva mukhaṃ darśitaṃ kamalaistata: ||100|| arthyamānā hiraṇyena sā tena kamalārthinā | sābhilāṡā parijñāya sasmitā tamabhāṡata ||101|| tyaktāhaṃ bhavatā pūrvaṃ kusumānyadya yācase | kanyāsaṃbhāṡaṇaṃ sādho na yuktaṃ brahmacāriṇa: ||102|| tava puṡpapradānena bhāryā syāmanyajanmasu | ityevaṃ praṇidhānena dadāmyetāni nānyathā ||103|| evamastviti tenokte pañca parvāṇi sā dadau | tasmai svayaṃ ca pūjāyai jagrāha kamaladvayam ||104|| atha dvīpakṡitipatirvāsavaśca mahīpati: | bhagavantaṃ samāyāntaṃ bhaktyā pratyabhijagmatu: ||105|| tasya ratnaśalākāṅkaṃ dīptaṃ chatramathāgrahīt | cāmaraṃ candradhavalaṃ vāsavo vasudhādhipa: ||106|| surasiddharṡigandharvai: pūjyamānasya sarvata: | purapraveśe tasyāsītsarvasattvasukhotsava: ||107|| @510 nibiḍe janasaṃpāte jinasaṃdarśanotsuka: | sumatistatprabhāveṇa kathaṃcinmārgamāptavān ||108|| kṡiptvā śāstuścaraṇayo: kamalāni krtāñjali: | sa taṃ vavande sānanda: kṡitau kīrṇajaṭābhara: ||109|| tasya padmāni vaipulyaṃ sukrtānīva tatkṡaṇāt | avāpya cakruścakrābhyāṃ sarvāṃ saṃcāriṇīṃ pura: ||110|| sundaryā sādarotsrṡṭaṃ bhaktyā bhagavato’grata: | phullāravindayugalaṃ yayau karṇāvataṃsatām ||111|| jaṭākaṭapra: summate: sugatena praṇāmina: | vyaśīryata padākrānta: prādurāsīttathāpara: ||112|| labdhākāśagatau tasmin prayāte krtakrtyatām | śrṇvata: sarvalokasya babhāṡe bhagavāñjina: ||113|| samyaksaṃbodhimāsādya summate tvamanuttarām | loke śākyamunirnāma bhaviṡyasi tathāgata: ||114|| udīrite jineneti puṡpavarṡe divaścyute | jaṭāṃ stūpapratiṡṭhāyai jagrhu: sarvamantriṇa: ||115|| bhagavaccaraṇākrāntā bhrāturdrṡṭvā jaṭā: kṡitau | śrotriyatvābhimānena mati: kopākulo’bhavat ||116|| nivārya sumatistasya vikāraṃ mohasaṃbhavam | tenaiva sahita: śāstu: pravrajyāmagrahītpura: ||117|| tata: kālena sumatirdehānte tuṡitābhidham | avāpa devanilayaṃ matiśca narakaṃ yayau ||118|| so’haṃ sumatirevādya matiśca mativiklavāt | ayaṃ dharmaruci: kliṡṭa: sundarī sā yaśodharā ||119|| trtīye bhagavān kalpe krakucchandastathāgata: | anuttarajñānanidhirjambudvīpe purābhavat ||120|| babhūva samaye tasminnujjayinyāṃ mahādhana: | vaṇikcandanadattākhya: prakhyātakrayavikraya: ||121|| tasya kāmabalākhyāyāṃ jāyāyāṃ madanadyuti: | aśvadattābhidhāno’bhūtputra: kāya iva priya: ||122|| arthārthī sa jagāmābdhiṃ patnīnyastagrhasthiti: | dhanena dhanināṃ trṡṇā lavaṇeneva vardhate ||123|| @511 tatpatnī proṡite patyau yauvanonmādamohitā | grhacintā: parityajya kāmadhyānaparābhavat ||124|| kumāramaśvadattaṃ sā nidhāya dhanakarmaṇi | sadā prāsādaśrṅgasthā rājamārgaṃ vyalokayat ||125|| svairāvakāśarahitā bahubhrtyajane grhe | vrddhadhātrī: samabhyetya dīrghocchvāsājjagāda sā ||126|| vibhave bahubhoge’sminnājñādhīnajane grhe | svairasaṃcārahīnāyā māta: satyaṃ na me rati: ||127|| nādhikārairna satkārairnālaṃkārairna bhojanai: | vinā puruṡasaṃbhogaṃ bhajante lalanā: sukham ||128|| tasmādgrhaṃ parityajya gacchāmi cchandacāriṇī | bālye jāta: suto’pyeṡa na snehāyatanaṃ mama ||129|| kulakūladvayābaddhā bandhubandhanayantraṇām | na sahante taraṃgiṇyo ratiśīlā hi yoṡita: ||130|| iti bruvāṇāṃ tāmūce dhātrī vātsalyaviklavā | vatse na gamanaṃ yuktaṃ tyaktvā suvipulāṃ śriyam ||131|| bahukrtye grhe tvasmin guptacaryā niyujyate | kṡaṇena svairacaritaṃ rājamārgeṡu dhāvati ||132|| kathaṃ rakṡasi cāritraṃ saṃtaptā yauvanoṡmaṇā | kathaṃ grhanidhānaṃ ca pādenotsārya gacchasi ||133|| ita: kāmaviṡāveśa: śvabhrapāta: kṡaṇādita: | asminnubhayasaṃdehe na jāne kiṃ kariṡyasi ||134|| tāvatprāṇapaṇenāpi capalā: sakutūhalā: | parastriyaṃ prārthayanti na yāvadvastramujjhati ||135|| na na neti samutkampirasanāṃśukakarṡaṇe | gacchāmi muñca muñceti kvaṇantī kasya nepsitā ||136|| drṡṭvā vivasanāṃ vrttakartavya: sarvathā jana: | bhujapañjaranirmukta: śukavrttyā palāyate ||137|| timire raticaureṇa kṡaṇārdhasukhasaṃgama: | puna: praviratāloke paralokasamāgama: ||138|| sā naṡṭā niṡphalākrṡṭā lajjākaṡṭādadhomukhī | kumārge hāritaṃ yānto śīlaratnamivekṡyate ||139|| @512 sā roditi prasrtaduścaritāpavādā sthūlāsrabindubhiramandaviṡādakandai: | kāmaśramatruṭitanirmalaśīlahāra- muktāphalairiva dharāṃ paripūrayantīṃ ||140|| bālasyāpi tuṡāraraśmiruciraṃ saṃcintayantyā: smitaṃ mlāyantyā: sahasā nimīlitatano: padmānanāyā: param | gehānta: svakathāṃ mitha: kathayatāmākarṇayantyā bahi: svairiṇyāstrṇapallave’pi valite sāśaṅkaśaṅkaṃ mana: ||141|| rūpadarpeṇa niryānti taruṇya: pativeśmana: | paścātparīkṡya tvajyante puṇyasthāne parīkṡakai: ||142|| tasmādgrhasthitāyāste yathā puruṡasaṃgama: | loke bhavatyaviditastathā yuktiṃ vadāmyaham ||143|| aśvadatta: kumāro’sau kiṃcidāsannayauvana: | janasyāśaṅkanīyatvāt sukhabhogya: paraṃ tava ||144|| evaṃ vidagdha: sumukha: kāntimān prāpyate kuta: | nirapāya: parkārā’yaṃ yadi tāvatpravartate ||145|| iti dhātrīvaca: śrutvā sāpi yuktamamanyata | tīvrarāgaprakārāndha: pāpapātaṃ na paśyati ||146|| dhātrī tata: kumārasya saṃbhogasukhavarṇanām | svairaṃ vidhāya vidadhe viṡayābhimukhaṃ mana: ||147|| tamavocata sāśaṅka krtvā kāmapratāraṇam | asti vatsa tvaducitā kācitproṡitabhartrkā ||148|| śūnye veśmani nirdīpe rātrau maunāvalambinī | lajjāvatī sā sutarāṃ tvayā saṃgamamicchati ||149|| iti tasyā: vaca: śrutvā sābhilāṡo vaṇiksuta: | sadā guptagrhe bheje jananyā ratisaṃgamam ||150|| satataṃ sevamānāyā: pracchannabhavane ratim | vardhamāna: paraṃ tasyā rāgāgnirna śamaṃ yayau ||151|| sācintayadimāṃ nityaṃ pracchādanakadarthanām | na sahe rūpabhogasya parkāśa: kila jīvitam ||152|| @513 anyonyavadanāmbhojavilokanarasaṃ vinā | na cumbane na surate kaścidasti sukhotsava: ||153|| tasmātpracchadanāyāsaṃ kumārasya prayatnata: | bhaṅktvā prasabhasaṃbhoge pradiśāmi pragalbhatām ||154|| iti saṃcintya sā rātrau prabhāte vyaktavigrahā | yayau vastraparāvrttiyuktyā tasya parkāśatām ||155|| sa nijāṃ jananīṃ drṡṭvā chinnamūla iva druma: | papāta pānakaviṡāveśena vivaśīkrta: ||156|| tayā śītāmbunā sikta: śanai: saṃjñāmavāpya sa: | vilalāpa prthuśvabhre vibhraṡṭa iva du:khita: ||157|| tamuvāca pariṡvajya bhujābhyāṃ kāmamohitā | bhrūlatāṃ sā samunnāmya narakāpātadūtikām ||158|| mithyā kimayamasthāne viṡādastava du:saha: | kiṃ na jānāsi nārīṇāmasatyadharmayantraṇām ||159|| na tvayotpāditaṃ du:khaṃ hrtaṃ vā kasyaciddhanam | sādhārasukhabhoge’smin keyaṃ te pāpavāsanā ||160|| saritsādhāraṇā nāryastaraṃgiṇyāṃ nirargalam | yasyāmeva pitā snāti tasyāṃ na snāti kiṃ suta: ||161|| pathā yena pitā yātastena putro’pi gacchati | sāmānyagamanā eva vartanīsaṃnibhā: striya: ||162|| ekabhogyaiva lalanā na parasparamarhati | īrṡyālubhi: krtaṃ kaiścidetatsamayamātrakam ||163|| naiva kācidagamyāsti ratyarthaṃ paramārthata: | ekapātropabhogyā hi pitu: putrasya ca striya: ||164|| iti yatnena sa tayā saṃbhogābhimukha: krta: | sa jātarāga: satataṃ siṡeve jananīṃ paśu: ||165|| tata: kālena pitaraṃ pratyāyātaṃ mahodadhe: | sa gūḍhe prerito mātrā viṡeṇa vidadhe vyasum ||166|| tata: sā rāgavrddhyaiva nirargalasukhaiṡiṇī | svairaṃ kumāraṃ praṇayāduvāca snehamohitam ||167|| @514 sāradraviṇamādāya niryantraṇasukhāptaye | ehi deśāntaraṃ tāvadgacchāva: kaṇṭakojjhitam ||168|| iti tadvacanaṃ śrutvā cirakālasamīhitam | sāradraviṇamādāya sa yayau sahitastayā ||169|| deśāntare krtapadau paraṃ pracchannapātakau | jāyāpatitvaṃ vikhyāpya tau nirvrtimavāpatu: ||170|| tata: kadācittadgehaṃ svadeśapratyabhijñayā | bhikṡu: paricito’bhyetya vātsalyāttamabhāṡata ||171|| kaccitte kuśalaṃ mātu: kaccijjanmamahīṃ muhu: | tyaktāṃ cintayataścittaṃ nāyātyanuśayavyathām ||172|| iti bhikṡorvaṃca: śrutvā śilayeva sa tāḍita: | pratyabhijñānacakitastāṃ tāṃ yuktimacintayat ||173|| sa mātrā saha saṃmantrya mantrabhedabhayākula: | bhikṡuṃ nimantrya niryantryastaṃ śasterṇa grhe’vadhīt ||174|| arhadbhikṡuvadhe’pyasya nākampata manāṅmana: | nrśaṃsā: pātakairyānti vajrādapi kaṭhoratām ||175|| dharmādriśrṅgāgraparicyutānāmadhomukhānāmataṭāvaṭeṡu | bahubhramaśvabhraśatāhatānāṃ bhavatyalaṃ pātaparaṃparaiva ||176|| sutena ramamāṇāpi sā saṃbhogaparāyaṇā | sundarākhyaṃ vaṇikputraṃ drṡṭvābhūttatra sasprhā ||177|| iti paricitairbhogābhyāsai: smara: parivardhate kimapi bhajate lobha: prauḍhiṃ pravrddhadhanodayai: | lavaṇasalilāpānaistrṡṇā prayātyatitīvratāṃ jvalati vipulajvālo’gādhairjalairvaḍavānala: ||178|| tāṃ gūḍhasaṃgatāṃ tena rāgiṃṇā navakāminā | drṡṭvāśvadatta: khaḍgena jaghāna jananīṃ krudhā ||179|| ānantaryaistribhi: pāpabhārai: sa gurutāṃ gata: | niṡkāśita: purāttūrṇaṃ devatāpreritairjanai: ||180|| sa jātānuśayastīvraṃ gatvā bhikṡugaṇān bahūn | du:khādyayāce pravrajyāṃ nivedya nijaduṡkrtam ||181|| @515 tasmai na kaścitpravrajyāṃ patitāya dadau yadā | tadā dadāha sa dveṡātsuptaṃ bhikṡugaṇaṃ niśi ||182|| ekastu bodhisattvāṃśo bhikṡustasya dayārdradhī: | tadā dineśa pravrajyāṃ śikṡāpadavivarjitām ||183|| śikṡāpadāni nirbandhādyācamānaṃ prayatnata: | bhikṡustamūce nārho’si śikṡāpadaparigrahe ||184|| namo buddhāya buddhāyetyetadeva sadā vada | jinābhidhānaṃ śrutvaiva kalpānte muktimeṡyasi ||185|| athāśvadatto dehānte ghoraṃ narakamāviśat | yasyāgre prabalottāla: śītala: pralayānala: ||186|| so’yaṃ dharmaruci: prṡṭaścirasyeti cirānmayā | abhidhāyeti bhagavān virarāma tathāgata: ||187|| vātālī jananī taraṃgataralā ni:śaṅkamāli ṅgitā prāpya prauḍhimadarśanaṃ sa janakastejonidhi: prāpita: | arhatsattvapadaprakāśavibhavastīvrakrameṇāhato dhūmenātimalīmasena na paraṃ kiṃ kiṃ krtaṃ duṡkrtam ||188|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ dharmarucyavadānamekonanavatitama: pallava: || @516 90. dhanikāvadānam | mana:śuddhividhānena dānenātilaghīyasā | bhavantyalaṅghyā: saṃkalpe: saṃpada: sattvaśālinām ||1|| purā vrjiṡu vaiśālyāṃ markeṭākhyahradāntike | kūṭāgāraguhāvāse jine bhagavati sthite ||2|| babhūva dhaniko nāma śriyā grhapatirvrta: | samagrapuṇyasaṃyogātpuruṡottamatāṃ gata: ||3|| patnī dharmasakhī tasya śīlavatyabhidhābhavat | vadānyākhyaśca tanaya: snuṡā satyavatī tathā ||4|| saṃhatā: samayaṃ cakrustatra vaiśālikā dvijā: | nimantraṇīyo bhagavān sarvai: saṃbhūya nānyathā ||5|| ekaścetkurute vittamadājjinanimantraṇam | sarvairnirvāsanīyo’sau pareṡāṃ dharmavighnakrt ||6|| teṡāṃ samayamajñātvā puṇyavān dhanika: svayam | divyasaṃpadyutaścakre gatvā jinanimantraṇam ||7|| sa bhaktimān bhagavatā grhābhigamane svayam | sasaṃghenābhyapagate hrṡṭa: svabhavanaṃ yayau ||8|| sa tatra divyavibhava: saṃbhāraistridivocitai: | ratnāsanopakaraṇāṃ sajjāṃ bhojyabhuvaṃ vyadhāt ||9|| atrāntare dvijā: sarve gatvā bhagavato’ntike | saṃbhūya krtasaṃbhārāścakrurbhaktyā nimantraṇam ||10|| tānuvācātha bhagavān prasādaviśadāśaya: | pūrvameva sasaṃgho’haṃ dhanikena nimantrita: ||11|| etadākarṇya yāteṡu teṡu svabhavanaṃ śanai: | paraṃ pratīkṡamāṇeṡu dinaṃ bhagavato’rcane ||12|| dhanikasya grhaṃ gatvā bhagavān saha bhikṡubhi: | divyādbhutarddhisaṃbhāraṃ cakre bhojyapratigraham ||13|| anyedyurapi tatpatnī tattulyaṃ vipulaśriyā | divyopabhogasaṃbhārairbhagavantamapūjayat ||14|| tatputreṇa trtīye’hni caturthe snuṡayā jina: | āścaryavibhavābhogairupabhogairnimantrita: ||15|| alabdhapūjāvasara: śāsturvaiśāliko gaṇa: | dhanikāya paraṃ kruddhaścakrurniṡkāsanodyamam ||16|| @517 śāsanātsugatasyātha dhanikena dvijātaya: | na mayā jñāta ityuktvā tena sarve prasāditā: ||17|| sapatnīko’tha dhanika: saputraśca snuṡānvita: | dharmadeśanayā śāstu: satyadarśanamāptavān ||18|| tatpūrvapuṇyavrttāntaṃ mahāvibhavavistaram | bhikṡubhirbhagavān prṡṭa: sarvajñastānavocata ||19|| vārāṇasyāmabhūtpūrvaṃ mālika: kamalābhidha: | durbhikṡakṡapite kāle parāṃ durgatimāpita: ||20|| patnī pallavikā nāma putra: kuvalayābhidha: | pāṭalākhyā snuṡā ceti babhūvustasya saṃmitā: ||21|| kadācitkusumārāme dinānte tadgrhāntike | pratyekabuddha: saṃtoṡakānte viśrāntimāptavān ||22|| te tvekavasanā: sarve paryāyeṇa nrpālaye | puṡpāṇi datvā saṃprāptā dadrśustaṃ prabhāmayam ||23|| tejonidhiṃ tamālokya prātastatpūjanotsukā: | nirdhanāste vyathāṃ prāpuśchinnapakṡā: khagā iva ||24|| caturṇāṃ vidyate’mākamekaṃ sarvasvamambaram | ācchādayāmastenaiva pūjyasyāsya varaṃ vapu: ||25|| nādya rājakulaṃ nagnā gacchāma: kiṃ bhaviṡyati | iti te samayaṃ krtvā vastreṇa tamapūjayan ||26|| tatpuṇyapraṇidhānena dhaniko’yaṃ sa mālika: | jāto divyaprabhāvarddhi: patnīputrasnuṡānvita: ||27|| sarvajñeneti kathitaṃ śrutvā sapadi bhikṡava: | menire cittavaimalyamūlāṃ dānaphalaśriyam ||28|| tataste brāhmaṇā: sarve saṃbhūya śucibhojanai: | bhagavantaṃ samabhyarcya babhūbu: kuśalojjvalā: ||29|| helārpitaṃ ratnavanaṃ trṇāgraṃ śraddhāvitīrṇaṃ trṇamapyanarghyam | anekaśobhānubhavaṃ na vittaṃ cittaṃ nimittaṃ śubhasaṃbhavānām ||30|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ dhanikāvadānaṃ navatitama: pallava: || @518 91 śibisubhāṡitāvadānam | subhāṡitaṃ satyapathaprakāśanaṃ karotyanālokapade sudīpavat | sadopakārādata eva vallabhaṃ vivekacaryāsu mahātmanāmapi ||1|| kuśipuryāṃ bhagavatā yadā mallajanāspade | arhatpadaṃ bhikṡugaṇa: prāpita: kuśalaiṡiṇā ||2|| tadā kathayatāṃ dharmaṃ bhikṡūṇāṃ madhuraṃ mitha: | svayaṃ śuśrāva sugata: prītiyukta: subhāṡitam ||3|| subhāṡitavyasanitāṃ tāṃ drṡṭvā tasya bhikṡava: | tamūcustava sarvajña kathamasmadvaca: priyam ||4|| ityukte bhikṡusaṃghena bhagavānabhyadhājjina: | janmāntareṡvapi paraṃ vallabhaṃ me subhāṡitam ||5|| śivavatyāṃ purā puryāṃ śibirnāma nareśvara: | vabhūva sarvabhūtānāṃ dayādayitabāndhava: ||6|| tatpuṇyaśāsanāsīnai: svargamāpūritaṃ narai: | drṡṭvā śatakraturjñātuṃ sattvaṃ tasya samāyayau ||7|| ratnaprāsādaśikharākrāntaṃ nrpatimetya sa: | rakṡorūpaṃ vidhāyograṃ tadagrābhimukho’bravīt ||8|| anityā: saṃsārāstaralataravidyuddyutinibhā: | samutpannotpannapralayapariṇāmapraṇayina: ||9|| subhāṡitārdhamityuktvā tūṡṇīmāsītsa rākṡasa: | taṃ praṇamya kṡitipati: krtāñjalirabhāṡata ||10|| sādho subhāṡitasyārdhaṃ śeṡaṃ śaṃsa mana:sukham | vāṇīṃ bodhyaṅgabhūtāṃ te śiṡyo bhūtvā śrṇomyaham ||11|| iti bruvāṇaṃ vinayānnrpaṃ provāca rākṡasa: | tvayā śiṡyeṇa rājendra niṡphalena karomi kim ||12|| pipāsāparibhūto’haṃ kṡuṇṇakukṡirbubhukṡayā | naitanmamepsitaṃ rājan kevalaṃ gurugauravam ||13|| kṡuttrṡṇāvyākulatayā yatkiṃcitpralapāmyaham | śeṡaṃ vaktuṃni śaknomi mā krthā me kadarthanām ||14|| @519 mādhuryadhuryāṇi rasocitāni saṃcāryamāṇāni subhāṡitāni | naiva kṡudhaṃ na kṡapayanti trṡṇā- metāni trptasya sukhapradāni ||15|| śrutaṃ gītaṃ kāvyaṃ śramaparicaya: kautukavidhi: maṇijñānaṃ bhūtagrahagadaviṡonmādaśamanam | nrṇāṃ bhūbhrtsevā jaladhitaraṇaṃ hemakaraṇaṃ tadetatparyante gaṇitamakhilaṃ bhojanaphalam ||16|| sadya:krttasya rudhiraṃ māsaṃ ca mama tarpaṇam | ahiṃsābaddhaniyamāt tvattastadatidurlabham ||17|| gacchāmi yācituṃ kaṃcit tvatsamīpe karomi kim | krīḍākathāśca śobhante tulyāhāravihārayo: ||18|| ityuktastena nrpatistamabhāṡata sādara: | nijadehasamutkrtaṃ sāsrṅmāṃsaṃ dadāmi te ||19|| tvaṃ pratītyasamutpādapūrvārdhaṃ samudāhara | nirvāṇanagarasyāgrya: panthāstava subhāṡitam ||20|| ityukte rājacandreṇa tamuvāca kṡapācara: | śrūyatāṃ summate pūrṇaṃ dīyatāṃ ca pratiśrutam ||21|| anityā: saṃsārāstaralataravidyuddyutinibhā: samutpannotpannapralayapariṇāmapraṇayina: | tadutthairjantūnāṃ bhramaṇaparivartai: śramavatāṃ nirodhādviśrānti diśati vivaśānāmupaśama: ||22|| etadākarṇya nrpati: praharṡotphullalocana: | dadau svadehamutkrtya tasmai māṃsaṃ saśoṇitam ||23|| utkrtyotkrtya padata: svamāṃsāni mahīpate: | nirvikāreṇa sattvena vismito’bhūnniśācara: ||24|| sa datvā sarvagātrebhya: piśitaṃ piśitāśine | praṇidhānaṃ vyathātsarvasattvasaṃtāraṇe nrpa: ||25|| tatastaṃ praṇayādūce rakṡorūpa: puraṃdara: | api te marmavicchede viṡādajananī vyathā ||26|| prṡṭastridaśarājena rājarājastamabravīt | na viṡādo’sti me dehe paropakaraṇīkrte ||27|| @520 vyathāyāṃ nirvikāro’haṃ yadi satyena tena me | nirvraṇasvasthamevāstu pūrvarūpamidaṃ vapu: ||28|| iti bruvāṇasya bhuva: patyu: satyopayācanāt | sahasaiva vapu: pūrvarūpaṃ nirvraṇatāṃ yayau ||29|| taṃ puṡpavarṡairvipulaiśchādyamānaṃ nabhaścarai: | rakṡorūpaṃ parityajya praśaśaṃsa sureśvara: ||30|| prasādya nrpatiṃ yāte drṡṭasatye śatakratau | acintayatsudhāsvādaṃ bhūpatistatsubhāṡitam ||31|| śibirnareśvara: so’hamabhavaṃ pūrvajanmani | iti prāṇapaṇenābhūdvallabhaṃ me subhāṡitam ||32|| tathāgatena kathitāṃ janmāntarakathāṃ nijām | ākarṇya bhikṡava: sarve praśaśaṃsu: savismayā: ||33|| drṡṭādrṡṭasukhe subhāṡitarucirmārge pradīpāyate saṃvādena subhāṡitāmrtarasa: prītiṃ parāṃ vindati | sarvajño’pi subhāṡitārthaviṡaye yātyarthanīyo'rthitāṃ tasmānnāsti subhāṡitena sadrśaṃ kiṃcitsatāṃ vallabham ||34|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śibisubhāṡitāvadānamekanavatitama: pallava: || @521 92. maitrakanyakāvadānam | gurūṇāmapyagre gurutarapade saiva mahatī sadā sadbhi: pūjyā tridaśataṭinīpāvanatanu: | dharitrī bhūtānāṃ sakalarasasāraprasavinī śarīraṃ puṡṇāti praṇayamiva mātā na vasudhā ||1|| śrāvastyāṃ vistarataraṃ dharmaṃ jetavane jina: | pratipādya punarbhikṡusaṃghaṃ saṃkṡiptamabravīt ||2|| pitarau paramaṃ brahma jaṅgama: puṇyasaṃgama: | kulāni tāni dhanyāni yeṡāṃ dharmastadarcanam ||3|| satyopamaṃ nāsti tapastriloke na kvāpyahiṃsāsadrśo’sti dharma: | gururgarīyānna pitu: paro’sti mātu: paraṃ daivatamasti nānyat ||4|| sevitaṃ prasabhabhaktinirbharai: pādapuṡkarayugaṃ gurorna yai: | te paraṃ jalarucaiva kevalaṃ sarvatīrthagamane’pi niṡphalā: ||5|| sevya: sukhairavimukha: satataṃ kṡamābhū: tīvravratādiniyamairavitīrṇaśoṡa: | alpe’pyanalpaphalada: praṇayopacāre mātu: pituśca na samo’sti gurustrtīya: ||6|| ācārya: sukrtārthadeśikatayā kairnābhivandya: sadā prāṇānāṃ janaka: kathaṃ na janaka: pūjyo gurūṇāṃ guru: | tatrāpi kṡaṇagarbhadhāraṇabharakleśasya mātu: paraṃ kenānrṇyavidhānapuṇyanicayenāsādyate nirvrti: ||7|| māturnikārakaṇamapyavivekapāka- saṃprāptapātakuśala: kila ya: karoti | tasya jvalajjvalanajālaśikhākalāpa: pāpavrate bhavati mūrdhniṃ jaṭākaṭapra: ||8|| vikārakāriṇā māturmayāpyaparajanmani | pāpaśāpamayastāpa: prāpta: paryāyavaiśasa: ||9|| @522 vārāṇasyāṃ grhapatirmaitro nāma purābhavat | patnī vasuṃdharā nāma tasyābhūdativallabhā ||10|| jātamātreṡu putreṡu tasyā: prāpteṡu pañcatām | paścime vayasi śrīmāneka: sūnurajāyata ||11|| vipattibhītyā tasyāpi kanyānāmākarotpitā | maitrakanyakanāmāsau tenābhūdviśruta: śiśu: ||12|| samudragamane tasya janake nidhanaṃ gate | ekaputraiva jananī nidhitulyaṃ rarakṡa tam ||13|| kulakramāgatāṃ tasya dvīpayātrāṃ nivārya sā | ādideśa svadeśārhāṃ svalpavikrayajīvikām ||14|| sa pūrvavikrayotpannaṃ kārṡāpaṇacatuṡṭayam | tato dbiguṇamanyasmin dine’pyatha caturguṇam ||15|| tataścāṡṭaguṇaṃ lābhaṃ sarvaṃ mātre nyavedayat | kulocitāṃ dvīpayātrāṃ śrutvābhūdatha sotsuka: ||16|| samudragamanārambhasaṃbhārarasasādara: | sa mātrā vāryamāṇo’pi nāmanyata nivartanam ||17|| tata: sa pādapatitāṃ jananīṃ śokavihvalām | drpta: śriyamivotsārya caraṇena viniryayau ||18|| pīyūṡaṃ skhalitārdhavarṇalalitālāpai: śiśurvarṡati prītiṃ sphītatarāṃ manorathaśatairdhatte vineyastata: | paścādutkaṭayauvanoṡmavikaṭāhaṃkāravādī paṭu: duṡputra: sphuṭakālakūṭakaṭuka: kaṡṭāṃ karoti vyathām ||19|| vipulaṃ jananīśokamiva prāpya sa sāgaram | samāruhya pravahaṇaṃ yayau ratnārjanotsuka: ||20|| makarasphāranakharakrūrakrakacadāritam | tatastasya pravahaṇaṃ kūle prājyamabhajyata ||21|| tasyotsiktamatermāturāśābhaṅgagurorbharāt | bhagne pravahaṇe tasmin moha: śāpa ivābhavat ||22|| tata: phalahakāvāptyā śanai: saṃjñāmavāpya sa: | tīramāsādya jaladherjagāhe gahanaṃ mahat ||23|| ekākī hāritadhrti: sa vrajan vijane cirāt | ramyaṃ ramaṇakaṃ nāma nagaraṃ divyamāptavān ||24|| @523 apsarobhiścatasrbhirvadanendutviṡāṃ cayai: | jyotsnāpūraṃ srjantībhi: krtātithya: sa sādaram ||25|| hemapuṡkariṇītīre ramye ratnalatāvane | maṇimandiraśayyāsu tatra saṃbhogavānabhūt ||26|| vipada: sukhaparyantā: kleśaprāptāśca saṃpada: | avartinyo bhavantyeva paryāyeṇa śarīriṇām ||27|| ratibhogapraṇayinā tāstena hariṇekṡaṇā: | ramamāṇāściraṃ prāpu: saubhāgyasya krtārthatām ||28|| nagare dakṡiṇa: panthā varjya: sarvātmanā tvayā | ityuktastābhiradhikaṃ so’pyabhūdgamanotsuka: ||29|| kāmaṃ niyamavāmasya svādhīnānabhilāṡiṇa: | prāyeṇa vardhate jantorniṡedhenādhikādara: ||30|| tata: sa kautukākrṡṭastena dakṡiṇavartmanā | vrajan prāpa sadāmattaṃ nāma divyaṃ puraṃ param ||31|| aṡṭāvapsarasastatra tadvadbhogyatvamāgatā: | tasyopacāraracanāṃ ciraṃ cakrustato’dhikām ||32|| tābhi: krameṇa tenaiva niṡiddhe dakṡiṇe’dhvani | sa kautukādgata: prāpa trtīyaṃ nandanaṃ puram ||33|| ṡoḍaśāpsarasastasya ratibhogopabhogyatām | tatra krameṇa tenaiva yayurlīlāvilāsina: ||34|| tābhirniṡiddhena punardakṡiṇena pathā vrajan | brahmottarākhyaṃ prāsādamāsasāda sa sādara: ||35|| dvātriṃśadeva saṃprāpya tatrāpyapsarasa: parā: | saṃbhogasubhagastadvadyayau dakṡiṇavartmanā ||36|| sa vrajannagaraṃ prāpa durgaprāyamayomayam | paruṡaṃ khalasauhārdamivāyāsacayāśayam ||37|| tasya tatra praviṡṭasya karmāddvārāṇi bhūmiṡu | kenāpi pihitānyeva yayurni:saṃdhibandhatām ||38|| tadantare mahākāyaṃ so’paśyatpuruṡaṃ sthitam | sakalakleśadoṡāṇāṃ vistīrṇamiva bhājanam ||39|| jvālāvalayitaṃ cakraṃ tasya mūrdhni paribhramat | tīkṡṇaṃ dadarśa cakrasya saktaṃ raktapravāhiṇa: ||40|| @524 svaśira:prasrutai: pūyaśoṇitairvihitāśanam | taṃ drṡṭvā tīvranirvedādavadanmaitrakanyaka: ||41|| kastvaṃ krūravyathākrānta: kasyedaṃ karmaṇa: phalam | prṡṭasteneti kāruṇyātpuruṡastamabhāṡata ||42|| mātu: krtāpakāro’haṃ tasyedaṃ karmaṇa: phalam | etadākarṇya so’pyāsītpāpasaṃvādaśaṅkita: ||43|| so’cintayanmamāpyasti pāpaṃ mātu: krtāgasa: | ayaṃ pāpasahādhyāyī drṡṭa: smaraṇakrnmayā ||44|| nūnaṃ tenaiva krṡṭo’haṃ pāpena sukhamaṇḍalāt | saunikena caran kāmaṃ mrga: śaṡpavanādiva ||45|| iti cintākule tasmin baddhadvārapurasthite | uccacārāmbarādvāṇī hrdayākampakāriṇī ||46|| cirabaddhā: pramuñcyantāṃ nibadhyantāṃ navāgatā: | baddhamuktinavāvandheṡvayaṃ prāpto'vadhikṡaṇa: ||47|| ityudīrṇe diva: śabde mukta: sa puruṡa: kṡaṇāt | dīptaṃ taccakramapatanmaitrakanyasya mastake ||48|| navabaddha: sa tatkālaṃ marmacchedavyathātura: | taṃ muktabandhamavadatpuruṡaṃ maitrakanyaka: ||49|| tyaktvā purāṇi maṇimandirasundarāṇi tānyapsara:sarasabhogamanoharāṇi | krṡṭa: prakrṡṭatarapātakabhogyakāle kālena kalpitaphalā kila karmavallī ||50|| sūnāmiva kṡitimimāṃ paśurāgato’smi karṡatyalaṃ balavato bhavitavyataiva | krṡṭastayaiva ca viśatyavaśo manuṡya: yatrāsya tiṡṭhati pura: paripākabhogyā ||51|| kleśabhogāvadhau kāla: kiyānmātu: krtāgasām | apyāgamiṡyati nava: kaścidasmadvidho jana: ||52|| iti jvalitacakrāgradīryamāṇasya dāhina: | tasyārtasya vaca: śrutvā puruṡastamabhāṡata ||53|| ṡaṡṭivarṡasahasrāṇi ṡaṡṭivarṡaśatāni ca | asya kleśopabhogyasya niyati: pāpakarmaṇām ||54|| @525 ihāparāṇi ghorāṇi santi sthānāni pāpinām | mātu: krtāgasāmanye ye sameṡyanti tadvidhā: ||55|| śrutveti du:sahataraṃ tenoktaṃ maitrakanyaka: | svavyathādu:khasaṃvādātparārtidayayāvadat ||56|| adhunā ye sameṡyanti narā: pātakakāriṇa: | teṡāmarthe mamaivedaṃ cakraṃ tiṡṭhatu mastake ||57|| kathaṃ sahante te tīvrāṃ dīrghāmevaṃvidhāṃ vyathām | ekasyaiva vyathā me’stu sarve tiṡṭhantu nirvyathā: ||58|| parārthe dhārayiṡyāmi cakraṃ bhuktvā nijaṃ phalam | paravyathāṃ vijānāti na jana: svavyathāṃ vinā ||59|| ityukte karuṇārtena tena sattvahitaiṡiṇā | satsaṃkalpaprabhāveṇa taccakramagamannabha: ||60|| tāpaṃ pallavitā nihanti tanute śubhraṃ yaśa: puṡpitā sadya: saurabhabhavyabhogasubhagā lakṡmīṃ vidhatte puna: | kāruṇyārdratayā yadeva hrdaye sadbhi: samāropitā satsaṃkalpalatā sadaiva sarasaṃ kiṃ kiṃ na sūte phalam ||61|| kāruṇyātpuṇyamāhātmyāttatkṡaṇātkṡatakilbiṡa: | sa babhūva parityajya dehaṃ deva: surālaye ||62|| so’hamevābhavaṃ pūrvaṃ maitrātmā maitrakanyaka: | pādenotsāraṇānmātu: prāptastāṃ du:khavartinīm ||63|| kārṡāpaṇārpaṇānmātu: prāptaścāpsarasāṃ padam | ityūce bhagavān mātu: śuśrūṡādharmamuttamam ||64|| mātā maṅgalamālikā guṇamayī vātsalyamauli: pitā tau yeṡāṃ śirasi priyāya kuruta: pādāmbujāropaṇam | sarvāśāparipūraṇodyatayaśa:saṃpatprakāśodayā- ste puṇyābharaṇā: prayānti jagatāṃ nityotsavā: pūjyatām ||65|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ maitrakanyakāvadānaṃ dvānavatitama: pallava: || @526 93. sumāgadhāvadānam | ślādhyā jayanti jinabhaktiviśeṡabhājāṃ śraddhāsudhāprasaranirjharaśīkarāste | niścetano'pyucitacetanatāmivaiti ya: pūjyapūjanavidhau kusumādivarga: ||1|| śrāvastyāṃ vijanāsīnaṃ jinaṃ jetavane purā | anāthapiṇḍado’bhyetya bhagavantamabhāṡata ||2|| tvadbhaktiriva sarvatra mahārhaguṇaviśrutā | bhagavan prauḍhimāyātā kanyā mama sumāgadhā ||3|| śrīmata: sārthanāthasya nagare puṇḍravardhane | sūnurvrṡabhadattākhyastatpāṇigrahamiṡyate ||4|| kanyāṃ dadāmi tāṃ tasmai bhagavan yadi manyase | tvadadhīnadhanaprāṇastvadājñāśaraṇo hyaham ||5|| ityukte tena bhagavān vātsalyavimalāśaya: | ko doṡastanayā tasmai dīyatāmityabhāṡata ||6|| śāstu: śāsanamādāya sādaraṃ praṇipatya tam | anāthapiṇḍada: śrīmān prayayau jinamandiram ||7|| tata: sumāgadhāṃ kanyāṃ vibhavena mahīyasā | ahāryaṃ sa dadau tasmai bhūriratnāmbaraprada: ||8|| dattā dūrataraṃ deśamatha yānto sumāgadhā | bhagavaccaraṇasmrtyā sabāṡpanayanābhavat ||9|| cireṇa sā samāsādya nagaraṃ puṇḍravardhanam | śuśrūṡābhiratā patyu: sadā bhartrgrhe’vasat ||10|| kadācidatha tāṃ śvaśrūrbhojyasaṃbhārakāriṇo | uvāca dhanavatyākhyā saṃkhyātītavyayodyatā ||11|| pūjyopakaraṇaṃ sajjaṃ kuru sarvaṃ sumāgadhe | grhānna: prātarāgantā jagatpūjyaguṇo jina: ||12|| guravo gauravapadaṃ pūjyā: sarvajanasya te | sameṡyanti kṡapaṇakā: saṃmohakṡapaṇodyatā: ||13|| ityuktā sā tayā tatra babhūvārambhatatparā | jñātvā bhikṡugaṇāyeva tāṃ pūjāṃ parikalpitām ||14|| @527 athāpare’hni viviśurnagnā: kṡapaṇakā grham | ulluñcitakacaśmaśrusaṃkleśaniśitavratā: ||15|| tānalajjānavasanānavalokya sumāgadhā | māṡaśaṡpāśanābhyāsapīvarān mahiṡāniva ||16|| lajjitā vāsasācchādya vadanaṃ gurusaṃnidhau | khedanirvedavinatā śvaśrūjanamabhāṡata ||17|| aho batāyamācāra: sucirādavalokita: | digambarāṇāmapyagre yadihāste vadhūjana: ||18|| ete bhavadgrhe’dāntā bhuñjate śrṅgavarjitā: | amānuṡatvānnaiteṡāṃ lajjante nūnamaṅganā: ||19|| asthāne bhavatāṃ bhakti: ko’yamucchrṅkhala: karma: | na tyaktamaśanaṃ yena sa kathaṃ vastramujjhati ||20|| keśonmūlanakarmaṇaiva niśitaṃ nairghrṇyamāveditaṃ kaupīnāṃśukavarjanena sujane śīlasya vārtaiva kā | dambhārambhabhayaṃkare ca vadane krodha: svayaṃ lakṡyate nagnānāmaśanaiṡiṇāṃ niyamināmeṡāṃ paśūnāmiva ||21|| yatraite paśava: pūjyāstatrotsāryā bhavanti ke | athavā deśadoṡo’yaṃ gatānugatikā sthiti: ||22|| iti bruvāṇāṃ tāṃ śvaśrūrviṡaṇṇā pratyabhāṡata | pituste bhavane bhadre pūjyate vada kīdrśa: ||23|| sāvadanmatpiturgehe pūjyate bhagavāñjina: | kāruṇyātsarvajagatāṃ kuśalātiśayodyata: ||24|| dhyānādhīna: stimitanayana: pūrṇalāvaṇyasindhu: nāsāvaṃśaṃ vipulasaralaṃ setubhūtaṃ dadhāna: | bhūṡāśūnyaprasrtarucimatkarṇapāśābhirāma: kāntyaivāsau kimapi viduṡāṃ śāntimantastanoti ||25|| śirasi sahajaprājyālokaprasekamayaṃ maṇiṃ karipatikarākārau bāhūkavatkanakadyuti: | karatalagatāṃ lekhāṃ śaṅkhadhvajāmbujamālikāṃ śamayamamahāsāmrājyārhaṃ bibharti sā lakṡaṇam ||26|| tasyābhilāṡajanakasya mahāmunīnāṃ sarvābhilāṡakalanārahita: svabhāva: | @528 ni:śeṡitasmrtibhuva: pramadāśrayasya rāgojjhitasya sutarāmadhara: sarāga: ||27|| mūrtirnirbharasaṃgamapraṇayinī maitrī mana:śāyinī kṡāntistanmayakāriṇī hrdi dayā gāḍhaṃ samāśleṡiṇī | sarvāśābharaṇasya bhūridayitāsaktasya saṃlakṡyate tasyāpūrvamaṇerananyamahimā vairāgyagarbha: śama: ||28|| pūjya: sa bhavane’smākaṃ yasya pravrajyayā satām | dhatte śīladukūlānāṃ nirāvaraṇatāṃ mana: ||29|| viśvarakṡāmaṇeryasya smrtyāpi bhavabhoginā | rāgadveṡogradaṃṡṭreṇa bādhyate na punarjana: ||30|| iti tasya vaca: śvaśrū: śrutvā śrotrarasāyanam | sadya: prasādaviśadā tāṃ jagāda pramodinī ||31|| api taddarśanopāya: kaścidasti varānane | api tvatpuṇyasaṃbandhādvayamapyamrtāspadam ||32|| iti sānunayaṃ śvaśrvā sā sādaradhiyārthitā | taṃ va: saṃdarśayāmīti babhāṡe bhaktimāninī ||33|| mahāpratijñāsaṃbhārabharanirvahaṇaiṡiṇī | sā saṃśayatulārūḍhā kṡaṇaṃ dhyānaparābhavat ||34|| tata: prāsādamāruhya bhagavatsevitāṃ diśam | praṇipatyāsrjatpūjyapūjārhakusumāñjalim ||35|| puṡpadhūpodakairarcāṃ sā krtvā tatpadonmukhī | ānandabāṡpasaṃruddhavistīrṇanayanāvadat ||36|| anukampyaiva bhagavan ratnatrayavivarjitā | tavāśramamrgīvāhaṃ dūraṃ deśamimaṃ gatā ||37|| tvatpādapadmayugalaṃ śaraṇaṃ prapannāṃ dūrasthitāmapi drśā sprśa māṃ dayālo | vātsalyapeśaladhiyāṃ mahatāṃ pravāsa- dūrīkrteṡu karuṇā na tanutvameti ||38|| bhagavan dāsasutayā tvaṃ mayādya nimantrita: | prātarāgamanenaiva mānaṃ vitara me vibho ||39|| ityudīrya tayotsrṡṭā vicitrakusumāvalī | sajīviteva prayayau nabhasā bhaktidūtikā ||40|| @529 sā śvetaraktaharitāsitapuṡpapālī khe dhūpadhūmaśabalā śanakai: prayāntī | bālāmbudapraṇayinī suciraṃ cakāśe saṃcāricāpalatikeva śacīdhavasya ||41|| atha jetavanaṃ prāpya kṡaṇena kusumāvalī | sā bhaktiśālinī śāstu: papāta caraṇābjayo: ||42|| bhagavānapi sarvajña: sarvaṃ jñātvā samīhitam | sumāgadhāyā: kāruṇyādānandamavadatpura: ||43|| prātargantavyamasmābhirnagaraṃ puṇḍravardhanam | sumāgadhā prārthayate sasaṃghasya mamārcanam ||44|| śataṃ ṡaṡṭyadhikaṃ tatra yojanānāmita: param | ekenāhnā ca gantavyaṃ na vilambo’tra yujyate ||45|| vyomnā mahaddharyā śaknoti gantuṃ yo ya: prabhāvavān | nimantraṇaśalākāṃ tvaṃ tasmai tasmai samarpaya ||46|| prerita: sugateneti sa bhikṡubhyo nyavedayat | ekāhagamanaprāpyaṃ śalākābhirnimantraṇam ||47|| śalākāsu grhītāsu tatra sarvairmaharddhibhi: | pūrṇa: kumbhopadhānīya: sthaviro’pyagrahītkramāt ||48|| tena prāptaprabhāveṇa śalākāyāṃ prasārite | pāṇau prāha tamānanda: kiṃcitsmitasitānana: ||49|| anāthapiṇḍadagrhaṃ na gantavyaṃ padadvayam | saṡaṡṭiyojanaśataṃ dinārdhenaiva laṅghyate ||50|| ityukta: sthavirastena vailakṡyavinatānana: | acintayatsvavargāgre nyūnabhāvo hi du:saha: ||51|| anādikālopacitā: kleśajanmajarādaya: | hantuṃ sapatnai: śakyante prāptumrddhipadaṃ kiyat ||52|| iti cintayatastasya tīvrasaṃvegayā dhiyā | prādurāsītkṡaṇenaiva maharddhi: śuddhacetasa: ||53|| atha rātryāṃ vyatītāyāṃ prabhāte sarvabhikṡava: | nānātridaśaveṡeṇa vimānairnabhasā yayu: ||54|| atrāntare mahārambhasaṃbhāraparipūrite | sumāgadhā bhartrgrhe bhagavaddarśanotsukā ||55|| @530 saha prāsādamāruhya śvaśrūśvaśurabhartrbhi: | tasthau kusumadhūpārdhyaracanāsaṃgrahonmukhī ||56|| bhikṡurājñātakauṇḍinyastato’śvaramāsthita: | divyarddhivividhāścarya: prathamaṃ pratyadrśyata ||57|| taṃ drṡṭvā sūryasaṃkāśaṃ vismitā: śvaśurādaya: | ūcu: sumāgadhāṃ prītyā kimeṡa bhagavāniti ||58|| sāvadadbhagavānnāyaṃ drśyate taraṇiprabha: | ayamājñātakauṇḍinyo bhikṡurakṡuṇṇadīdhiti: ||59|| apātatsu krameṇātha ratheṡu śvaśurādaya: | kimayaṃ kimayaṃ bhadre bhagavāniti tāṃ jagu: ||60|| sābravīnnaiva śāstāyamete tacchāsanocitā: | bhikṡava: praśamaślādhyāstapodīptaratviṡa: ||61|| ya: kāntahemadrumaramyaśaila- śrṅgādhirūḍha: parato’bhyupaiti | āścaryakrnmūrta iva prabhāva: śrīmān mahākāśyapa eṡa bhikṡu: ||62|| pañcānanasyandanamāsthito ya: satoyajīmūtagambhīraghoṡam | vyomnā samabhyeti guṇai: pragīta: sa eṡa bhikṡurbhuvi śāriputra: ||63|| āruhya kailāsamivātiśubhraṃ dvipaṃ caturdantamanantakānti: | āyāti ya: puṇyavatāṃ jagatsu maudgalyānāmā ca sa eṡa bhikṡu: ||64|| vaidūryanālaṃ kanakāravinda- māruhya ratnāṅkurakesarāḍhyam | upaiti ya: saurabhapūritāśa: sa eṡa bhikṡu: prathito’niruddha: ||65|| yaścāmbarāgraṃ garuḍādhirūḍha: pakṡānilotsāritavārivāha: | vigāhate sphītavanena bhikṡu- rmaitrāyaṇīsūnurayaṃ sap ūrṇa: ||66|| @531 anantamāsthāya niśāntaśānta- mīryāpathaṃ sattvamahodadhirya: | prabhāmrtai: sarpati tarpitāśa: prabhāvavāneṡyajideṡa bhikṡu: ||67|| vilolavallīvalayābhirāmaṃ viśālamāruhya suvarṇatālam | ya: pūṇyapūrṇadyutirabhyupaiti sa eṡa bhikṡurmatimānupālī ||68|| āruhya vaidūryavimānaśrṅgaṃ suvarṇaratnojjvalapatralekham | limpannivāgacchati ya: prabhābhi: kātyāyano nāma sa eṡa bhikṡu: ||69|| śarīriṇaṃ dharmamivādhiruhya vigāhate khaṃ vrṡavāhano ya: | preṡṭha: pratiṡṭhāpariniṡṭhitānāṃ gariṡṭhadhī: kauṡṭhila eṡa bhikṡu: ||70|| vimānahaṃsadyutibhirmuhūrtaṃ smitormiramyaṃ muhurantarīkṡam | kurvan samabhyeti taponidhirya: pilandavatsāhvaya eṡa bhikṡu: ||71|| yo’yaṃ samutphullatāvitāna- vanāntarāle viharannupaiti | sa śroṇakoṭi: śruta eṡa bhikṡu- rakṡuṇṇalakṡmīrgrhanirvyapekṡa: ||72|| yaścakravartī divi bhāti so’yaṃ śāstu: suto rāhulakābhidhāna: | hemaprabhābhūṡitadigvibhāga: saṃlakṡyate merurivānyarūpa: ||73|| ete giribhyo’tha digantarebhya: kṡmāmaṇḍalādvyomataṭāntarācca | āyāntyasaṃkhyādbhutabhikṡusaṃghā vicitraratnāsanavāhanasthā: ||74|| @532 tayā krameṇeti nivedyamānaṃ te bhikṡusaṃghaṃ vimukhaṃ vilokya | yayu: praharṡādbhutasaṃbhramāṇāṃ vidheyatāṃ tulyamananyalakṡmyā ||75|| atha jvalatkāñcanacūrṇavarṇaṃ jagadbabhūvārkaśataprakāśam | aśeṡasaṃtāpaviśeṡaśāntyā śītāṃśumālāśataśītalaṃ ca ||76|| atha dhanapatiśakrabrahmamukhyairamartyai- rvipulagaganayātrādattasevānuyātra: | amarapurapurastrīkorṇapuṡpaprabhāvā- nnayanapathamayāsītpuṇyabhājāṃ jinendra: ||77|| aṡṭādaśadvārapathā puraṃ tat sa tulyamaṡṭādaśamūrtireva | praviśya cakre śaśikāntaratna- śikhāmayaṃ veśma sumāgadhāyā: ||78|| abhyarcitastatra bahuprakārai: pūrṇopacārai: praṇipatya sarvai: | apūjayatpaurajana: samantāt bahiśca bhittipratibimbitaṃ tam ||79|| sumāgadhāyā dayayā dayālu: pūjāṃ grhītvā bhagavān sasaṃgha: | anugrahālokanasaṃvibhāgai: sarvānvavāyā vidadhe prasādam ||80|| sumāgadhā saśvaśurādivargā sahāparai: paurajanaiśca sarvā: | śāstustayā deśanayā babhūvu: śuddhāśayāstatkṡaṇadrṡṭasatyā: ||81|| sumāgadhāyā: kuśalānubandhaṃ puṇyaṃ prabhāvaṃ vipulaṃ vilokya | te bhikṡavastatra kutūhalena papracchū ramyaṃ jinamādivrttam ||82|| @533 prṡṭa: sa tai: saṃsadi sarvadarśī sumāgadhāyā: kuśalasya hetum | dantaprabhābhi: kakubhāṃ mukheṡu diśan parkāśaṃ bhagavān babhāṡe ||83|| vārāṇasyāmabhūtpūrvaṃ krke: kāntasya bhūpate: | sutā kāñcanamālākhyā kucakāñcanamālikā ||84|| kāśyapākhyāsya śāstu: sā satataṃ bhaktiśālinī | paricaryāṃ vyādhātsārdhaṃ sakhīnāṃ pañcabhi: śatai: ||85|| sa kadācinnarapatirvikrtasvapnadarśanāt | bhayasaṃśayasaṃbhrānta: papraccha phalakovidam ||86|| te taṃ rājasutādveṡānnimittajñā babhāṡire | atipriyasya hrdayaṃ hutvāgnau labhyate śivam ||87|| iti teṡāmanādrtya vaca: krūrataraṃ nrpa: | bhagavantaṃ yayau draṡṭuṃ kāśyapaṃ duhiturgirā ||88|| sa tametyāvadatsvapna: savikāra: paraṃ mayā | drṡṭo’dya sarvaṃ sarvajña tatphalaṃ vaktumarhasi ||89|| vātāyanena nirgacchan ruddhapuccho mayā gaja: | trṡitasya tathā paścātkūpo dhāvan vilokita: ||90|| trptaśca saktuprasthena mauktikaprasthavikraya: | samīkrtāni drṡṭāni kudārūṇi ca candanai: ||91|| kalabhena mahāhastī samāhūtastathāhave | parānaśuciliptāṅga: pralimpan vipluta: kapi: ||92|| sphītarājyābhiṡiktaśca kucāpalanidhi: kapi: | paṭo’ṡṭādaśabhi: krṡṭa: puruṡairapyasaṃkṡaya: ||93|| ramyatuṡpaphalārāmaścaureraipi viluṇṭhita: | dveṡopahāsakalahāsaktaśca vipulo jana: ||94|| svapnādbhutānāmeteṡāṃ manye ghorataraṃ phalam | iti prṡṭa: kṡitibhujā bhagavān kāśyapo’bravīt ||95|| śatāyuṡi jane śāstā śānta: śākyamunirjina: | bhaviṡyatyamrtāmbhodhi sad rṡṭa: kuñjarastvayā ||96|| tasyāpi paścime kāle śrāvakā: kalisaṃśrayāt | tyaktaśīlaguṇācārā bhaviṡyanti saviplavā: ||97|| @534 apakvālpavivekānāṃ balātte grhavāsinām | svayaṃ sevāṃ samālambya kāriṡyanteva deśanām ||98|| arthanīyo’rthibhāvena yasmātsevāsu dhāvati | trṡitasya vrajan paścātkūpastasmādvilokita: ||99|| te kariṡyanti lobhāndhā: saṃmohopahatā: param | bodhyaṅgamuktāprasthasya saktuprasthena vikrayam ||100|| tīrthavākyakudārūṇi buddhabhāṡitacandanai: | sāmyamāpādayiṡyanti te maugdhyādaviśeṡiṇa: ||101|| kvacidbhadraṃ samāsādya vinītaṃ bhikṡukuñjaram | du:śīlakalabho bhikṡu: spardhayā dhikkariṡyati ||102|| cāpalāśuciliptāṅga: suśīlān bhikṡumarkaṭa: | anulimpan svadoṡeṇa kariṡyatyātmasaṃnibhān ||103|| ṡaṇḍhakasyābhiṡekaśca bhaviṡyati kaperiva | saṃbuddhaśāsanapaṭaṃ krṡyamāṇaṃ na naṅkṡyati ||104|| saṃghadravyaphalārāmeṡvapi yāsyanti cauratām | mitha: kalahaśīlāśca bhaviṡyantyapavādina: ||105|| tava svapnavipākānte phalānyetāni bhūtale | iti śāsturvaca: śrutvā vismito’bhūnmahīpati: ||106|| sānugasyātha nrpate: sa śāstā dharmadeśanām | krtvā kāñcanamālāyā dideśa kuśalārhatām ||107|| janmāntare cakārārcāṃ stūpe nāraṅgamālayā | sā tena sukrtenaiva jātā hemasrajāṅkitā ||108|| seyaṃ sumāgadhā puṇyaprabhāveṇa mahīyasā | prāptādya janakāyasya samyakkuśalasetutām ||109|| abhidhāyeti bhagavānnabhasā bhikṡubhi: saha | rucā saṃpūrayannāśāṃ yayau jetavanaṃ jina: ||110|| puṃsāṃ satkulabhūtaye balavatī mithyaiva putrasprhā sūnuścedaguṇastadeva vikalaṃ tatkiṃ na sarvaṃ kulam | sā kanyā kila jāyate guṇavatī puṇyaprabhāvādyayā saṃsārorusaritpatau kulayugaṃ nāveva saṃtāryate ||111|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ sumāgadhāvadānaṃ trinavatitama: pallava: || @535 94. yaśomitrāvadānam | taralatarataraṃgodgāragambhīratoye dadhati jagati kecittaptatāṃ bhagnabhāgyā: | kharamaruparitāpe kecidutsaktapuṇyā: sahajasalilasāraistīvratrṡṇāṃ tyajanti ||1|| śrāvastyāṃ puṇyamitrasya sūnurgrhapaterabhūt | yaśomitra iti khyāta: pratimānaṃ yaśasvinām ||2|| tasya janmakṡaṇe puṇyai: pīyūṡakiraṇatviṡa: | avrṡṭiprabhavā vāgbhi: śaśāma viṡamā vipat ||3|| sa yuvaiva vaśī gatvā bhavabhogaparāṅmukha: | jinaṃ jetavanāsīnaṃ siṡeve kuśalodyata: ||4|| dharmadeśanayā śāstu: pravrajyārhatpadaṃ śrita: | tulyakāñcanapāṡāṇa: so’bhūnmuktapriyāpriya: ||5|| daṃṡṭrābhyāṃ sarasaṃ tasya drutasphaṭikanirmalam | susrāva vāri yenāsau vītatrṡṇa: sadābhavat ||6|| kadācidbhikṡava: sarve bhagavantaṃ kutūhalāt | trṡṇāvyuparame tasya papracchu: puṇyakāraṇam ||7|| so’bravītkāśyapākhyasya śāstu: kāśipure purā | abhūtpravrajita: śreṡṭhisuta: sundarakābhidha: ||8|| sa kadācittrṡākrānta: saṃtāpaklāntavigraha: | nidāghe cātaka iva na kvacijjalamāptavān ||9|| śūnyatāṃ toyapātrāṇi kūpā nirjalatāmapi | srotāṃsi sahasā śoṡaṃ tasyāpuṇyai: samāyayu: ||10|| dehatyāgodyatasyātha tasya trṡṇāpralāpina: | upādhyāyena salilaṃ dattaṃ prāyādadrśyatām ||11|| śāsanātkāśyapasyātha sa śāsturjalabhājanam | akṡayatvamivāyātaṃ saṃghe ciramacārayat ||12|| kāruṇyāttasya bhagavān kāśyapa: śreyasāṃ nidhi: | prasannapāṇipadmena cakre vāripratigraham ||13|| @536 drṡṭvā savismayastatra janasaṃgha: samāgata: | toyamakṡayatāṃ yātaṃ satyadarśanamāptavān ||14|| tatpuṇyapraṇidhānena so’yaṃ kuśalamūlavān | yaśomitra: śrita: śāntiṃ daṃṡṭrodbhūtapayobhara: ||15|| iti janmāntarodantaṃ yaśomitrasya sādarā: | jinena kathitaṃ śrutvā bhikṡavo vismayaṃ yayu: ||16|| saṃsāramaruparibhramatrṡṇātāpaṃ tyajati jinasevā | sukhavimalasalilāṃ kalitāṃśamahimakallolinīṃ prāpya ||17|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ yaśomitrāvadānaṃ caturnavatitama: pallava: || @537 95 vyāghryavadānam utsārya pāpavipulaṃ timirāvatāraṃ sadya:prakīrṇakaruṇākiraṇaprakāśa: | doṡāpahaśca paritāpaharaśca ko’pi sagmārgamādiśati buddhasahasraraśmi: ||1|| purā pure rājagrhe bhagavān veṇukānane | kalandakanivāpākhye vijahāra tathāgata: ||2|| tasmin pure sārthapaterarthadattasya dārakau | abhūtāṃ niśitākhyāyāṃ jāyāyāṃ yugapadyathā ||3|| tau śaṅkusaṃdhidattākhyau yāte pitari pañcatām | kṡīṇe dhane parijane mātrā krcchreṇa vardhitau ||4|| tau māturvacasā bālau śanakai: prativeśinām || cauryapravrttau svalpārthabhāṇḍānāṃ cakratu: kṡayam ||5|| mātu: pituśca niyamena bhavanti yogyā: śvabhre patantyavinaye tadupekṡayaiva | pūrvoditasvajanavāsanayaiva viddhā bālāstilā iva paraprakrtiṃ bhajante ||6|| krameṇa vardhamānau tau prauḍhacauratvamāgatau | ullaṅghasaṃdhicchedādyai: paurāṇāṃ jahraturdhanam ||7|| ajātaśatruṇā rājñā cārairvijñāya tatkriyām | visrṡṭau vadhyavasudhāṃ tau mātrā sahitau kṡaṇāt ||8|| yadbhujyate paradhanena nipīyate yat saukhyāśayā viṡamavartma vigāhyate yat | tasyāvicāraramaṇīyasukhodarasya prāṇāvasānapaṇadāruṇa eva pāka: ||9|| saṃjāyate viṡayapānamadākulānāṃ yaścauryadāhavadhalabdhadhanena rāga: | niryātyasau pariṇata: karapādapāta- śūlādhirohaṇaparisrutaraktapūrai: ||10|| tatastau vadhyamālāṅkau nīlaraktāmbarāvrtau | prekṡāgatajanākīrṇau vadhyasthānamupāgatau ||11|| @538 jñātvā dayāvān sarvajña: svayamabhyetya tāṃ bhuvam | prasādānugraheṇaiva cakre vigatabandhanau ||12|| sarvajñasyājñayā rājñā tau tyaktau muktapātakau | pravrajyayā bhagavata: śāsane’rhattvamāpatu: ||13|| jananīsahitau drṡṭvā tau jñānavibhavojjvalau | tatkathākautukātprṡṭo bhikṡubhi: sugato’bhyadhāt ||14|| mayaiva rakṡitāvetau pūrvasminnapi janmani | etayorjananī vyāghrī ghorarūpā tadābhavat ||15|| tasmin kāle krpābandhurbodhisattva: śarīriṇām | ahaṃ karuṇarekhākhya: kṡitipālasuto’bhavam ||16|| kadācidetau kṡutkṡāmā potakau bhoktumudyatā | svaśarīraṃ mayā datvā vyāghrī sā vinivāritā ||17|| adya tāveva cauratvaṃ karmaśeṡādupāgatau | mayā saṃrakṡitau vyāghrī mātā saiveyametayo: ||18|| ityuktvā karuṇāsindhurbhagavān bhūtabhāvana: | bhikṡusaṃghena sahita: prayayau jetakānanam ||19|| amrtarasavrṡṭiriṡṭā drṡṭiraniṡṭāpahā satāṃ jayati | patiteva patitamapi yā kurute puṇyonnatiṃ ślādhyām ||20|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ vyāghryavadānaṃ pañcanavatitama: pallava: || @539 96 hastyavadānam | hlāda: śaśāṅkasya rave: prakāśa: tāpa: krśāno: pavanasya vega: | paropakāra: karuṇāratānāṃ mahājanānāṃ sahaja: svabhāva: ||1|| udyāne kelirasika: śrīmānudayana: purā | avantiviṡaye rājā vijahāra vadhūsakha: ||2|| tasya puṡpoccayāsaktā: kāntā: kuvalayekṡaṇā: | yadrcchayāgatairdrṡṭā munīnāṃ pañcabhi: śatai: ||3|| tān priyānyastanayanānīrṡyāmanyuparāyaṇa: | sa cakre pāṇicaraṇacchedāsrkpaṅkaśāyina: ||4|| tānārtanādinastīvramarmacchedavyathāturān | dadarśa bhagavān buddha: karuṇāsnigdhalocana: ||5|| taddrṡṭyāmrtavrṡṭyeva sprṡṭāste dhrtajīvitā: | saṃśliṡṭapāṇicaraṇā: samuttasthurgatavyathā: ||6|| tatasteṡāṃ prapannānāṃ bhagavān dharmadeśanām | vyadhādyayāśu te prāpuranāgāmiphalodayam ||7|| taddrṡṭvā bhikṡubhi: prṡṭa: sāścaryairbhagavān jina: | jagād pūrvamapyete dayayaiva mayoddhrtā: ||8|| vārāṇasyāṃ purā rājñā brahmadattena mantriṇām | śatāni pañca bhinnānāṃ nirastāni krtāgasām ||9|| te rājabhītyā saṃtaptā marumārgapravāsina: | grīṡme nirudakacchāye nipetustīvratrṡṇayā ||10|| vilokya bodhisattvastān bhadro nāma mahādvipa: | tatpralāpeṡu nirbhinna: kāruṇyātsavyatho’bhavat ||11|| dūrātsalilamādāya sa hastena mahīyasā | tān vītatrṡṇān vidadhe payomūlaphalaprada: ||12|| tenaiva satataṃ prṡṭhānnirdiṡṭaprāṇadhāraṇā: | viśrāntiṃ tatra te prāpu: praśāntavipulaśramā: ||13|| @540 kālena tyaktadehasya tataste tasya dantina: | krtyā śarīrasatkāraṃ pūjāṃ cakru: surocitām ||14|| kuñjareṇa mayāraṇye ta ete mantriṇa: purā | krcchrātsaṃtāritāstasmānmunayaścādya vaiśasāt ||15|| ityuktvā bhagavān sarvasattvasaṃtāraṇavrata: | pūjyamāno munigaṇairjagāma svaṃ tapovanam ||16|| akhilasukhakuśaladūtī bhavamarusaṃtāpaśītalacchāyā | jayati jananīva jananī karuṇāmrtavāhinī śāstu: ||17|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ hastyavadānaṃ ṡaṇṇavatitama: pallava: || @541 97. kacchapāvadānam | vidveṡadoṡaviṡadūṡitamānasānāṃ yatsādhubādhanavidhau niśita: prayatna: | syāccettadujjvalaguṇānukrtau sa eva tatko bhavetprthuparābhavavān bhave’smin ||1|| jine rājagrhopānte veṇuvijanacāriṇi | vidveṡāddevadattena preritāstāpasā: purā ||2|| bhrūbhaṅgabhīmavadanāstaddattavividhāyudhā: | abhyādravan susaṃrabdhā: krodhavidhvastasaṃyamā: ||3|| pañcabhistāpasaśatai: kṡiptāste’strapravrṡṭaya: | yayurbhagavata: kāye kamalotpalajālatām ||4|| niśitānyapi śastrāṇi śrayante yatsumārdavam | vidveṡaviṡadigdhāni na tu cittāni pāpinām ||5|| prādurāsīnmaṇimayaṃ kūṭāgāraṃ nabha:prabham | śarīracchādanaṃ śāsturna tu drṡṭinivāraṇam ||6|| tataste tāpasā: śrāntā lajjāvanamitānanā: | nipetu: pādayo: śāstu: kṡamāsindho: prasādina: ||7|| bhagavānapi putrāṇāmiva teṡāṃ prasādinām | nikāreṇāpi nirmanyurvidadhe dharmadeśanām ||8|| akṡobhavibhramasukhaṃ śamamāśritāni puṇyakṡamāsalilanirmalaśītalāni | no mānasāni mahatāmahitapravrtta- durvrttimanyurajasā kaluṡībhavanti ||9|| dharmadeśanayā śāstu: pravrajyonmārjitāśayā: | te sarvāśramanirmuktamarhattvaṃ pratipedire ||10|| atrāntare samāyātairbhikṡubhi: śrutatatkathai: | kimetaditi sāścaryai: prṡṭastānavadajjina: ||11|| krtāpakārā: sutarāṃ pūrvasminnapi janmani | mayaite nirvikāreṇa prasādādavalokitā: ||12|| ete samudrayātrāyāṃ vaṇija: kāśideśajā: | bhagne pravahaṇe prāpu: purā jīvitasaṃśayam ||13|| @542 kacchapena mayā tatra prṡṭhamāropya tāritā: | pāramāśādya viśrāntiṃ bhejire labdhajīvitā: ||14|| tattāraṇapariśrānte mayi nidrāvrte kṡaṇam | manmāṃsāhārakāmāste sarve māṃ hantumudyayu: ||15|| tadutsrṡṭāśmavrṡṭyāpi mahatyā piṇḍitākrte: | kāye drḍhakapāṭasya na me kācidabhūtkṡati: ||16|| tatastān kṡutparikṡāmān drṡṭvāhaṃ karuṇākula: | svayaṃ tebhyastanuṃ datvā prayāta: krtakrtyatām ||17|| ta ete vaṇija: pūrvamadya tāpasatāṃ gatā: | krtāgaso’pi kāruṇyātprāpitā: kuśalaṃ mayā ||18|| te śāstu: śāsane pūrvaṃ kāśyapasya mahāmune: | pravrajyāṃ prāpya saṃjātāstatphalasyādya bhāgina: ||19|| tathāgatena kathitaṃ śrutvaitadbhikṡava: kṡamā: | praśaśaṃsu: paraṃ tasya kṡamāmiva bharakṡamām ||20|| yeṡāṃ nirmalaśīlaśītalajalā sattvāśayāśvāsinī nityaṃ vairaraja:pramārjananadī kṡānti: sthitā cetasi | durvārārinikārakopadahanajvālāvalīviplava- plāvodbhūtaprthuvyathāparicitāṃ nāyānti te vikriyām ||21|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kacchapāvadānaṃ saptanavatitama: pallava: || @543 98 tāpasāvadānam | atyunnateṡu śikhareṡu kulocalānāṃ nimneṡu cāśucicayāvakarotkareṡu | āloka eṡa nipatatyaviśeṡavrttyā tulyopakāramahimā dinanāyakasya ||1|| jinaṃ veṇuvanāsīnaṃ pure rājagrhe purā | durbhikṡe kṡutparikṡāmā mallā: śaraṇamāyayu: ||2|| datvābhimatamāhāraṃ karuṇākalpapādapa: | durdaśāśāntaye teṡāṃ vidadhe dharmadeśanām ||3|| anugrahādbhagavata: saṃprāptakuśalodayā: | arhatpadaṃ samāsādya te jagatpūjyatāṃ yayu: ||4|| nīcānabhyunnatiṃ yātān drṡṭvā tān puravāsina: | babhūvurmatsarāsteṡāṃ nityajātyapavādina: ||5|| aho bhagavatā mlecchamallānāṃ śuddhaśāsanam | arhatpadamanarhāṇāṃ nirdiṡṭamiti te’vadan ||6|| alpasyānalpavibhavaṃ navotsāhāsaha: param | karoti lajjājananaṃ jano janmaprakāśanam ||7|| jinājñayā kurudvīpe vyomnā krtagatāgatān | prabhāvānnrpatirmallān sajanastānapūjayat ||8|| tata: prasāditā: paurairmānitāśca praṇamya te | suguṇairguṇavatpūjyairbhikṡūṇāmagryatāṃ yayu: ||9|| bhikṡubhistatprabhāveṇa vismitairbhagavāṃstata: | tatpuṇyakāraṇaṃ prṡṭa: sarvajñastānabhāṡata ||10|| abhavaṃ kāśideśānte pañcābhijñastapovane | ahaṃ kuśalaśīlākhya: pūrvajanmani tāpasa: ||11|| koṭamallāśca tatraiva babhūvurmunaya: purā | te mayā diṡṭakalyāṇā: pañcābhijñatvamāgatā: ||12|| tatpuṇyavāsanābhyāsaprītyasminnapi janmani | ta ete saṃsrtikleśānmallā: saṃtāritā mayā ||13|| ete pravrajitā: śāstu: kāśyapasyāntike purā | babhūvu: kaṭukālāpā yātāstenādya mallakā: ||14|| iti prāgjanmavrttāntaṃ mallānāṃ sarvadarśinā | śrutvoditaṃ bhagavatā bhikṡavo vismayaṃ yayu: ||15|| timirabharanimīlitānāṃ sujanānāṃ vibudhaśekharārhatvam | api bhavati paṅkajānāṃ ālokānugrahādgrahādhipate: ||16|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ tāpasāvadānamaṡṭānavatitama: pallava: || @544 99 padmakāvadānam | kāyikaṃ harati mānasaṃ tathā dehināṃ bhavamayaṃ mahābhayam | buddha eva bhagavān sudhānidhi: sarvalokaparalokabāndhava: ||1|| śrāvastyāṃ bhagavān pūrvaṃ rogākrāntajanaṃ jina: | vidadhe bhikṡusaṃghaṃ ca svasthamālokanāmrtai: ||2|| vātsalyavismitaṃ so'tha bhikṡusaṃghamabhāṡata | mayā yūyaṃ krtā: svasthā: pūrvasminnapi janmani ||3|| abhavaṃ padmakākhyo’haṃ vārāṇasyāṃ nrpa: purā | sarvārtiharaṇāsakta: prajānāṃ janakopama: ||4|| kadāciddaivadoṡeṇa vaiṡamyāddeśakālayo: | du:saha: sarvapaurāṇāmabhūdvyādhisamudbhava: ||5|| bhiṡagbhaiṡajyasaṃbhārairmāyāvihitasaṃpada: | śāntisvastikayogaiśca n ate svāsthyaṃ samāyayu: ||6|| rohitākhyo mahāmatsyasteṡāṃ roganivrttaye | lakṡajñavaidyairādiṡṭa: kaiścitprāpto na dhīvarai: ||7|| abhāve tasya matsyasya janānāṃ prāṇasaṃśaye | mayā du:khārttakāruṇyāttatpralāpāsahiṡṇunā ||8|| rohita: syāmahaṃ matsya: pathyārha: sarvarogiṇām | praṇidhānabaleneti kṡiptaṃ harmyāttadā vapu: ||9|| tenārtipraṇidhānena vārāyā: sarito’mbhasi | kṡaṇenaivāhamabhavaṃ sumahān rohitastimi: ||10|| tanmāṃsenopayuktena sarve te puravāsina: | sahasaiva yayu: svāsthyamrteneva pūritā: ||11|| ta eva bhikṡavo yūyamadya rogānmayoddhrtā: | rogatrāṇena sattvānāṃ sadaivāhaṃ nirāmaya: ||12|| saṃsāravyadhivaidyana sugateneti bhāṡitam | svasthāste bhikṡava: śrutvā harṡotsāhaṃ prapedire ||13|| avirataparahitamanasāṃ ko’pi sa samavatvavikāśa: | tanurapi tanutrṇatulayā datto yatra * * vilāsa: ||14|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ padmakāvadānaṃ navanavatitama: pallava: || @545 100 puṇyaprabhāsāvadānam | sattvodadhi: ko’pi sa vandanīya: karoti puṇyairamrtāgradūtī | yasyāśaye’nuttarabodhivāñchā śītāṃśulekheva navāvatāram ||1|| jinaṃ jetavanāsīnaṃ papraccha praṇata: purā | kautukapraṇayī śrīmān kosalendra: prasenajit ||2|| bhagavan kathyatāṃ kasmin prathamaṃ te prthudyute: | pūrvajanmani saṃjātā samyaksaṃbodhivāsanā ||3|| bhagavāniti bhūpena prṡṭastaṃ pratyabhāṡata | śucimānasahaṃsālīṃ darśayan daśanadyutim ||4|| puryāṃ purā prabhāvatyāṃ prabhāso bhūbhujāṃ nidhi: | yadāhamabhavaṃ samyagbodhidhīma tadābhavat ||5|| kariṇīpremapāśena samākrṡṭa: sa kuñjara: | yadā vigāhya gahanaṃ rāgī punarupāgata: ||6|| tadā hastimahāmātra: saṃyātastamabhāṡata | pratyāyāta: kṡitipate kuñjara: śikṡayā mama ||7|| eṡa rāgasamākrṡṭa: kāyavismrtasaṃyama: | jagāma vikriyāṃ hastī viśrambhaguṇamaṇḍala: ||8|| asūryāgnistāpa: kṡatadhrtiraśāpaśca niraya: tamaścānuktāndhyaṃ viṡamaviṡamadravyabhujagam | asahyaṃ kṡībatvaṃ nipatanamanimnaṃ tanubhrtā- mabhūcconmāda: sa smarajanitarāga: smrtihara: ||9|| saṃyāteneti kathite nrpastaṃ pratyabhāṡata | apyasti rāga: saṃsāre kaścidviṡayani:sprha: ||10|| iti prṡṭa: kṡitīśena saṃyātastamabhāṡata | ni:saṃsārā jagatyasmin vītarāgastathāgata: ||11|| satpātrāṇāṃ guṇavatāṃ sarvasattvopakāriṇām | rājan buddhapradīpānāṃ rucā viśvaṃ prakāśyate ||12|| @546 etadākarṇya bhūbhartu: paraṃ cittaprasādina: | prādurbabhūva hrdaye sadya: saṃbodhivāsanā ||13|| pūrvapuṇyaprabhāveṇa saṃprāptakuśalodaya: | samyaksaṃbodhilābhāya praṇidhānaṃ cakāra sa: ||14|| so’bhūdgrhapatirnāma kulāla: pūrvajanmani | snehe guḍodanaistena dīnena pūjito jina: ||15|| tatpuṇyapraṇidhānena tasyāptasya prabhāsatām | bodhiraṅkuratā cite phaliteyaṃ mamādhunā ||16|| kathitamiti tathāgatena tatra prathamataroditaśuddhabodhicittam | amrtamiva pinīya kosalendra: śruticulukai: sa jagāma rājadhānīm ||17|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ puṇyaprabhāsāvadānaṃ śatatama: pallava: || @547 101 śyāmākāvadānam | kalpa: sarvajanapriya: satatamāsaktaprakāśodaya: ślādhyo vāsara eṡa yasya jananī pūjyā prabhātadyuti: | yaścāgre janakasya caṇḍamahasa: pādopasevādhrti: loke’sminnaparatra vā tadanuga: sprṡṭastamobhi: kvacit ||1|| yāte yaśa:śeṡadaśāṃ kṡitīśe śuddhodane śuddhavaraprakāśe | bhaktyā cakārāsya śarīrapūjāṃ tathāgata: stūpamakārayacca ||2|| alokasāmānyaviviktavrttaṃ yadrcchayālokapathapravrttam | saṃpūrita: saṃśayavismayābhyāṃ papraccha taṃ bhikṡugaṇa: sametya ||3|| anuttarānatyayabodhidhāmna: sprhāprahāṇorjitalokavrtte: | jagadguroste gurugauraveṇa keyaṃ pravrttā vyavahāracaryā ||4|| tān dharmadarśī bhagavān babhāṡe pūjyau gurūṇāmapi gauravārhau | kāyasya kalyāṇaniketanasya nimittabhūtau pitarau budhānām ||5|| dharmo’pyadharmatvamupaiti teṡāṃ jñānadyutirvyāmalatāṃ prayāti | samastapuṇyaprathamāvatarau na pūjitau yai: pitarau sadaiva ||6|| janmāntare’pyādaragauraveṇa tapa:pravrttau pitarau mayāndhau | ārādhitau tyaktagrhasprheṇa saparpayā daivatavatsadaiva ||7|| dvijanmana: kāśipure subandho: patnyāṃ purā gomatikābhidhāyām | @548 putra: pavitrīkrtaśuddhavaṃśa: śyāmākanāmā matimān babhūva ||8|| tau dampatī vrddhatayāndhyamāptau yatau sutanyastagrhau vanāntam | manīṡiṇāmeva jarāvatāre paraṃ vivekastaruṇatvameti ||9|| tatsūnurācāraguṇena rājñā purohitatvaṃ bhrśamarthito’pi | pitro: saparyārasikastadeva yayau yuvā puṇyatapovanaṃ tat ||10|| tena prayatnātparicaryamāṇau manīṡiṇā mūlaphalai: satoyai: | saṃtoṡasaṃjātamana: prasādā- davāpatustatpitarau pramodam ||11|| tata: kadācinmrgayāvihārī tadāśramopāntasarittaṭānte | mahīmahīnāṃ mahiṡadvipendrai- stāṃ brahmadatto nrpatirjagāhe ||12|| atrāntare tatra mrgājināṅka- mambhobhrtaṃ kumbhamapādadānam | śyāmākamākarṇabhrtena rājā jaghāna dūrādiṡuṇā mrgārthī ||13|| aśarmakarmopanatena tena śitena viddha: khalanarmaṇeva | marmāvasannena śareṇa tīvraṃ vighūrṇamāna: sa śanairjagāda ||14|| aho batānāryatareṇa kena niṡkāraṇaṃ niṡkaruṇāśayena | akāryasaṅgādavicārya pāpaṃ prāṇāpahārī prahita: śaro’yam ||15|| pitrorvane dehadhrtorniviṡṭe drṡṭipralopānmayi yaṡṭibhūte | @549 kaṡṭaṃ hate tau nihatau nirāśau kasyāyamugrastrivadhe prayatna: ||16|| iti vyathāviskhalitapralāpaṃ vipraṃ navaśmaśrunilīnalekham | nrpa: sabhrṅgaṃ navacūtamagrata: taṃ kāṡṭhikacchinnamivāluloka ||17|| śaraṃ gurukleśaviśeṡacintā- saṃtāpadīptāgniśikhāyamānam | pakṡāṅkitaṃ prāṇavipakṡabhūtaṃ suvarṇapuṅkhaṃ hrdaye vahantam ||18|| viceṡṭamānaṃ taṭinītaṭānte drṡṭvā tamākrṡṭadhrtirnarendra: | hata: pratīpopagatena tena svasāyakenaiva prthuvyatho’bhūt ||19|| sa taṃ babhāṡe na mune mayā tvaṃ mrgājinācchāditapūrvakāya: | pramādadoṡābhihatena sādho śāpagninā nārhasi māṃ nihantum ||20|| śrutveti vākyaṃ vyathitasya rājña: tīvravyathāṃ sattvanidhirniyamya | tamabravītkarṇajaṭākalāpa: svabhāvanirmanyumanā: kumāra: ||21|| alaṃ tapa:śāpabhayena rājan ahaṃ vimanyu: pitarau mamāndhau | asminnapi prāṇaharāpakāre śāpopasaṅgaṃ na kariṡyataste ||22|| sukhāya du:khāya guṇodayāya doṡāya śāpāya vadhāya kāle | karmāṇyasaṃbhrāntaphalāni janto: svayaṃ krtānyeva bhave bhavanti ||23|| sanmārgeṇa śanairvrajannipatita: prāpto’tibhaṅgaṃ tano- rya: śvabhreṡu paribhramotpathagaterdhāvan viśatyakṡata: | @550 yatsīdatyasakrtpratyatnacatura: śrīsaṃśrayaścālasa: tadvaicitryamabhitticitraracanaṃ sarvātmanā karmaṇām ||24|| apaścimatsveṡa mamāmbukumbha- strṡṇārtayorjīvitameva pitro: | saujanyamālambya dhiyā dayārdra gatvā tvayā tūrṇataraṃ pradeya: ||25|| uktveti kaṇṭhāntaravartijīva: śvāsaprayāsasthagitānyavarṇa: | maunī sa cakre vinatānanasya vailakṡyadakṡāmiva sāyakasya ||26|| kumbhaṃ samādāya tata: kṡitīśa: tadāśramaṃ prāpya bhrśaṃ pratapta: | tāvekaputrau sthavirau vilokya tadantikaṃ naiva śaśāka gantum ||27|| putreti dūrātpadaśabdadatta- kaṇṭhau samutkaṇṭhitamānasau tau | snehād bruvāṇāvupasrtya rājā jagāda śāpātkṡayamīhamāna: ||28|| na pāpabhāgī yuvayo: suto’haṃ saujanyavallīkaṭhina: kuṭhāra: | mātaṅgavrtyābhrataruṃ nipātya mattena yenonmathita: kumāra: ||29|| matsāyakasyūtatanu: sa śete yuṡmatsuta: krcchragatastaṭānte | nidhīyatāṃ mūrdhni mamograśāpa: sa śītalo’smātprthupāpatāpāt ||30|| ityuktamātre vasudhādhipena tau vajrāgnirugṇāviva bhagnadheyau | bhītyeva śokasya sudu:sahasya mahīyasīṃ mohaguhāṃ praviṡṭau ||31|| siktau tata: śītajalena rājñā tau labdhasaṃjñāvayavau kathaṃcit | @551 putrāntikaṃ bhūpa naya tvamāvā- mityūcatūstau karuṇapralāpau ||32|| nītau tatastena saritsamīpa- madvīpadīpe vyasane nimagnau | hastena saṃsprśya sutaṃ śarāptaṃ tadvāṇaviddhāviva petatustau ||33|| kasmādakasmādguruvatsalo’pi vrddhāvanāthau pitarau tvamandhau | tyaktvā divaṃ gacchasi putraketi gāḍhaṃ pariṡvajya tamūcatustau ||34|| ārādhitau bhaktisaparyayaiva nirvyājamāvāṃ gurudaivatena | tvayāgnihotrābhiratena putra satyena tenāstu bhavān viśalya: ||35|| ityuktamātre karuṇārtisatya- vattvopapanne vacane gurubhyām | śakra: samabhyetya sudhāprasekai- rajīvayannirvivaraṃ kumāram ||36|| śyāmākanāmā sa mune: kumāra: tadābhavaṃ tadvinayavrato’ham | tāveva me śākyakulodbhave’pi pūjyasya pūjyau pitarau prayatnāt ||37|| iti vividhadharmamūlaṃ gaditaṃ sugatena bhikṡava: śrutvā | gurusevāvratasadrśaṃ nānyamamanyanta sadvrttam ||38|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śyāmākāvadānamekādhikaśatatama: pallava: || @552 102. siṃhāvadānam | dānena dīnajanatāvyasanāni hanti śīlena toṡayati sajjanamānasāni | prajñābalena ca haratyavivekamohaṃ vīryeṇa vārayati bhīrubhayāni dhīra: ||1|| śrāvastyāṃ sattvakuśalaṃ diśantaṃ dharmaśāsanai: | jinaṃ jetavanāsīnaṃ papracchurbhikṡava: purā ||2|| bhagavan bhavatā śakro bimbisāraśca bhūpati: | bhikṡuścājñātakauṇḍinya: prāpitā: satyadarśanam ||3|| lakṡadvayaṃ devatānāṃ tathāyutacatuṡṭayam | tatprasaṅgena saṃprāptaṃ satyadarśanapātratām ||4|| svabhāva: sahajo vāyaṃ guṇa: puṇyānvayo’pi vā | janmābhyastaprasādo vā tava viśvopakāriṇa: ||5|| ityuktaṃ bhikṡubhi: śrutvā bhagavān pratyabhāṡata | sahajaiva mamābhyāsātparopakrtaye mati: ||6|| asmiñjanmani kiṃ citraṃ mama sattvahite rati: | apyabhūtsatatābhyāsātsiṃhahastyādijanmasu ||7|| dākṡiṇātyā: purā sārthavāhā gāḍhāgrahāstraya: | jagmurjalanidhestīraṃ sārdhalakṡadvayānugā: ||8|| tasmin kāle jagadgrāsavyagra: kāla ivāpara: | abhūdajagaro ghora: kaṅkākhya: sphāravigraha: ||9|| te taṃ sarvajanāyāsaṃ saṃtrāsamiva du:saham | vinaṡṭadhairyā drṡṭaiva babhūvurghaṭṭitā iva ||10|| bhogena bhoginānena samantādveṡṭite pathi | niśceṡṭā: kālavakrāgravartinaste pracukruśu: ||11|| teṡāmaśeṡatridaśastavai: śaraṇarāviṇām | ākranda: sarvadigvyāpī prodyayau karuṇasvana: ||12|| yaśa:kesarasaṃjño’tha siṃha: śailaguhāśaya: | taṃ śabdaṃ mandara: śrutvā tadvayasyaśca kuñjara: ||13|| @553 āpannatrāṇasaṃnaddhau karuṇākrṡṭamānasau | ghorāvājagmatu: sārthasaṃrakṡaṇakrtakṡaṇau ||14|| tata: siṃha: samāruhya gajendraṃ girivigraham | vegānnipatyājagaraṃ cakāra gatajīvitam ||15|| prāṇapravāsasamaye tasya ni:śvāsamāruta: | cakāra dahanodgārī bhasmasātsiṃhakuñjarau ||16|| tayo: śarīrapūjāyai tataste sārthanāyakā: | stūpaṃ vidhāya prayayurdiśastadyaśasā saha ||17|| ahameva tadā siṃha: sārthatrāṇaprado’bhavam | mahāhirdevadatto’sau śāriputraśca kuñjara: ||18|| tattasya sattvaśaśina: sukrtaprakāśaṃ viśvopakāracaturaṃ caritaṃ mahārham | śrutvā jinena kathitaṃ prathamaṃ saharṡā- ste bhikṡava: pratipadaṃ praśaśaṃsureva ||19|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ siṃhāvadānaṃ dvyadhikaśatatama: pallava: || @554 103. priyapiṇḍāvadānam | tārahāravaravastraśekhara- cchatracāmarasitasmitā: śriya: | divyabhogasubhagā: sukhotsavai: sūcayanti sukrtaṃ mahātmanām ||1|| pravrddhadharmavibhavaprabhāvodbhavadarśanāt | vismitaṃ bhikṡusaṃghātaṃ babhāṡe bhagavān purā ||2|| aprāptānuttarajñānamahaso’puyanjanmani | babhūvurmama sāścaryā: sukrtavyañjakā: śriya: ||3|| vajravatyabhidhānāyāṃ nagaryāmuttarāpathe | vajracaṇḍābhidho rājā vajrapāṇirivābhavat ||4|| gaṅgādhipatye nagare meruṃ jitvā mahīpatim | tatsutāṃ rohiṇīṃ nāma sa sudhāṃśurivāptavān ||5|| tasyāmajījanatputraṃ sa mitrasadrśaprabham | citraṃ yasya maṇicchatraṃ sahajātaṃ vyarājata ||6|| tasya puṇyaprabhāveṇa saṃkalpopanata: sadā | divyābharaṇavastrānnabhogo’bhūtpuravāsinām ||7|| bhogapiṇḍai: priyaistena yasmātsaṃpūritaṃ puram | sa tasmātpriyapiṇḍākhya: kṡmāpaterabhavatsuta: ||8|| piturante samaṃ prāptarājya: prājyayaśā diśām | dideśa sarvabhūtānāṃ svacchandāṃ bhogasaṃpadam ||9|| durmatirdurmatirnāma mantrī tasya viraktatām | prayayau guṇavidveṡa: svabhāvo hi durātmanām ||10|| meruṃ mātāmahaṃ tasya gūḍhalekhai: sa bhūpatim | pūrvāpakārasmrtyeva cakāra samaronmukham ||11|| sa dūtai: sahasodbhūtamanyu: prajvalita: param | saṃdideśa balotsekāddauhitranidhanodyata: ||12|| dauhitra: śatruputrastvaṃ tvatpitrā madanātmanā | maṇḍalaṃ khaṇḍatāṃ nītvā hrtā kīrtirivātmajā ||13|| ācchinnāmurvarīmetāṃ prayaccha svecchayā na cet | svayametya karomi tvāṃ pratyastaśaraṇātithim ||14|| @555 mātāmahena saṃdiṡṭametadākarṇya bhūpati: | janasaṃkṡayakāruṇyāttaṃ prasādayituṃ yayau ||15|| saṃdhivigrahasaṃnaddha: sa naubhirdūrasainika: | mātāmahapuraṃ prāpa gaṅgāpulinasaṃśrayam ||16|| sāmātyabhrtyavargaṃsya tasya saṃkalpalilayā | udbhūtaṃ divyamāhāraṃ drṡṭvā merurmahīpati: ||17|| devo’yamiti taṃ matvā svayaṃ gatvā tadantikam | kaṇṭhagrahocchaladvāṡpa: sarvaratnairapūjayat ||18|| praṇayānmānitastena sa gatvā nagarīṃ nijām | divyabhogodbhavodagraṃ jambudvīpajanaṃ vyadhāt ||19|| taccaritaṃ jina: prṡṭo bhikṡubhi: saṃpadaṃ prati | sarvajño’pyavadatteṡu tasya saṃpattikāraṇam ||20|| vārāṇasyāṃ sa vipro’bhūnmūlikākhyo’nyajanmani | tena pratyekabuddhasya rogaglānasya bheṡajam ||21|| svāsthyāvadhi krtaṃ citracchatraṃ ca ghrtamātape | tatpuṇyācchatravān rājā so’bhūddivyopabhogabhāk ||22|| priyapiṇḍo’hamevāsau devadattaśca durmati: | śrutvetyuktaṃ bhagavatā bhikṡavo vismayaṃ yayu: ||23|| yadvismayāvahamaho vibhavaprabhāva- divyopabhogasubhagaṃ bhuvanādhipatyam | dīrghāmayāśrayaghanavyasanāvasanna- saṃvāhanoddharaṇapuṇyavijrmbhitaṃ tat ||24|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ priyapiṇḍāvadānaṃ tryadhikaśatatama: pallava: || @556 104. śaśakāvadānam | sanmārgasaṃbhrtamanorathasiddhisūta: ślāghya: satāṃ sukrtanirmalatīrthyapūta: | saṃsāraghoramakarākarasetubhūta: satsaṅga eva śubhasarganisargahetu: ||1|| śrāvastyāṃ kamalākhyasya putraṃ grhapate: purā | haṃsābhidhaṃ bhagavatā yatnenārhatpade ghrtam ||2|| drṡṭvā prasādaviśadai: karuṇālokanāmrtai: | anugrahāgrahavyagraṃ tamabhāṡanta bhikṡava: ||3|| bhagavan kulaputro’yaṃ pravrajyāpi grhonmukha: | babhūva vāsanāśeṡādaśāntaviṡayasmrti: ||4|| sa prayatnena bhavatā vinayaṃ viniyojita: | aho mahānugraheṇa saṃmoharahita: krta: ||5|| ukte harṡāmrtāsiktairvismitairiti bhikṡubhi: | tānabhāṡata sarvajño bhagavān bhaktavatsala: ||6|| pūrvamapyeṡa kuśalaṃ mayā yatnānniṡevita: | tapovane munirasau suvratākhya: purābhavat ||7|| tasmin kāle sphuṭālāpa: śaśako’haṃ tadāśrame | tatkathājātaviśrambha: prītimānavasaṃ sadā ||8|| athāvrṡṭihate kāle śuṡkamūlaphalodake | so’bhūnmunirvanodvegādgrāmāntagamanonmukha: ||9|| sa mayā praṇayenokta: sādho tava vipaścita: | tapovanaparityāga: kathaṃ yuktastapodhana ||10|| viyogavividhodveganimagnajanasaṃkulā: | grhamohagrahāyāsasaṃgrahā grāmabhūmaya: ||11|| strīśrṅkhalāmukharadu:sahaputrapāśa- bhrtyākulā nibiḍabāndhavabandhajālam | tyaktaṃ puna: sprśati ka: khalasaṃghaghoraṃ dhīmān grhaṃ kumatibandhamahāndhakāram ||12|| vidadhati muhurmohaṃ nānāviyogaghanā: śuco draviṇalavaṇāhāraistrṡṇā paraṃ parivardhate | viṡamaviṡayasnehābhyāsairjaḍīkrtacetasāṃ vrajati kuśalaṃ kleśakṡetre kṡaye vasatāṃ kṡayam ||13|| @557 na dhīrmadavighūrṇitā viṡayabhogarāgāsavai- rna bāṡpakalilā: drśa: priyaviyogadhūmodgamai: | na dāhanivahavyathā: kalahakopatāpodbhavai- rbhavanti vijane vane śamaviśeṡasaṃtoṡiṇām ||14|| grāmasprhā vanodvegādgrāmodvegādvanasmrti: | puṃsāṃ praśamavaimukhyātprasaṅgenaiva jāyate ||15|| grāme niyamavāme tvaṃ mā kāmena matiṃ krthā: | prāgeva viṡayasnigdhān badhnāti grāmasaṃgati: ||16|| ihaiva tava kālena phalalābho bhaviṡyati | śuddhai: saṃprati manmāṃsai: kriyatāṃ prāṇadhāraṇam ||17|| ityuktvāhaṃ samāsanne vahnau nipatita: svayam | sa ca tūrṇaṃ samutkṡipya pariṡvajya jagāda mām ||18|| kimetatsāhasaṃ tīvraṃ viruddhaṃ bhavatā krtam | na gacchāmi vanādasmāt tvatprītirlabhayate kuta: ||19|| praṇayāditi tenokte vyomni cālokite mayā | papāta vrṡṭi: sahasā saphalā bhūrabhūdyayā ||20|| pañcābhijñatvamāsādya sa tata: sādaro muni: | māmūce śuddhasattvena kimanena mahīyase ||21|| praṇayāditi tenāhaṃ prṡṭastamavadaṃ tata: | janena caritaṃ nāhaṃ samyaksaṃbodhimarthaye ||22|| saṃtāraṇāya jagatāṃ jina: syāmanyajanmani | mayetyukte sa māmāha bhaviṡyasi tathāgata: ||23|| yadā tu samyaksaṃbuddha: sarvajñastvaṃ bhaviṡyasi | tadā mamānyadehasya kartavyo’nugrastvayā ||24|| etattasya: vaca: sādho: snehādaṅgīkrtaṃ mayā | saṃprāpta: śaśaka: so’hamasmin janmani buddhatām ||25|| suvratākhyo muni: so’yaṃ haṃso grhapate: suta: | pūrvasmrtyaiva yatnena prāpita: kuśalaṃ mayā ||26|| prapannavatsaleneti kathitaṃ sarvadarśinā | jinena nijavrttāntaṃ śrutvā te vismayaṃ yayu: ||27|| avikalaphalaprasava: śubhacaritai: sahavāsa: | dinapatiparicayanicitaruce: śrīrasamā himabhāsa: ||28|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śaśakāvadānaṃ caturadhikaśatatama: pallava: || @558 105 raivatāvadānam | kauryeṇa ye dvirasanā: śuciceṡṭitānāṃ mithyāpavādaviṡayaṃ viṡamutsrjanti | te pāpaśāpaparitāpaparaṃparārtā: tīvravyalīkatimiraṃ vivaraṃ viśanti ||1|| purā raiṡatako nāma kāśmīreṡu śucivrata: | bhikṡu: śailavihāre’bhūtsarvadhūtadayāśraya: ||2|| tarutvaca: kaṡāyeṇa sa kadācid ghaṭāntare | viviktākānanoddeśe cakre cīvararañjanam ||3|| atrāntare dhenuvatsān naṡṭānanveṡṭumāyayau | brāhmaṇa: piśuno nāma gobhakṡyajanaśaṅkita: ||4|| sa dūrāccīvarakvāthapāke vahnisamudgatam | parvate dhūmamālokya vatsapākamamanyata ||5|| tata: śailaṃ samāruhya sahita: śastrapāṇibhi: | abhyetya raivataṃ bhikṡuṃ papraccha vinayāddvija: ||6|| kimetadārya kriyate prṡṭasteneti gauravāt | tatra cīvararāgo’yamiti taṃ raivato’bravīt ||7|| asminnavasare tasya pūrvakarmavipākata: | gomāṃsaraktasalila: sa pāka: samapadyata ||8|| sukhaṃ du:khatvamāyāti śuklamapyeti kālatām | vidhau vidhuratāṃ yāte dharmo’pyāyātyadharmatām ||9|| mithyāpāpaprakaṭanaṃ janakopa: padacyuti: | apuṇyaparipākāṇāmetatpratyakṡaṇalakṡaṇam ||10|| doṡa: samunmiṡati yātyaguṇa: prakāśaṃ kāryaṃ viparyayamupaiti viśīryate dhī: | puṃsāṃ purā vihitaduṡkrtapākakāle ke ke na nāma nipatanti mahābhighātā: ||11|| viruddhāmiṡagandhena rudhireṇa ca śaṅkita: | so’paśyadbrāhmaṇa: kumbhaṃ cīvaraṃ māṃsatāṃ gatam ||12|| pratyakṡaṃ doṡamālokya sa krodhavikrtānana: | tamabhāṡata nirbhartsya tīvravaiśasakampita: ||13|| aho bata sadācāra: sthito’yaṃ vijane vane | yasyedrśāni karmāṇi na kaścidiha paśyati ||14|| @559 pravrajyārañjita: kāya: kriyā mlecchajanocitā | jānāti cchannapāpānāṃ ka: kūṭavrataśāntatām ||15|| ityukte tena sākṡepaṃ raivata: samacintayat | doṡe pratyakṡalakṡye’smin kiṃ bravīmi niruttara: ||16|| mama daivopaghāto’yamityukte ko’numanyate || hāsyāyatanatāmeti pratyakṡāpahnvī jana: ||17|| upasthitaṃ sahe sarvaṃ maunamālambya kevalam | ayaṃ me niṡpratīkāra: salilādagnirutthita: ||18|| doṡe guṇātiśayamāśu guṇe’pi doṡaṃ pīyūṡadhāmni viṡayamapyamrtaṃ viṡe ca | saṃdarśayatyaniśamadbhutarūpameva kālendrajālikavadhūrbhavitavyateyam ||19|| iti cintayatastasya maunātkruddho’dhikaṃ dvija: | mūrdhina pāpamiva sthūlaṃ laguḍaṃ samapātayat ||20|| taṃ baddhvā bhūpatisabhāṃ nītvā raktāktamagraja: | tadvatsamāṃsaṃ saṃdarśya cakre kārāgrhātithim ||21|| nirdoṡa: kleśamaśnāti jrmbhate guptapātaka: | ka: kasya śuddhiṃ jānāti citrākāreṡvasākṡiṡu ||22|| nibaddhe bandhanāgāre tasmin kālena vismrtam | prāpya vatsān dvija: kiṃcinnoce daurjanyalajjayā ||23|| atha dvādaśabhirvarṡairvyomavāṇīvibodhita: | mumoca bandhanādbhikṡuṃ tacchiṡyasmārito nrpa: ||24|| kārāgārātkrśākāra: kaṅkāla iva dhūsara: | ūrdhvakeśo vivasana: sa preta iva niryayau ||25|| aho grāvāgralikhitā niścalā karmasaṃtati: | prāptābhijño’pi yatprāpa krūrakleśakadarthanām ||26|| tīvrānuśayasaṃtaptastaṃ drṡṭvānandabhūpati: | nininda mandapuṇyatvaṃ pramādodbhūtamātmana: ||27|| sa bhikṡupādapatita: prasādyācchādya vāsasā | uvācājñānajaṃ doṡaṃ mamārya kṡantumarhasi ||28|| ta eva vatsakā: sarve labdhāstena dvijanmanā | tvadbandhanaṃ tu pāpasya mohena mama vismrtam ||29|| @560 parijñāta: sabhāyāṃ tvaṃ mandabhāgyena kenacit | daṇḍa: patati śuddheṡu prāptapāpe mahīpatau ||30|| ityukte kṡitināthena kṡāntiprakṡālitāśaya: | taṃ raivato’vadanmanyurmama rājanna vidyate ||31|| na tvayāpakrtaṃ kiṃcidvipulakleśapātinā | tanmamopanataṃ pāke svakarmasadrśaṃ phalam ||32|| yatsotkaṇṭhatayeva sarvavipada: kurvanti kaṇṭhagrahaṃ sarvāṅgaprasabhopabhogasubhagā: kliśyanti yatsaṃpada: | yatsvācchandyasukhāspadaṃ viharaṇaṃ dīrghaṃ ca yadbandhanaṃ tatpuṃsāṃ nijakarmapākaśabalaṃ saṃsāravallīphalam ||33|| iti bruvāṇaṃ nrpatistamavocatkutūhalāt | tavāpi sumate kasya phalametatkukarmaṇa: ||34|| so’bravīdabhavaṃ pūrvaṃ vārāṇasyāṃ kuṭhābhidha: | gocaura: krūracaritastanmāṃsavihitāśana: ||35|| kadācidgovighātāttamāṃsaṃ māṃ bhayavidrutam | gorakṡiṇa: sānucarā: kopātsamabhidudruvu: ||36|| tatsamīpe vinikṡipya pratyakṡapiśitaṃ mayā | pratyekabuddhaścauro’yamiti teṡāṃ pradarśita: ||37|| sarvairgovadhapāpograkrodhai: piśitadarśanāt | vadhyo’yamiti yatnena nibaddho bandhane dhrta: ||38|| paścāttāpāttathābhyetya mayā dvādaśabhirdinai: | krtapāpo’hamityuktvā kārāgārātsa mocita: ||39|| tatpāpapākaṃ narakeṡvanubhūya mayā ciram | janmanyasminnapi prāpta: kleśo dvādaśavārṡika: ||40|| ityuktvā nrpamāmantrya praṇāmāptasurāsurām | rddhiṃ pradarśya prayayau raivata: saha bhikṡubhi: ||41|| asatyadoṡeṇa viśeṡayuktyā pratyakṡalakṡīkrtalakṡaṇena | alaṃkrta: sādhujana: khalena kiṃ vakti vikrīta ivānyadeśe ||42|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ raivatāvadānaṃ pañcottaraśatatama: pallava: || @561 106 kanakavarmāvadānam | vijigīṡava iva tarasā du:sahasaṃsāraripubalaṃ hatvā | āsādayanti dhīrā: prājyaṃ saddharmasāmrājyam ||1|| yadā sūtraṃ bhagavatā vyākhyātaṃ nagaropamam | tato’sya kautukātprṡṭo bhikṡubhistānabhāṡat ||2|| abhūtkanakavatyākhyā jinasvargaprabhā purī | tasyāmāsīnnarapatirdyutimān kanakābhidha: ||3|| tasya pravrddhamānasya prītyaikāyatanaṃ param | putra: kanakavarmābhūtsutā ca kanakaprabhā ||4|| kālena yauvanarūḍhā stanastabakaśobhinī | lateva sā babhau kāntā vasantalatikākrti: ||5|| bālaprītyā paricitastāṃ mantritanayo yuvā | kāmasārabhidha: svairamakāmayata kāmuka: ||6|| pravrtte puṡpasamaye dhairyahāriṇi yauvane | bhrṅga: prasaṅgasaṃcārī mañjaryā: kena vāryate ||7|| tanayāṃ naṡṭacaritāṃ jñātvā mānī mahīpati: | tulyaṃ viveśa viṡamaṃ śokakrodhānaladvayam ||8|| kanyāvihīnāni kulāni puṇyai- rbhavanti mānyānyabhimānabhājām | ayācyayāñcaiva sukhaṃ kṡaṇena kulaṃ hi kanyā malinīkaroti ||9|| śāsanādatha bhūbhartu: kanyā mantrisutaśca sa: | ākrṡya vadhyavasudhāṃ nītau śāsanakāribhi: ||10|| yācamānau paritrāṇaṃ tatastau karuṇākula: | rājaputra: svanagarānnināya nagaraṃ param ||11|| tata: kruddha: kṡitipatiṃ putraṃ śatrumivotkaṭam | niṡkāsya niṡkrpaścakre pratyantagahanātithim ||12|| pitrā nirasta: sattvābdhirbhrāntvā tīrthavanāvanau | ramyodyānābjinīkāntaṃ puraṃ prapa sa nirjanam ||13|| dadarśaikākinīṃ tatra bhaginīṃ kanakaprabhām | khinnāṃ janaviyogena nagarasyeva devatām ||14|| @562 sā bhrātaraṃ parijñāya prītyā bāṡpāmbuvarṡiṇī | śūnyatākāraṇaṃ tena prṡṭā taṃ pratyabhāṡata ||15|| bhrātarnirjanatāṃ nītaṃ purametatprahāribhi: | ṡaṡṭisaṃkhyairmahānāgairyakṡairnyagrodhasaṃśrayai: ||16|| saṃpratyasmin kṡaye śeṡāvahaṃ mantrisutaśca sa: | adhunā tvadbhūjabalaprabhāvastrāṇameva nau ||17|| iti śvasurvaca: śrutvā rājaputra: samāgata: | ekayakṡāvaśeṡāṃ tāṃ cakre yakṡāvalīṃ śarai: ||18|| sa yakṡa: koṭaro nāma tameva śaraṇaṃ gata: | prapannadāsabhāvo’sya vidadhe jayaghoṡaṇām ||19|| puna: paurai: samākīrṇe pure tasminnaviplavam | nrpaṃ rājasutaścakre mantrisūnuṃ svasu: patim ||20|| putraprabhāvaṃ sāścarya: śrutvā cārairniveditam | kanaka: kṡmāpatirlekhapraṇayenānināya tam ||21|| sa baddhamukuṭa: pitrā yuvarāja: pratāpavān | vaśe vaśyendriyaścakre caturdvīpavatīṃ mahom ||22|| śrīmān rājakumāro’sāvahameva tadabhāvam | saṃsārasyeva yaścakre śatruvargasya saṃkṡayam ||23|| utsāhādupaviśya sattvarucire saddharmasiṃhāsane śīloṡṇīṡavatā vivekasalilaprāptābhiṡekaśriyā | hatvā śatruparaṃparāṃ prthubhavakleśāvalīmakṡayāṃ sā labdhapraśamena viśvajayinā nirvāṇabhūrbhujyate ||24|| nagaropamamalataraṃ nirvāṇaṃ yakṡasaṃnibhān śatrūn | kleśānakṡapayitvāptaṃ kaiścidbhagavānuktveti virarāma ||25|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ kanakavarmāvadānaṃ ṡaḍdhikaśatatama: pallava: || @563 107. śuddhodanāvadānam | guṇe sprhā na driviṇe kadācit yoge’bhiyoga: prasabhaṃ na bhoge | puṇyojjvalānāṃ viśadāśayānāṃ rajovirāgābhiratirna kāme ||1|| puṇyaprabhāvaṃ bhagavān puṇyaśīlastathāgata: | babhāṡe bhikṡubhi: prṡṭastatpuṇyādaravismitai: ||2|| vārāṇasyāṃ mahīṃ rājñi brahmadatte praśāsati | śuddhodano grhapatirbabhūva dhanadopama: ||3|| tasyārthikalpavrkṡasya samudragamanārjitai: | maṇimauktikasaṃbhārai: paripūrṇamabhūdgrham ||4|| ratnadvīpāntarāyāta: sa kadācinmahīpatim | draṡṭuṃ yayau samādāya muktāhāramupāyanam ||5|| pratyudgatena praṇayānmānita: sa mahībhujā | tārahāraṃ dadau tasmai līlāhāsamiva śriya: ||6|| sa raśmisūtrasaṃsaktatārakānikaropama: | bhūmibharturguṇī hāraścakāra hrdayagraham ||7|| asminnavasare rājña: sutā bālasarasvatī | subhāṡitaṃ bhavyagirā harmyotsaṅgagatā jagau ||8|| sūktaṃ grhapati: śrutvā śravaṇāmrtamīpsitam | pulakāṅkuritākārastanmaya: svagrhaṃ yayau ||9|| tyaktāhāravihāro’tha subhāṡitakrtāśaya: | nidrādaridra: svagrhe sa ciraṃ samacintayat ||10|| aho nu rājaputryā tadgītaṃ sādhu subhāṡitam | aparyālocitenāpi yenāmrtamivārpitam ||11|| mayā dvādaśabhirvarṡairvipulo ratnasaṃcaya: | sa prāpta: sūktaratnaṃ tu na kutaścidupārjitam ||12|| ratnai: kimaśmagurubhi: prayatnaśatasaṃcitai: | sanmārgālokane ratnaṃ tadvidhaṃ tu subhāṡitam ||13|| iti saṃcintya puruṡaṃ visrjya nrpamandiram | sa cakre rājaduhitu: sūktayāñcāmayācaka: ||14|| sā babhāṡe smitamukhī sūktaṃ mūlyena labhyate | tasyārghatulyaṃ draviṇaṃ dīyatāṃ yadi śakyate ||15|| yāvaddvādaśabhivarṡaistena tadratnasaṃcaya: | vihita: satyaśīlena paṇyārho’sau samarpyatām ||16|| @564 etadbhūpāladuhitu: saṃdeśaṃ dūtabhāṡitam | śrutvā grhapati: sarvaṃ ratnānyādāya sādara: ||17|| svayaṃ rājagrhaṃ gatvā datvāsyai trṇalīlayā | sūktaratnaṃ tadādāya papāṭhotkaṇṭhito muhu: ||18|| yadyatkiṃcitsukhamanupamaṃ bāhyamābhyantaraṃ vā yo ya: sattvaprasavavilasadvismaya: siddhiyoga: | ye ye trṡṇāpraśamavimalā: saṃtatānandalābhā: pākotsikta: samaphalabhara: puṇyakalpadrumasya ||19|| audāryanidhinā tena suratnena subhāṡitam | grhītaṃ nrpati: śrutvā papraccha taṃ savismaya: ||20|| ratnāni kasmādutsrjya sūktamātramidaṃ tvayā | grhītaṃ bālikāvākye sarala: pratyayī bhavān ||21|| pūrṇā subhāṡitairbhūmirdhanaṃ krcchreṇa labhyate | na bhaktavirahe bhuktaṃ sūktaṃ śaktena kenacit ||22|| iti śrutvā grhapati: snehāduktaṃ mahībhujā | sūktena tena mahatā, saṃtuṡṭastamabhāṡata ||23|| rājan kiṃ kriyate ratnairyatnarakṡairvināśibhi: | sarpāṇāmiva yai: puṃsāṃ rāgadveṡo viṡopama: ||24|| vaimalyopacitāṃ ruciṃ racayata: sanmārgadīpopamāṃ bhavyānāṃ hrdaye subhāṡitamaṇergāḍhaṃ guṇālambina: | pākottīrṇasuvarṇasundarapadaprāptaprabandhasthite: mūlyaṃ sāgaramekhalā vasumatī pādāṃśake’pyalpakam ||25|| iti śrīmān grhapatirnigadya kuśalodyata: | suvarṇapatralikhitaṃ sūktaṃ dikṡu nyaveśayat ||26|| śuddhodano grhapati: so’hameva tadābhavam | sūkte: puṇyopadeśārthe sarvasvenāpi sādara: ||27|| śāriputro’pyayaṃ bhikṡu: sā bhūpatisutābhavat | ityuvācākhilajagatkuśalāya tathāgata: ||28|| ādya: kanda: kuśalanalinīmūlabandhaprasūte- rnānāsaṃpannavanavalatāsaṃbhavodyānabhūmi: | trṡṇātāpapraśamanahimasmeragaṅgāpravāha: sanmārgāgraprakaṭanapaṭu: puṇyameva prakāśa: ||29|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ śuddhodanāvadānaṃ saptottaraśatatama: pallava: || @565 108 jīmūtavāhanāvadānam | upakrama: | eṡā jinendravihitoruvihāravarya- caityāṅgaṇe kanakacitraguhāgrheṡu | citrāmrtapracitalekhyamayī babhūva buddhāvadānavividhādbhutakalpavallī ||1|| saiveyaṃ kuśalāya pūrṇasukrte citte vihāre satāṃ kṡemendreṇa viśeṡacitraracanāramyāvadānāvalī | ākalpapratimāsahasravikasatpuṇyaprabandhojjvalā mā bhūttadvirahākulaṃ jagaditi vyaktaṃ pratiṡṭhāpitā ||2|| saptottaraśatametattena krtaṃ bodhisattvacaritānām | maṅgalasaṃkhyāpūraṇamekaṃ kāryaṃ prayatnena ||3|| somendranāmā tanayo’tha tasya kavirniruddhāparanāmadheya: | asmin jinodārakathāprabandhe saṃpūrayiṡyatyavadānaśeṡam ||4|| bandha: keralakāminīkucabharākāra: paraṃ saṃhata: kāñcīkāntakapolakomalatara: ko’pi prasādodaya: | kārṇāṭīnayanacchaṭāparicitā karṇāntarāsaṅginī bhaṅgiryasya taraṃgiṇī rasanidhervandya: sa sūktodadhi: ||5|| oṃ^kārātkuṭilatvameva paramaṃ yai: śikṡitaṃ līlayā yasya [yeṡāṃ] svastipadaṃ kadācidapi na spaṡṭaṃ mukhānnirgatam | krodhādhmātatayā vivarṇavadanāstīvrāpārādhopamaṃ te vidyānidhaya: kathaṃ prthukathaṃ kāvyaṃ kṡamante khalā: ||6|| krtvemāmavadānakalpalatikāṃ kṡemendranāmā kavi: saddharmapraṇidhānametadadhunā dhatte dhiyā dhīdhana: | puṇyaṃ yatsamupārjitaṃ jinaguṇākhyānaprabandhānmayā bhūyāttena samastasattvakuśale nityodyato’yaṃ jana: ||7|| saṃsārorupariśramasya dadhata: kāmāsavakṡībatā- rohaṃ mohatamonimīlitadrśa: suptasya luptasmrte: | saṃnaddhaṃ jagata: prabodhanavidhau ni:śeṡadoṡāpahaṃ bhāsvantaṃ bhagavantameva satataṃ buddhaṃ prabuddhaṃ numa: ||8|| @566 ānandabandhumasakrtprthumānasānāṃ suktāṃśubhirvihitasarvasukhopadeśam | kṡemendramujjvalanijābhijanābdhicandraṃ kīrtiprakāśajanakaṃ janakaṃ namāmi ||9|| vākpākapāvanavidhānajināvadāna- nirmāṇapuṇyakalanākuśalābhiyoge | asmin krta: sukrtinā diśatā niyogaṃ saṃpūraṇāya guruṇā mama saṃvibhāga: ||10|| yeṡāṃ suvarṇapratimāpratāna- jināvadānānyabhavan guhāsu | saṃsaktanetrāmrtacitracitrā: kālena te te’pi gatā vihārā: ||11|| sarasvatītūlikayā vicitra- varṇakramai: saṃkalitāvadāna: | tātena yo’yaṃ vihitī mahārtha: sannandana: puṇyamayo vihāra: ||12|| na tasya nāśo’sti yugakṡaye’pi jalānalollāsapariplavena | dikṡu pratiṡṭhāpitapuṡpapālī- sthiraprasaktapratimāgaṇasya ||13|| tasmin mayāpyakṡayapuṇyalobhā- dekāvadānapratimārpiteyam | mahātmanāṃ prauḍhapadānusārī svalpo’pyayatnena mahattvameti ||14|| mādhuryadhuryamamrtaṃ śrutipātrapeya- māmodasadmamukhapadmapade dhvanantīm | bhrṅgāṅganāmiva pitu: praṇipatya vāṇīṃ saṃpūrayāmi prthukāvyaviśeṡaśeṡam ||15|| @567 kāntāṃ nūtanasaṃgamotsavavatīṃ divyaprabhāvāṃ śriyaṃ tāruṇyābharaṇopabhogalaharīṃ tyaktvā trṇakrīḍayā | prāṇatrāṇavidhau parasya krpayā kurvanti ye sādarā nirvyājaṃ nijadehadānamacalāstāneva vandāmahe ||1|| babhūva kāñcanapure śrīmān vidyādhareśvara: | jīmūtaketurjīmūta iva tāpaharo’rthinām ||2|| yasya kalpadrumodbhūtā: sadā navanavā śriya: | cakāśire yaśa:puṡpā: puṇyasaurabhanirbharā: ||3|| jīmūtavāhanastasya putraścandra ivodadhe: | abhūdatyugrapuṇyānāṃ pratyagra iva saṃcaya: ||4|| guṇavān vinayeneva tyāgeneva vibhūtimān | sa babhau tena putreṇa sukrteneva sajjana: ||5|| kalpadrumaṃ sasāmrājyaṃ putrāya pratipādya sa: | tapase śāntinilayaṃ malayaṃ prayayau nrpa: ||6|| jāyāsakhe śriyaṃ tyaktvā yāte tāte tapovanam | jīmūtavāhana: prāptavibhava: samacintayat ||7|| gurusevāviyuktasya mama ni:sukhatāṃ gatā | iyaṃ śrīrnetrahīnasya citraśāleva niṡphalā ||8|| tātasya pādapatane nakharaśmimālā- vibhrājamānamukuṭasya yathā purābhūt | tacchāsanaśravaṇakuṇḍalamaṇḍitasya no cakravartivibhave’dya tathā mama śrī: ||9|| iti saṃcintya sa nijaṃ krtvā kanakavarṡiṇam | sarvalokopakārāya saṃnaddhaṃ kalpapādapam ||10|| prājyaṃ sāmrājyamutsrjya prayayau piturāśramam | trailokyasāramaiśvaryaṃ trṇaṃ vipulacetasām ||11|| tasmin sāmrājyamutsrjya prayāte malayācalam | hemnā kalpadruma: prthvīṃ paripūrya divaṃ yayau ||12|| jīmūtavāhana: prāpya giriṃ śrīkhaṇḍamaṇḍanam | viyogatāpaṃ tatyāja pitro: pādābjasevayā ||13|| atrāntare candanavallarīṇāṃ dideśa bālānilalolitānām | uchvāsinīnāmabhilāṡadīkṡāṃ jrmbhājuṡāṃ kāmasuhrdvasanta: ||14|| @568 adakṡiṇa: proṡitakāminīnāṃ vavau muhurdakṡiṇamātariśvā | jagajjayāyeva jhaṡadhvajena vāyavyamastraṃ sahasā prayuktam ||15|| asūtranai: ṡaṭpadamaṇḍalānāṃ ghanaprasūnairgurutāṃ prayātā: | cūtadrūmāścakrurabhinnamudrā- bandhena yūnāmabhilāṡadīkṡām ||16|| vasantalakṡmīśravaṇāvataṃsā- ścakāśire śailataṭeṡvaśokā: | pādaprahārairiva nāgarīṇāṃ saṃkrāntarāgā navapallaveṡu ||17|| dhanyasya kāntāvadanāsavena mamaiva ramya: smaradohado’yam | itīva jātā bakuladrumasya harṡasmitaśrī: kusumacchalena ||18|| mānaṃ samutsrjya vihāya maunaṃ pādapraṇāmena manasvinībhi: | prasādyamānaṃ dayitaṃ vilokya jahāsa puṡpairiva sinduvāra: ||19|| vasantasiṃhasya palāśapālī babhau sphuratkesarabhārabhāja: | manasvinīmānagajāvaghāta- raktā ca siktā nakharāvalīva ||20|| karṇe kvaṇatkokilakāminībhi: sparśe śirīṡairdrśi karṇikārai: | ghrāṇe saratkesarareṇupūrai- rvavarṡa harṡaṃ kusumotkaraśrī: ||21|| tasmin madhukṡībavighūrṇamāna- bhrṅgāṅganāvibhramabhogakāle | utphullavallīṡu vanasthalīṡu cacāra vidyādhararājasūnu: ||22|| @569 sa tatra hemapratibaddhadhāmni siddhapratiṡṭhāpitaratnamūrtim | abhyarcya gaurīmupavīṇayantīṃ dadarśa kanyāṃ kalikāmivendo: ||23|| gauryā: samārādhanasaṃvidhāna- baddhasthitiṃ manmathajīvanāya | vilokya tāṃ kāmavadhūmivānyāṃ jīmūtavāha: prthuvismayo’bhūt ||24|| śanairathāṅkādavatārya vīṇāṃ gītāvasāne hariṇāyatākṡī | lajjānatā tyaktaśarasmarābhaṃ dadarśa vidyādhararājaputram ||25|| parasparālokanavibhrameṇa netrāṃśuśobhābharaṇo’bhilāṡa: | gatāgatānīva tayoścakāra madhye mana:saṃdhinibaddhadūta: ||26|| sā kāmapadmākararājahaṃsī sapakṡapātā navadarśane’pi | janmāntarābhyāsarasādivāsya svasthaṃ mahanmānasamāviveśa ||27|| śaśāṅkaratnaṃ vimalaṃ śaśīva kanyākulaṃ lakṡyamiva smareṡu: | tasyā: sarāgaṃ sa viveśa citta- mindindira: phullamivāravindam ||28|| abhyetya tāṃ bālasakhīdvitīyāṃ lajjānimajjannavakāmajrmbhām | vidyādharendurvijane jagāda dhīro’pi rūpādbhutakrṡyamāṇa: ||29|| saṃbhāṡaṇena kriyate na kasmāt subhru tvayābhyāgatasaṃvibhāga: | bibharti bhavyābhijanānurūpaṃ rūpaṃ sadācāraguṇena śobhām ||30|| @570 idaṃ navālaṅkaraṇaṃ smarasya tavānavadyāṅgi śaśāṅkakāntam | divyaṃ vapu: kasya samunnatasya vaṃśasya muktāmaṇitāmavāptam ||31|| tavāthavā sundari darśanena vayaṃ sudhārdreṇa krtopacārā: | karoti lāvaṇyavitīrṇaharṡā saṃbhāṡaṇaṃ kasya śaśāṅkalekhā ||32|| idaṃ tu na: kautukamātrameva prītyāpanetuṃ bhavatī bravītu | satpakṡapātābhimukhena dhātrā kasyānvayasyābharaṇīkrtāsi ||33|| dhyātveti vidyādharaśekharasya vacastadautsukyavibhāgagarbham | hriyābhavanmaunavatī yadāsau tadā sakhī mālatikā jagāda ||34|| kumāra vidyādhararājavaṃśa- sudhābdhicandrastvamiva prasiddha: | asmatpure siddhavilāsinībhi- ryadgīyase vigrahavānanaṅga: ||35|| prakhyātakalpadrumadānaśīlaṃ guṇaprabhāvābharaṇaṃ yaśaste | asyāśca mitrāvasunānujena karṇāvataṃsīkrtaminduśubhram ||36|| sa tvaṃ mahāsattva kathaṃ kathārha: prauḍhopacārakriyayaiva sakhyā: | bhavanti lajjāvijitasvabhāvā viśeṡato’gre mahatāṃ hi kanyakā: ||37|| siddhānvayāmbhodhisudhādhikasya viśvāvaso: siddhapate: suteyam | udyānakelīṡu karoti yasyā: sarvaiva kānti: kusumāvabodham ||38|| @571 navamalayajavallarīva tanvī prathamasamudgatapallavāruṇoṡṭhī | iyamamrtamayī surāsurāṇāṃ malayavatī satatābhilāṡabhūmi: ||39|| iti tasyāṃ bruvāṇāyāṃ sthaviro’bhyetya kañcukī | tvarāgamanasocchavāsa: prāha siddhādhipātmajām ||40|| kalyāṇamitrāvasunā sahito’nta: purasthita: | tvadvivāhakathāsakta: pitā tvāṃ draṡṭumicchati ||41|| ityuktvā sahasā tena saha sakhyā sulocanā | jīmūtavāhananyastamānasā sā śanairyayau ||42|| tasyāṃ paścātsthitasakhīkathāvyāje: puna: puna: | kāntaṃ nirīkṡamāṇāyāṃ vrajantyāmalasai: padai: ||43|| tatpathe dattanayana: kumāra: samacintayat | navotkaṇṭhāśrayo dhrtyā tyajyamāna iverṡyayā ||44|| aho nu mrgaśāvākṡyā vrajantyā piturantikam | sarāgaṃ tadbhayeneva mayi nyāsīkrtaṃ mana: ||45|| śvāsāyāsanirodhayatnaniratā ni:śabdasaṃvādinī sotkampā vijane’pi darśanabhayādatyantaśaṅkākulā | tanvī manmathamārgaṇābhipatane vailakṡyalīnasthiti: no jāne katamena sā mama pathā corī praviṡṭā mana: ||46|| ciraṃ vicintyeti śilātalastha: sa manmathājñāviṡayaṃ prayāta: | saṃkalpavartyā purato’bhilikhya muhurmrgākṡīṃ stimitekṡaṇo’bhūt ||47|| athāyayau puṡpaparāgareṇu- pūrṇe vane pādasarojamudrā: | cakradhvajāṅkā vijane’nusrtya tasyāntikaṃ narmasuhrtsubandhu: ||48|| sa taṃ vilokyābhinavābhilāṡa- viśeṡacintāpratibaddhacittam | vikrītadhairyaṃ smaraśāsanena papraccha sāścaryavikārahetum ||49|| @572 ko’yaṃ sakhe dhairyanidhestavāpi nitāntasaṃtāpapadopadeṡṭā | cintāśrayānniścalalocanasya vibhāvyate ko’pyadhrtiprakāra: ||50|| iti prayatnapraṇayena prṡṭo viśrambhadhāmnā suhrdā kumāra: | tamabravīnniśvasitānumeya- sapakṡapātasmarabāṇapāta: ||51|| sakhe sakhedasya purāṇasarge varge vidhernūtanarūparekhā | drṡṭā mayā kāntimayīva kanyā siddhānvayāmbhodhisudhāṃśulekhā ||52|| indostadvadanāravindavilasallāvaṇyaluptadyute: sāraṅgasya ca tadvilocanarucipratyastanetraśriya: | manye’haṃ samadu:khayo: pratiniśaṃ vailakṡyalīnātmano- ścintāniścala eṡa śāntayaśaso: saṃdrśyate saṃgama: ||53|| karṇāvataṃśīkrtanetrakānti: nave’pi saṃdarśanavibhrame sā | vibhāvyamānābhinavābhilāṡaṃ mayi svabhāvaṃ prakaṭīcakāra ||54|| tasmin kampataraṃgiṇivyatikaraṃ vyāhāriṇīṃ mekhalāṃ mūkīkrtya susāntvitāmiva bhayādvastrapradānairmuhu: | lajjāmaunavatī vinamravadanā sā srastakarṇotpalo- dañcaccañcuracañcarīkavirutaiścakre mama svāgatam ||55|| vaktre candraśatāni locanayuge nīlotpalānāṃ vanaṃ bāhvorbālamrṇālikāścaraṇayorutphullapadmākarā: | nirmāṇe paramāṇutāṃ varatano: kāmena cetprāpitā- statkiṃ vahnimayīva sā dahati me snehānuviddhaṃ mana: ||56|| sa kāpi kāmakumudākaracandralekhā drṡṭā mayā nayanapadmavikāsahetu: | yatkāntivibhramasudhātaṭinī nipītā mūrcchāṃ viṡoṡmapiśunāmaniśaṃ tanoti ||57|| @573 viśvāvasorvimalasiddhakulākhyavārdhi- tārādhavasya tanayeti mayā śrutā sā | bālā vilāsajananī kusumāyudhasya līlāgurormalayavatyabhidhā mrgākṡī ||58|| śrutveti vidyādhararājasūno- rvākyaṃ navodbhūtamanobhavasya | uvāca gandharvakumārakastaṃ viśrambhabhūmi: praṇayī subandhu: ||59|| diṡṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasrto’bhilāṡa: | bhavatyavaśyaṃ sukrtocitānāṃ manoratha: satpathapāntha eva ||60|| dhanyeva lokatrayalakṡyabhūtā sā vaijayantī rativallabhasya | surāṅganālokananiścalasya yayā dhrtiste taralā krteva ||61|| paraṃ rājatyekā jagati jayinī pūrṇarajanī varaṃ śyāmāvarge vahati vibhavaṃ saiva subhagā | yayā hīna: kṡīṇadyutiramrtaraśmi: pratiniśaṃ śanairdhatte tanvīnatanakhamukhollekhatanutām ||62|| bhajasva dhairyaṃ tava vāñchitaṃ yat tadaprayatnopanataṃ karāgre | viśvāvaso: siddhapatesvadarthe kanyārthitā tvajjanakena sā hi ||63|| dhanyo’smi yasya tanayā trijagatpriyeṇa saṃyujyate dyutimatā śaśinā niśeva | uktveti siddhapatirādaraharṡapūrṇa: kanyāvivāhamahatparatāmavāpta: ||64|| prāta: sakhe sa bhavitā vipulotsavaste kāntāsamāgamasudhāsaphalo vivāha: | yasmin samānaguṇasaṃgamadarśanena dhātu: kariṡyati jana: sucirātpraśaṃsām ||65|| @574 iti suhrdvacanaṃ sahasocchala- dvipulaharṡamaya: sa niśamya tat | nijapadaṃ prayayau kalayan dhiyā divasaśeṡamanekayugopamam ||66|| atha saṃdhyāvadhūsaṅgādiva saṃkrāntakuṅkuma: | jagāma gaganodyāne tigmāṃśurgādharāgatām ||67|| dinānte padminīkānte viśrānte’stataṭāntare | pādasaṃvāhanāsaktā saṃdhyā tasyāntike babhau ||68|| tataśca paścimāmbhodhiṃ praviṡṭe vāsareśvare | khamapūryata nakṡatraistadutthairiva śīkarai: ||69|| śanai: stokatama:śyāmā śyāmā bhuvanabhājanāt | saṃdhyārāgāsavaṃ pītvā kṡībevāghūrṇata kṡaṇam ||70|| tata: prācī śacīkāntavilāsavasati: kakup | āsannendūdayālokacandanena virājitā ||71|| athodyayau sudhāsūti: śyāmāmukhaviśeṡaka: | bhogināṃ bhogasaubhāgyalīlāsukhaviśeṡaka: ||72|| vilāsahāsābhimukhīmindorvīkṡya kumudvatīm | manyulīneva nalinī nimimīla galaddyuti: ||73|| pratyagracandratilakā tārānikaravāhinī | kāmaṃ jagāma sā śyāmā munisaṃyamavāmatām ||74|| tasyāṃ niśāyāṃ sotkaṇṭhā harmye malayavatyatha | jīmūtavāhanadhyānanirnidrā samacintayat ||75|| iyaṃ mama samāsannavivāhāntaravartinī | na parikṡīyate vāmā śatayāmeva yāminī ||76|| aho nu gaganodyāne śaśisaṃgamanirvrtā | tārakā kusumasmeraṃ rajanī na vimuñcati ||77|| āyāminī yāminīyaṃ yātā me priyavighnatām | svayaṃ sukharasāsakta: ko jānāti paravyathām ||78|| iti cintānubandhaina tasyā: saṃtāpakāriṇā | sānurodheva rajanī jagāmādarśana śanai: ||79|| athāruṇāṃśukavatī tvarāsrastendudarpaṇā | āsannotsavasajje prabhā prābhātikī babhau ||80|| @575 udite padminīkānte śānte tamasi śārvare | babhūva sarvabhūtānāṃ sukhāya nayanotsava: ||81|| tata: pravrtte padminyā divākarakaragrahe | udyayurbhrṅgalalanāsaṅgamaṅgalagītaya: ||82|| tata: siddhādhināthasya bhavane bhūrisaṃpada: | sutāpariṇayārambhasaṃbhāra: samavartata ||83|| atha siddhapuraṃdhrībhirdivyāṃśukavibhūṡaṇai: | drṡṭvā prasādhitāṃ kanyāmūcurapsaraso mitha: ||84|| hāro’syā: kucayorbhāra: parihāra: paraṃ ruce: | lāvaṇyavyavadhānena bhūyasā bhūṡaṇena kim ||85|| tanvaṅgyā sakhi kiṃ krta: stanataṭe ratnāvalībhirbhara: citraṃ maṇḍanamaṇḍitāsi sudrśa: kiṃ vāñjanenāmunā | ramyānañjanadurgraheṇa vihitā vakrendubimbe tvayā paśyeyaṃ kurute kalaṅkakalanāṃ kastūrikāmañjarī ||86|| sakhībhiriti saṃkalpajalpairākalpite bhrama: | kalpito maṅgalāyaiva svalpo’pyasyā vyarājata ||87|| athāyayau vimānena maṇimālāṃśumālinā | hariharmyāyamānena vyomnā jīmūtavāhana: ||88|| jagattrayīpūjyaguṇādareṇa siddhādhināthena sa pūjyamāna: | vidyādharaśreṇiśatānuyāta: sajjīkrtāṃ maṅgalabhūmimāpa ||89|| athāyayau ratnavimānasusthā kanyā manojanmavilāsavallī | vivāhaharṡadyutisaṃvibhāgai- rvibhūṡaṇānīva diśāṃ diśantī ||90|| sakhīkarāndolitacāmarāgra- visrastakarṇotpalapallavena | kapolalagnena babhau kṡaṇaṃ sā nyastāṅkacandrābharaṇā niśeva ||91|| tata: pravrtte vidhivadvivāha- mahotsave siddhanrpātmajāyā: | @576 pāṇigrahasparśanavāmrtena nananda vidyādhararājasūnu: ||92|| tau dampatī hāramahārharatna- saṃkrāntadehau babhaturvivāhe | prītyeva labdhvā hrdaye'vakāśaṃ parasparaṃ svasthatayā praviṡṭau ||93|| nirvartitodvāhavidhiprabandhau tau gītanrtyocitanākakāntam | vinyastaratnāsanamarghyabhājau rājāṅgaṇaṃ jagmaturutsavārham ||94|| athotsavotsāhaviśeṡanrtta- khinneva pītvā madhu śātapatram | viśrāntimastādritaṭe niṡaṇṇā bheje śanairaṃśumatoṃ’śumālā ||95|| tata: samādāya karāvalambanāṃ dinaśriyaṃ rāgavatīṃ ca saṃdhyām | udyānalobhādiva raśmimālī merorjagāmāparapārśvabhūmim ||96|| nīlāmbarādrśyata vāsarānte vilolatārā rajanī mrgākṡī | vilokayantī bhayasaṃbhrameṇa muhurdigantānabhisārikeva ||97|| athodayādre: śikharaṃ śaśāṅka: karāvalīsphāṭikajālapaṭṭam | mahotsave siddhapuraṃdhrinrtyaṃ draṡṭuṃ mahāharmyamivāruroha ||98|| prakīrṇatārākṡatalājapuṡpe tasminniśācandramasorvivāhe | abhūnmadhukṡībamadhuvratānāṃ ko’pi pramoda: kumudākarāṇām ||99|| mahotsavotsāharase’tha tasmin vilolaphenojjvalamālyahāra: | @577 nrtyan babhau siddhapuraṃdhriloka: candrodayodbhūta ivāmrtābdhi: ||100|| tata: prabhāte pariṃvardhamāne mahotsave mitrasamāgamena | bālātape siddhapure babhūva sindūrapūrairiva paurakeli: ||101|| śanai: prayāteṡu dineṡu ṡaṭsu mahotsavasyādbhūtaharṡabhūme: | girestaṭe saptamavāsarāgre cacāra vidyādhararājasūnu: ||102|| dadarśa tatra sphuṭaraśmijāla- phaṇāmaṇisphītakrtaprakāśam | mātrānuyātaṃ paripūrṇacandra- bimbānanaṃ nāgakumāramagre ||103|| tasyā: prasarpaddhanabāṡpabindu- mālāvakīrṇastanamaṇḍalāyā: | atyugraśokāhatikampitāyā: śuśrāva tāraṃ karuṇapralāpam ||104|| hā vatsa pātālamaṇipradīpa- samīpamāpto’si kathaṃ kṡayasya | drakṡyāmi krāntaṃ kva punastaveda- mānandasaṃdohamivānanābjam ||105|| asmin priyaprītilatāvasante kiṃ yauvane manmathasaṃdhibhūte | hā bhakṡyase bāndhavajīvabhūta kāladvipākrānta ivāsi putra ||106|| kasmāttavāyaṃ ghanadu:khaśaṃsī māta: prajāta: prasabhaṃ pralāpa: | kiṃ tīvramākampakamasya sādho: kalyāṇamūrterabhiśaṅkayetkam ||107|| vapūṃṡi kāmaṃ kuśalocitāni saujanyasaṃvādasukhapradāni | @578 evaṃvidhāni pratiyātanānāṃ naivāspadatvaṃ vipadāṃ prayānti ||108|| saṃkrāntataddu:khaviṡākulena prṡṭeti sā tena dayāmayena | tamabravītkīlitalocaneva viyogabhītyā vadane sutasya ||109|| kiṃ niṡpratīkārasamudgamena śrutena te sadvyasanānalena | akālapātī mama du:saho’yaṃ duṡkarmapākopanataprakāra: ||110|| viśālakīrtyujjvalaśaṅkhapāla- kulāṅkure vatsatare mamāsmin | mūlābhighātī vidhureṇa dhātrā sajjīkrto’yaṃ kaṭhina: kuṭhāra: ||111|| eka: sadābhakṡaṇadīkṡitasya tīrkṡyasya sarvakṡayarakṡaṇāya | vāreṇa nāga: phaṇināyakena visrjyate pāṭalapaṭṭacihna: ||112|| yo’yaṃ tuṡārācalasaṃniveśa: saṃdrśyate rāśiradrśyapāra: | sa eṡa bhuktojjhitabhogikāya- kaṅkālamālākalito’sthikūṭa: ||113|| vārakrameṇādya mamāsya sūno: krtastadadyāntikamāgatasya | prāpto’yamasmatkulamūlaghātī grhītaśoṇāṃśukaśāsanasya ||114|| iti bruvāṇā vinayena tūrṇa- māśvāsyamānā tanayena tena | sā taṃ pidhāyāṃśukapallavena cukrośa tāraṃ karuṇasvareṇa ||115|| hā śaṅkhacūḍa tvarase kimevaṃ gantuṃ jaganmaṇḍanavadhyabhūmim | @579 uktveti sā kaṇṭhagrhītaputrā tatskandhavinyastamukhī mumoha ||116|| drṡṭvāptasaṃjñāṃ śanakai: kumāra- stāṃ kātarāṃ dhenumivaikavatsām | acintayaddu:khadavānale’syā nivāraṇopāyadhiyā dayārdra: ||117|| aho batāyaṃ patageśvarasya krauryānubandhī malina: prayatna: | puṡṇāti nityaṃ karuṇāvihīna: paropaghātena śarīrakaṃ ya: ||118|| viyujyamānā tanayena neyaṃ jīvatyavaśyaṃ jananī vivatsā | ayaṃ kumāra: sukumāramūrti- rmayaiva rakṡya: svatanupradena ||119|| kṡaṇaṃ vicintyeti sa tāmuvāca mātarvraja tvaṃ sasutā svabhūmim | gacchāmyahaṃ pannagavadhyadhāma prayaccha śoṇāṃśukacihnametat ||120|| ityuktamātre sadayena tena sā kampamānāṅgalatā tamūce | na vācyametadbhavatā viruddhaṃ tvaṃ śaṅkhacūḍādadhika: suto me ||121|| ahaṃ tu mohormimagādhasindhu- maśarmakarmopanataṃ viśāmi | akālayantropaladu:sahāni du:khānyalaṃ duṡkrtina: patanti ||122|| sādho sudhāsaṃnidhirāśritānāṃ sattvodadhe svastimatī tanuste | bhūyājjagallocanajīvabhūtā kalpakṡaye’pyakṡayasākṡiṇīyam ||123|| ityucyamāna: sa tayā prayatnāt baddhānubandha: svatanupradāne | yadābhavanniścalacittavrtti- staṃ śaṅkhacūḍo’pi tadā jagāda ||124|| @580 tārkṡyasya bhakṡyā vayamādisarge siddhā: kimatra kriyate vidhātu: | mithyaiva niṡkāraṇavatsalatvā- nna kartumarhasyapade’tra cittam ||125|| idaṃ guṇālaṃkaraṇaṃ vapuste saṃpūrṇasaujanyasudhānidhānam | trailokyajīvairapi rakṡaṇīyaṃ tyājyaṃ trṇasyeva kathaṃ mamārthe ||126|| bhavanti nityaṃ bhavakānane’smin asmadvidhā: kāśapalāśatulyā: | bhavadvidhasyāmrtasodarasya na pārijātasya puna: prasūti: ||127|| prasīda janmāntarapuṇyapaṇyai- rdrṡṭo’si saujanyasudhāsudhāṃśu: | asmadviṡādena mana:prayāsa: sarvātmanāyaṃ bhavatā na kārya: ||128|| gatvārṇavaṃ svasvaniviṡṭamūrti gokarṇasattvaṃ praṇipatya tūrṇam | pātālagehaṃ jananīṃ visrjya gacchāmi tāṃ tārkṡyaśilāmakhinna: ||129|| uktveti nāga: praṇipatya mūrdhnā jīmūtavāhaṃ jananīsahāya: | jagāma gokarṇataṭaṃ mahābdhi- taraṃgahastārpitaphenamālam ||130|| vidyādharādhīśasutastu tatra tatprāṇasaṃrakṡaṇaniścayena | vrajan dadarśāruṇapaṭṭapāṇi- māyāntamanta:purikaṃ purastāt ||131|| sa varṡavarya: praṇipatya tasmai datvātha tanmaṅgalapaṭṭayugmam | āgamyatāmutsavasaptarātra- snānāya sajjo vidhirityuvāca ||132|| @581 bhadra tvamagre vraja nirvilamba- mavehi māmāgatameva paścāt | tūrṇaṃ tamuktveti visrjya harṡā- dacintayatsattvadhiyā kumāra: ||133|| diṡṭyā mayā pannagavadhyacihnaṃ samīhitaṃ pāṭalapaṭṭayugmam | yatnādvināvāptamidaṃ vrajāmi kṡiptāṃ śilāmeva bhujaṃgaśatro: ||134|| dhyātveti cūḍāmaṇidīptaraśmi- puñjopamaṃ mūrdhni nidhāya paṭṭam | hrtottarīyapraṇaya: pareṇa sa tārkṡyapātāṅkaśilāṃ jagāma ||135|| āsādya tāṃ śoṇitaśoṇapārśvā- māśyāmalīnāhivasāvasekām | āruhya tārkṡyāgamanābhikāṅkṡī tasthau sa saṃchāditapūrvakāya: ||136|| atha dravatkāñcanavīciroci- ścaṇḍastaḍitpuñjaghanaprakāśa: | samudyayau yena namo babhūva savāḍavodgāramivārṇavāmbha: ||137|| pakṡīndo’drśyatārādatha taraṇikarākrāntahemācalābha: pakṡākṡepapravrttapratataparisaranmārutakṡobhitābdhi: | yatsaṃpātāvahelāśakalitasakalānokahabhraṡṭabhūbhr- tprāgbhārasphāraghoṡavyatikaracakitevākulā bhūrbabhūva ||138|| bhogīndraśatru: sthiravigrahasya tasyātha vajrogranakhāṅkuśāgra: | ghorāśanisphoṭa ivācalasya papāta prṡṭhe kaṭhinaprahāra: ||139|| kumārastārkṡyeṇa kṡatadalitagātro’pi sahasā paraprāṇatrāṇaprabalapulakālaṃkrtatanu: | pradadhyau du:khārtavyasanigaṇarakṡopakaraṇaṃ śarīraṃ me bhūyātsatatamrtamityāyatadhrti: ||140|| nirghātaghorataraghoṡamukhābhighāta- nirdārite’pyacalasattvadrḍhe’tha tasmin | @582 ko’yaṃ bhujaṃga iti tatra vihaṃgarāja: saṃsaktavismayaviniścayaniścalo’bhūt ||141|| atha punarabhipatyoccaṇḍamārtaṇḍamālā- kapilavipulateja:puñjapiñjīkrtāśa: | khagapatiraruṇāṃśuvyaktaraktapravāha- prakaṭamaṇimakārṡītkhaṇḍamasyāśu mūrdhna: ||142|| asminnavasare bālaharicandanakānane | jīmūtaketurāsīna: patnyā sārdhaṃ snuṡānvita: ||143|| putradarśanasotkaṇṭhaścandrotsuka ivodadhi: | śaṅkāviṡaṇṇahrdayaścintākrānta ivābravīt ||144|| aho bata kimadyāpi vatso jīmūtavāhana: | na drśyate girivaraprāntālokanakautukī ||145|| dīptā garuḍaveleyaṃ pravrttāsya girestaṭe | yayā vibhāvyate vyoma digdāhodgāradāruṇām ||146|| bhayabhagnāṅgabhujagagrāsagrdhra: phaṇidviṡa: | āviddhāpātanirghātaghoro’yaṃ vartate kṡaṇa: ||147|| ityunmeṡiṇi sātaṅkaśaṅkāśāyini saṃśaye | tasyāgre nyapatadraktasiktaścūḍāmaṇirdiva: ||148|| taṃ nirīkṡya pura:kīrṇamāṃsakesaraśoṇitam | durnimittamivāsahyaṃ sahasaiva mumoha sa: ||149|| cūḍāmaṇiṃ cyutaṃ drṡṭvā patyurmalayavatyapi | papāta mohabhihatā śvaśrvā saha mahītale ||150|| śanai: saṃjñāṃ samāsādya jāyāmāśvāsya sasnuṡām | uvāca saṃśaye dhyātvā dhīmān vidyādharādhipa: ||151|| paśyāmyahaṃ svayaṃ gatvā vatsaṃ nirjanacāriṇam | ghorā garuḍaveleyaṃ dehasaṃdehadāyinī ||152|| cūḍāmaṇiścyutaścāyaṃ niścayāya na kalpate | eṡa saṃbhāvyate tārkṡyabhakṡyamāṇasya bhogina: ||153|| evaṃvidhā: patantyeva maṇaya: phaṇināṃ sadā | utpātavātanirghātataralāstārakā iva ||154|| ityuktvā sahitastābhyāṃ sānuga: kṡitibhrttaṭīm | vidyādharendra: prayayau bhogivadhyaśilāvatīm ||155|| atrāntare śaṅkhacūḍa: śoṇavadhyapaṭānvita: | gokarṇamarṇavataṭe praṇamyāśu samāyayau ||156|| @583 sa drṡṭvā garuḍāghātadīrṇaṃ jīmūtavāhanam | hā hato vañcito’smīti papāta vilapan bhuvi ||157|| sa cukrośa bhrśaṃ bāṡpavigaladgadgadasvara: | kurvan muhurgiriguhā: sapralāpā: pratisvanai: ||158|| hā niṡkāraṇabāndhava vyasanināṃ kāruṇyapuṇyāvadhe keyaṃ peśalatā parārtiśamane prāṇapradānonmukhī | hā saujanyanidhe tvayā virahitaṃ jātāndhakāraṃ jagat rāhugrastasudhāmayūkhagaganacchāyāṃ samālambate ||159|| prāṇatrāṇavidhau pareṡu krpayā hā jīvitatyāgina: saṃjātaiva yaśomayī tava tanu: kalpāntarasthāyinī | pāpa: pātakaśaṅkusaṃkulatare ghorāpavādodare kṡipta: saṃkṡayadhāmni nityanidhane kiṃ śaṅkhacūḍastvayā ||160|| iti pralāpamukhara: prasarpan garuḍāntikam | jīmūtaketumāyāntamapaśyatsānugaṃ phaṇī ||161|| tasmai nivedya vrtāntaṃ nāga: śokaviśrṅkhala: | babhāṡe bhujamutkṡipya sākṡepa: pakṡipuṃgavam ||162|| alamalamavicāraprāptaparyāptapāpa- vyasanasaraṇibhājā sāhasenāmunā te | phaṇisamucitacihnaṃ kiṃcidevānavekṡya kṡatanirata hata: kiṃ tārkṡya vidyādharo’yam ||163|| etadākarṇya jīmūtaketurdīrṇatanu: pura: | jīmūtavāhanaṃ drṡṭvā mumoha mahiṡīsakha: ||164|| priyaṃ pataṃgarājograprahāradalitākrtim | drṡṭvā malayavatyagre kaṇṭhaprāptārdhajīvitam ||165|| sthitāpyadhaścyutaivādrerahatāpyāhataiva sā | sajīvitāpyajīvaivaṃ samudbhrāntāpi niścalā ||166|| ruddhā sarvāṅgamāliṅgya gāḍhaṃ sakhyeva mūrchayā | muhūrtaṃ mohavivaśā sā viveda na kiṃcana ||167|| śanakairlabdhasaṃjñeṡu sarveṡvārtapralāpiṡu | vairāgyālakṡyavailakṡyaviṡādī garuḍo’bhavat ||168|| grhītadhairyastatkālaṃ jīvitatyāganiścayāt | ūcaturjanakau srastagātraṃ jīmūtavāhanam ||169|| @584 parakāruṇyaśīlasya keyaṃ putra kaṭhoratā | tava pravrttā kāye’sminnāvayorjīvahāriṇī ||170|| idamāpannajanatārakṡāratnamarakṡatā | śarīraṃ bhavatā putra kiṃ nāma sukrtaṃ krtam ||171|| iti bruvāṇau pitarau śira:kampena ni:saha: | sa praṇamyoccalatprāṇa: prakīrṇākṡaramabhyadhāt ||172|| tavājñayā vinā tāta mamedaṃ kurvata: svayam | apaścima: praṇāmo’yaṃ tvatprasādanalakṡaṇa: ||173|| kṡaṇakṡayiṇi kāye’sminnalakṡyapariṇāmini | paropakārasāraiva janmayātrā śarīriṇām ||174|| javanapavanalīlāvallivallīdalodya- tsalilalavavilolaṃ dehināmetadāyu: | sthirapadamamrtāptyā saṃtatārtopakāre krtaparikarabandhaṃ puṇyadhāmni prayāti ||175|| ityuktvā janakau sāsrau pura:prāptaṃ khageśvaram | āha tāpena mahatā nindantaṃ nijaduṡkrtam ||176|| vairāgyaguruṇā sattvapraṇayena prasahya sa: | cakāra sthirasaṃkalpaṃ nāgāśananivrttaye ||177|| tata: paryantaviṡamaśvāsapraskhalitākṡara: | sattvaprakāśaśeṡo’bhūtsa nimīlitalocana: ||178|| athocitāṃ suracitāṃ puṡpāṃśukacitāṃ citām | praveṡṭuṃ tatpriyā bahneragrametya samabhyadhāt ||179|| bhaktyā mayā bhagavatī toṡitā bhavavallabhā | ādiśanme varaṃ sarvavidyādhrkcakravartinam ||180|| tadidaṃ vitathaṃ kasmājjātaṃ mama satīvaca: | yadahaṃ saptarātreṇa bālavaidhavyabhāginī ||181|| janmāntare’pi me bhūyādayamevocita: pati: | uktveti sāgnau cikṡepa mandārakusumāñjalim ||182|| tata: pīyūṡakalaśavyagrapāṇisaroruhā | svayamabhyetya girijā prītyā jīmūtavāhanam ||183|| ayaṃ jīvati te putri patirityabhidhāyinī | ajīvayatsudhāsārai: pūritāśāmukhāṃśubhi: ||184|| @585 antarhitāyāṃ pārvatyāṃ svastho jīmūtavāhana: | tārkṡyaṃ yayāce nāgānāṃ hatānāṃ jīvitaṃ puna: ||185|| tata: sarve samattasthustatsrṡṭāmrtavrṡṭibhi: | sālokā: phaṇina: sphītaphaṇāmaṇimarīcibhi: ||186|| tata: praharṡādbhatamantharāṇāṃ tulyābhiyogena vighūrṇamānā | samāyayau siddhasutā samīpaṃ saṃcāriṇī kalpa(la)teva patyu: ||187|| yāte tamabhyarcya tata: kumāraṃ khageśvare pakṡavatīva merau | jīmūtavāhābhimukhasya drṡṭi- rna śaṅkhacūḍasya jagāma trptim ||188|| atha surapatikāntāpāṇipadyaprayuktā vikacakusumavrṡṭirbodhisattvasya mūrdhni | nyapatadamalaratnāsārasaṃpūritāśā krtaguṇanutiśabdevākulālisvanena ||189|| vanditvā pitarau tadaṅghrikamalavyāsaktacūḍāmaṇi: harṡāśrusrutibhistayo: suvihita: premābhiṡekotsava: | sattvābdhi: paripūrṇapuṇyanivahairjīmūtavāha: kṡaṇā- dratnāni sphuṭacakravartikamalācihnāni sa prāptavān ||190|| atha surapatinā sametya harṡāt praṇayavatā svayamāsane’bhiṡikta: | śriyamabhajata vandyamānakīrti: tridaśagaṇai: sa cirāya cakravartī ||191|| iti svajanmāntaravrttametat puṇyopadeśe kathitaṃ jinena | krtvā māgryaṃ kuśalaṃ yadāptaṃ tatsarvasattvābhyudayāya bhūyāt ||192|| iti kṡemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ tadātmajasomendrakrtaṃ jīmūtavāhanāvadānamaṡṭottaraśatatama: pallava: || @586 prāṇidhānam | {1. ##This colophon is contained in the Nepalese manuscripts of the Second Valume, which only was extant in Nepal during king Anant Malla’s reign.##} sarvonnatāya sugatāya guṇānvitāya bhadrāya bhūritaravīryabalakṡamāya | unmūlitākuśalamūlabhavadrumāya tasmai namo bhagavate madavāraṇāya ||1|| yāvattārā taruṇakaruṇālokinī bhaktibhājāṃ kalyāṇānāṃ kulamavikalaṃ siddhaye saṃnidhatte | loke yāvadvimalakuśaladhyānadhīrlokanātha: tāvadvauddhī vibudhavadanāmodinīyaṃ kathāstām ||2|| yāvadbuddha: sakalabhuvanottāraṇāya prabuddho yāvaddharma: sukrtasaraṇisvairaratnapradīpa: | yāvatsaṃgha: śaraṇamanasāṃ dattakalyāṇasaṃgha: sthīyāttāvajjinaguṇakathākalpavallī naveyam ||3|| yāvadbhūrbhūribhūbhrtsrutasalilacalanmālikā śeṡaśīrṡe māyūracchatraśobhāmanubhavati phaṇāratnaraśmipratānai: | dhatte yāvatsumeru: kṡititalakamale karṇikākārakāntiṃ śāstustāvatkatheyaṃ kalayatu jagatāṃ karṇapūrapratiṡṭhām ||4|| samāptā bodhisattvāvadānakalpalatā || krtiriyaṃ mahākave: kṡemendrasya || * * * netrākṡyabdhiyutābdake ca samaye rādhe site pakṡake āśāyāṃ ca tithau divākaradine vāhadviṡaṭpakṡake | śrīmadbuddhasutāvadānaśatakaṃ vasvaṅkitaṃ mokṡadaṃ rājye śrīmadanantamallanrpaterlakṡmyā vyalekhi svayam || lakṡmībhadrakavervidhāya vidhivadvyākhyānamatyadbhutaṃ kṡemendreṇa krtaṃ gabhīramadhuraṃ buddhāvadānaṃ mayā | nepāle bhuvi mañjubhadrasudhiyā yatpuṇyamāsāditaṃ sattvāstena bhavābdhimadhyapatitā buddhā bhavantu sphuṭam || śubhamastu || @587 viṡeṡanāmasūcī | [sthūlākṡarāṇi viśeṡanāma, sūkṡmākṡarāṇi ca tadarthaṃ sūcayanti | sthūlāṅko’vadāna- saṃkhyāṃ sūkṡmāṅkaśca ślokasaṃkhyāṃ sūcayata: | asyāṃ sūcyāṃ bhagavān, tathāgata:, śākyasiṃha:, jina:, sugata:, ityādīni pade pade drśyamānāni buddhanāmāni naiva nirdiṡṭānīti jñeyam |] akalyāṇa (kumāra)-31. 4 akrtajña (kumāra)-45. 14, 16. 19, 24, 47, 52 agnimitra (brāhmaṇa)-18. 6 aṅga (grhapati)-77. 20 aṅgana (grhapati)-77. 20 ajapatha (parvata)-64. 264 ajātaśatru (rājā)-9. 53; 11. 61; 28. 3; 44. 3, 14, 25; 95. 8 ajita (tīrthya)-13. 5 ajitodaya (nagara)-80. 88 ajiravatī (nadī)-76. 2 añjana (yakṡa)-66. 50 atighoṡā (nagara)-45. 14 atibala (nāga)-46. 5 adīnapuṇya (rājā)-52. 4, 9, 34, 39, 53, 71, 72, 73 anaṅgana (grhapatiṃ)-9. 86, 88, 90, 91, 95 anavatapta (sara:)-50. 3, 9 anāthapiṇḍada (upāsaka)-17. 2; 19. 2; 21. 5, 9, 12, 21, 34, 56, 60, 71, 75; 35. 2, 32, 39, 42, 48, 63; 36. 37; 93. 2, 7, 50 aniruddha (śākyakumāra)-22. 63; 26. 64 aniruddha (bhikṡu)-93. 65 anupamā (rājñī)-8. 44, 60 anulomapratiloma (samudra)-6. 68 anuśākha (kumāra)-32. 4 abhirati (nāgakanyā)-46. 5 amrtā (śākyakanyā)-26. 23, 26 amrtovana (śākya)-22. 61; 26. 22, 25 amogha (pāśa)-64. 61, 73, 82, 206 amoghā (auṡadhi)-6. 69, 75 aya:śaṅku (parvata)-6. 86 ariṡṭā (nagara)-2. 2 aruṇa (rājā)-10. 143 aruṇāvatī (nagara)-10. 143 arkaśālā (sabhā)-80. 41 arthada (vaṇik)-19. 135 arthadatta (sārthavāha)-50. 53, 55 arthapati (sārthavāha)-95. 3 alolamantra (kumāra)-66. 8 alpāśvāsa (nāga)-77. 10 avairā (buddhavidyā)-6. 82 aśoka (rājā)-32. 3; 54. 23; 59. 2, 4, 90 (a); 69. 2 ; 73. 2; 74. 2 aśoka (bhikṡu)-80. 68 aśvajit (bhikṡu)-62. 52 aśvadatta (vaṇikputra)-89. 122, 125, 144, 179, 186 avanti (deśa)-96. 2 aṡṭādaśavakra (parvata)-6. 87 aṡṭādaśavakrā (nadī)-6. 87 atita (muni)-24. 19, 40 ājñātakauṇḍinya (bhikṡu)-93. 57, 59; 102. 3 ādarśamukha (kumāra)-17. 39, 41, 44, 51 ānanda (buddhaśiṡya)-7. 15, 79; 13. 39; 17. 13; 28. 23, 48, 57, 61, 6; 68; 39. 22; 70. 2; 76. 9; 80. 41, 42, 47, 50, 51; 84. 7, 10, 12; 86. 22; 93. 43, 49 ānanda (śākya)-26. 25 ānanda (rājā)-105. 27 āmrapālī (gaṇikā)-20. 51, 98, 102 āvarta (samudra)-6. 70 @588 āvarta (parvata)-6. 71 āṡāḍha (anāthapiṇḍada)-21. 82 ikṡvāku (śākyarāja)-26. 14 indra (bhikṡu)-73. 8, 19 indramāla (guhā)-78. 15 indrasoma (brāhmaṇa)-27. 56 uccairgati (pakṡī)-51. 23 ujjayinī (nagara)-76. 10; 89. 121 utkarika (=vaṇik)-4. 114 uttara (māṇava, bhaviṡyadbuddha)-50. 121 uttara (buddha)-76. 21 uttarakuru (dvīpa)-4. 50 utpalaka (vyādha)-64. 65 utpalavarṇā (bhikṡuṇī)-14. 8, 15, 144 utpalākṡa (rājā)-51. 17 utpalāvatī (nagara)-51. 6, 17 udaka (kumāra)-37. 26 udayana (rājā)-35. 3, 63; 96. 2 udāyī (bhikṡu)-14. 14, 144 udāyī (śākya)-22. 5, 9, 18 udumba (yakṡa)-38. 2 udumbaravana (udyāna)-80. 8, 10, 29 udrāyaṇa (rājā)-40. 4, 10, 24, 36, 64, 76, 98, 182, 190 upaghāṭa (yakṡa)-55. 2 upagupta (vaṇikputra, bhikṡu)-72. 2, 4, 6, 23, 25, 30, 38, 40, 51, 57, 66, 67, 70 upacailā-20. 24, 25, 37, 40 upatiṡya (buddhaśiṡya)-18. 3 upananda (kumāra)-85. 26, 27, 39 upanandaka (nāma)-33. 5, 23, 25; 34. 2; 50. 16 upasena (bhikṡu)-37. 8, 12, 17, 87. 5 upaskīlā (nadī)-6. 86 upariṡṭa (pratyekabuddha)-50. 58 upālī (kalpaka, buddhaśiṡya)-22. 74, 100; 93. 68 upoṡadha (rājā)-4. 2 upoṡadha (śākyarāja)-26. 11 urumuṇḍa (parvata)-71. 13; 72. 27 urvaśī (apsarā)-20. 66 rddhibala (kumāra)34. 10 ekadhāra (parvata)-64. 266 ekaśrṅga (kumāra)-65. 18 eṡyajit (bhikṡu)-93. 67 kakuda (tīrthya)-13. 5 kaṅka (ajagara)-102. 9 kaṇṭhaka (aśva)-24. 148 kanaka (buddha)-21. 81; 46. 6 kanaka (rājā)-106. 3, 21 kanakaprabhā (kumārī)-106. 4, 14 kanakamuni (buddha)-56. 28 kanakavatī (nagara)-106. 3 kanakavarṇa (rājā)-42. 3, 23, 24 kanakavarmā (kumāra)-106. 4 kanakā (nagara)-42. 4 kandara (vaṇikputra)-44. 56 kandala (dyūtakāra)-43. 18 kapila (muni)-26. 15 kapila (makara)-39. 13, 15, 45, 60, 61, 78, 99 kapila (brāhmaṇa)-63. 20, 21, 35 kapila (purohita)-64. 133, 134, 138, 163 kapilapiṅgala (cāṇḍāla)-55. 40 kapila-vastu-vāstu (nagara)-7. 2; 10. 2; 11. 2; 26. 2, 16 kaphiṇa (muni)-77. 18 kamala (grhapati)-104. 2 kamala (mālākāra)-90. 20 karadaṇḍī (yogha)-28. 59, 60, 61 karuṇarekha (kumāra)-95. 16 @589 kalaṅkavatī (rājñī)-32. 10, 37 kalandakanivāsa (vihāra)—9. 5; 12. 25; 18. 2; 28. 2; 40. 2; 60. 30; 95. 2 kali (rājā)-38. 9, 20 kaliṅga (deśa)—8. 27; 32. 3 kalyāṇakārī (kumāra)-31. 4, 5, 48, 65, 69 kabikumāra (kumāra)-66. 17, 101 kaśeru (dvīpa)-14. 36, 77, 104 kācarā (kapilajananī)-39. 61 kāñcanapura (nagara)-108. 2 kāñcanamālā (kumārī)-93. 84, 107 kāñcanamālikā (rājaputrī)-59. 10, 120 kātyāyana (=nārada)-24. 50 kātyāyana (bhikṡu)-19. 54, 63, 78, 87, 97, 106, 120, 123; 40. 35, 36, 144, 146, 159, 172, 175, 181, 198; 93. 69 kāntā (brāhmaṇī)-11. 41, 42 kāntimatī (rājñī)-3. 12 kāntimatī (brāhmaṇī)-14. 82 kāmabalā (vaṇivastrī)-89. 122 kāmarūpa (parvata)-64. 265 kāmasāra (mantriputra)-106. 6 kāmpilya (nagara)-66. 4, 79; 68. 9 kāraṇḍavā (nadī)-14. 135 kāla (kumāra)-13. 37 kālapāśa (vyādha)-40. 183 kālikā (strī)-50. 37 kāśi (deśa)-10. 147, 148; 97, 13; 98. 11 kāśipura (=vārāṇasī)-22. 80; 63. 63; 65. 8; 94. 8; 101. 7 kāśirāja (rājā)-76. 22 kāśisundara (kumāra)-29. 3, 4, 42 kāśīpura (nagara)-59. 165 kāśīnagarī (=vārāṇasī)-89. 78 kāśmīra (deśa)-70. 2; 105. 2 kāśya (rājā)-66. 8, 69 kāśyapa (buddha)-10. 148; 17. 4; 18. 24; 19. 132; 21. 82; 26. 13; 28. 45; 33. 22, 24 ; 36. 78; 39. 24, 78; 41. 70, 83, 86, 88; 43. 16; 46. 6; 56. 28; 61. 21; 62. 102; 63. 59; 67. 67, 72; 77. 11, 12, 21; 80. 68, 71, 84; 89. 28; 93. 85, 88, 95; 94. 8, 12, 13; 97. 19; 98. 14 kāśyapa (gotra)-63. 22, 59 kāśyapa (rājarṡi)-65. 16, 77 kiṡkindhādri (parvata)-24. 19 kukūla (parvata)-64. 262 kukkuṭārāma (vihāra)-74. 7 kuñjarakarṇa (rājā)-59. 59, 90 (a)- kuṭilaka (vyādha)-30. 19, 29, 44, 50 kuṭha (gocaura)-105. 35 kuṇāla (haṃsa)-59. 6 kuṇāla (kumāra)-59. 6 kundara (vaṇikputra)-44. 54 kumāra (skanda)-3. 31 kurudvīpa (dvīpa)-98. 8 kuvalaya (mālākāra)-90. 21 kuśalaśīla (tāpasa)-98. 11 kuśalātmā (kumāra)-17. 31 kuśipurī (nagara)-15. 2; 80. 8, 34, 39, 40; 91. 2 kūṭāgāraguhā (vihāra)-90. 2 krki (rājā)-10. 147; 19. 133; 26. 13; 33. 22; 39. 25; 43. 16; 62. 102; 63. 64; 68. 100; 93. 84 @590 krtajña (kumāra)-45. 14, 15, 17, 18, 22, 24, 46, 49, 54 krṡṇa (muni)-36. 74 krṡṇā (kumārī)-23. 28 ketakī (vaṇigbhāryā)-36. 4 keśinī (araṇya)-55. 2 kaineyaka (muni)-77. 14, 19 koṭamalla (munijāti)-98. 12 koṭara (yakṡa)-106. 19 kolita (buddhaśiṡya)-18. 3 kosala (deśa)-13. 15; 46. 2, 9, 29; 52. 20 kauṇḍinya (buddhaśiṡya)-29. 2, 85 kauśāmbī (nagara)-35. 3, 47, 53 kauśika (brāhmaṇa)-79. 45, 61 kauṡṭila (bhikṡu)-73. 70 krakucchanda (buddha)-21. 81; 46. 6; 56. 28; 78. 28; 80. 73; 89. 120 krūra (brahmarākṡasa)-64. 196 krūraka (vyādha)-53. 27 kṡāntirati (muni)-38. 7, 20 kṡāntivādī (= kāśisundara)-29. 42, 51, 61, 62, 73, 85 kṡema (rājā)-89. 62 kṡemavatī (nagara)-89. 62 kṡemaṃkara (buddha)-89. 62 khaṇḍa (amātya)-20. 3 khaṇḍadvīpa (dvīpa)-8. 27 khaṇḍapoṡadha (brāhmaṇa)-35. 43 kharvaṭa (grhapati)-50. 35 khādira (parvata)-64. 270 gaṅgapāla-22. 98, 100 gaṅgā (nadī)-16. 2 gaṅgādhipatya (nagara)-103. 5 gaṇḍa (cāṇḍāla)-2. 112 gandhamādana (pavata)- gavāṃpati (kumāra)-62. 88 gupta (vaṇik)-72. 2 grdhrakūṭa (parvata)-8. 6; 44. 2; 50. 7, 12 grhapati (kulāla)-100. 15 gokarṇa (tīrtha)-108. 129, 130, 156 gotama (buddha)-21. 31 godānīya (dvīpa)-4. 50 gopa (amātyaputra)-20. 10, 26, 29, 31, 70, 76, 80, 84 gopālaka (nāga)-56. 6 gopā-pikā (śākyakanyā)-24. 62 gomatikā (brāhmaṇī)-101. 8 goviṡāṇa (mantrā)-66. 11, 21, 44 gautama (muni)-3. 168; 36. 74 ghāṭa (yakṡa)-55. 2 ghoṡila (grhapati)-35. 64; 40. 166, 167 caṇḍāla (grāma)-57. 10 caturaka (suhrt)-63. 15 candanadatta (vaṇik)-89. 121 candanadvīpa (dvīpa)-81. 5 candanamāla (prāsāda)-36. 65, 72 candanaśrī (buddha)-81. 28 candra (kumāra)-83. 9, 11, 29 candraprabha (rājā)-2. 110; 5. 6 candraprabha (yakṡa)-6. 136 candraprabhā (rājñī)-30. 4, 20; 40. 5, 40 candrāvaloka (rājā)-81. 17 capalaka (kumāra)-50. 59 campaka (nāga)-66. 33 cārāyaṇa (amātya)-11. 53, 55, 57 citra (nāga)-64. 33, 39, 60, 64 citra (hastipāla)-88. 2, 5, 13, 35, 39, 44, 73 cīvarakanyā (rājaputrī)-48. 9, 85, 96 cunda (bhikṡu)-35. 54 @591 cunda (śrāvaka)-80. 19 cūḍi (suparṇa)-77. 10 caitraratha (udyāna)-4. 82 cailā-20. 23, 25, 40 chandaka (sārathi)-24. 148, 152, 167, 174 janakalyāṇikā (rājakanyā)-45. 17, 49 jambuka (brāhmaṇa)-23. 52 jambudvīpa (dvīpa)-6. 188 jamburavaṇa (dvīpa)-4. 45 jayakuṃjara (gaja)-23. 12, 36 jayanta (rājñī)-3. 31 jayaprabhā (rājñī)-2. 31, 38, 45,131 jayasenā (grhiṇī)-19. 4 jayasenā (grhapatibhāryā)-82. 2 jalasattva (rājā)-20. 2 jālī (kumāra)-23. 28 jāhnavī (nadī)-16. 11 jinarṡabha (yakṡa)-44. 24 jīmūtaketu (vidyādhara)-108. 2, 143, 161, 164 jīmūtavāhana (kumāra)-108. 4, 7, 13, 24, 42, 75, 88, 130, 145, 157, 164, 169, 183, 185, 188, 190 jīvaka (kaumārabhrtya)-9. 30 jīvaśarmā (brāhmaṇa)-72. 2, 61 jeta (kumāra)-21. 55, 57 jetavana (udyāna)-13. 24; 17. 2; 19. 2, 123; 22. 4; 33. 2; 35. 2; 36. 2, 75, 77; 37. 2; 41. 2, 6; 42. 2; 43. 2, 6; 45. 2, 9; 47. 2; 48. 81; 60. 11, 14; 79. 30; 81. 2; 82. 31, 84. 13, 17, 49, 52; 87. 29; 89. 2, 22, 26, 52; 92. 2; 93. 2, 42, 110; 95. 19; 100. 2. 102. 2 jetā (kumāra)-11. 133 jñātiputra (tīrthya = mahāvīra)-13. 5 jyotiṡka-20. 47 jyotiṡka (kumāra)-9. 37, 44, 51, 52, 55, 57, 58, 59, 60, 84, 95 ḍambara (yakṡa)-57. 9 ḍambara (grāma)-57. 9 takṡavāsī (brāhmaṇa ?)-17. 47 takṡaśilā (nagara)-59. 59, 61, 75, 89, 90, 90 (a), 140, 164 tagaraśikhī (buddha)-63. 63 taralikā (rājñī)-40. 120 taralikā (brāhmaṇī)-79. 4 tāmrākṡa (ajagara)-6. 79 tāmrāṭavī (araṇya)-6. 78 tiktamukha (vaidya)-50. 124 tiṡya (śākya)-26. 24; 45. 7 tiṡya (grhapati)-40. 38, 130, 135, 139, 140 tiṡyarakṡā (rājñī)-59. 22, 77, 156 tuṭṭi (rājā)-28. 58 trapusa (vaṇik)-25. 79 triśaṅku (rājā)-17. 36 triśaṅku (parvata)-6. 84 triśaṅku (nadī)-6. 86 triśaṅku (kaṇṭaka)-6. 85 daṇḍa (amātya)-40. 70, 83, 172 daṇḍin (brāhmaṇa)-17. 46 datta (grhapati)-21. 2 dadhīca (muni)-4. 61 daśaratha (śākyarāja)-26. 20 dānavrata (grhapati)-89. 36 divaukasa (yakṡa)-4. 18 dīpaṅkara (buddha)-89. 75 dīrghaṅkara (buddha)-89. 75 dīrghadrṡṭi (vāyasa)-30. 9, 14, 33 dīrghamati (amātya)-68. 81 @592 durgata (yācaka)-41. 72, 81, 82, 84, 90 durmati (mantrā)-103. 10, 23 durmukha (muni)-4. 62 duṡprasaha (rājā)-3. 57, 92, 96, 103, 118, 149, 151 du:khamātrka (=virūḍhaka)-11. 48 devadatta (śākya)-22. 51, 65, 66, 68, 70, 73, 78; 23. 2, 53; 24. 53, 60, 61; 26. 25; 28. 11, 12, 21, 33; 30. 2, 50; 31. 69; 32. 2, 53; 38. 20; 44. 4; 45, 2, 54, 55; 55. 56; 66. 2; 97. 2; 102. 18; 103. 23 devasena (grhapati)-43. 2 devātideva (buddhanāma)-24. 39 dyutimān (kumāra)-10. 149 druma (kinnararāja)-64. 71, 119, 255 droṇā (śākyakanyā)-26. 23, 26 droṇodana (śākya)-22. 61, 63; 26. 22, 24 dvīpa (rājā)-89, 75, 94, 105 dvīpavatī (nagara)-89. 75, 86, 92, 93 dhana (rājā)-64. 9, 22, 26, 133 dhana (nāga)-60. 2 dhanapālaka (gaja)-28. 10 dhanavatī (vaṇigbhāryā)-14. 20, 93, 11 dhanavān (grhapati)-50. 123 dhanasaṃmata (rājā)-16. 19 dhanādhipa (=kubera)-77. 5, 13 dhanika (grhapati)-46. 41; 90. 3, 7, 11, 13, 16, 17, 18, 27 dharmadūta (amātya)-35. 61 dharmabodhi (upāsaka)-81. 10 dharmaruci (bhikṡu)-89. 44, 45, 46, 48, 49, 56, 57, 58, 61, 74, 119, 187 dharmaśīla (grhapati)-89. 63, 65, 72, 74 dhārāmukha (yakṡa)-56. 2 dhīra (grhapati)-41. 2 dhūmanetra (parvata)-6. 88 dhrtarāṡṭra (mahārāja, deva)-77. 5, 6, 13 nagaropama (sūtra)-106. 2, 25 naṭa (vaṇikputra)-71. 15 naṭabhaṭa (caitya)-71. 16 nanda (grhapati)-40. 191 nanda (nāga)-33. 5, 23, 25; 34. 2; 50. 16 nanda (brāhmaṇa)-19. 95 nanda (rājā)-17. 39 nanda (śākyakumāra)-10. 4, 8, 9, 15, 18, 28, 32, 33, 60, 61, 62, 67, 69, 75, 83, 84, 85, 87, 96, 98, 100, 110, 116, 117, 118, 122, 126, 128, 130, 133, 139, 140, 141, 149, 150, 151; 24. 54; 26. 23; 85. 26 nandabalā (kanyā)-25. 4 nandā (kanyā)-25. 5 nandā (grhiṇī)-87. 32 nalinī (rājakanyā)-65. 9, 12, 20, 22, 80 nārada (muni)-24. 19, 40, 48, 50 nimi (rājā)-17. 38 nirañjanā (nadī)-25, 32 nirañjanī (nadī)-25. 28 nirājanā (nadī)-25. 12 niśitā (sārthavāhastrī)-95. 3 niṡṭhura (kumāra)-19. 96 nīla (yakṡa)-6. 131 nīlagrīva (rākṡasa)-6. 74 nīloda (samudra)-6. 73, 74 nrpura (śākyarāja)-26. 19 nyagrodha (udyāna)-22. 62; 66. 2 @593 nyagrodhakalpa (brāhmaṇa)-63. 2, 22, 28, 49 nyagrodhārāma (udyāna)-7. 2; 10. 2; 62. 2; 65. 2 pañcaśikha (gandharva)-78. 16 pañcāla (deśa)-66. 4 paṇḍita (kumāra)-41. 3, 20, 23, 30, 36, 37, 57, 65, 90, 91 pataṅgā (nadī)-64. 276 padaka (cāra)-66. 34, 36, 41 padmaka (vyādha)-64. 48 padmaka (kumāra)-87. 2, 21, 23, 28, 30, 36, 37, 39 padmaka (rājā)-99. 4 padmacūḍa (kumāra)-3. 53 padmamukha (kumāra)-14. 44, 45, 63 padmākara (koṡāgārapati)-35. 60 padmāvatī (rājñī)-3. 52, 72, 87, 90, 126, 169, 185; 59. 5 padmāvatī (munikanyā)-68. 27, 62, 69, 95, 109 padmottara (buddha)-84. 55 parṇāda (muni)-89. 91 parvatadvīpa (dvīpa)-12. 34 pala (cāṇḍāla)-2. 112 pallavikā (mālākārastrī)-90. 21 pāṭala (grāma)-57. 13 pāṭalā (mālākārastrī)-90. 21 pāṭaliputra (nagara)-31. 3; 59. 2, 114; 69. 2; 73. 2; 81. 5 pāṇḍukambala (śilātala)-14. 2 pārvatī 3. 31 pāṡāṇa (parvata)-56. 5; 8; 57. 5 piṅgalaka (vyādha)-66. 53 pippalāyana (kumāra)-63. 5, 31, 39, 48 pilandavatsa (bhikṡu)-93. 71 piśuna (brāhmaṇa)-105. 4 puṇḍravardhana (nagara)-93. 4, 10, 44 puṇyabala (rājā)-58. 3, 32 puṇyamitra (grhapati)-94. 2 puṇyavatī (nagara)-58. 4 puṇyasena (rājā)-31. 6, 49, 68 puṇyasena (vaṇik)-81. 9, 21, 26 puraṃdara (rājā)-31. 3 puraṃdara (indra)-80. 2 puṡkara (purohita)-64. 133, 138, 167 puṡkarāvatī (nagara)-32. 34, 40 puṡkalāvatī (nagara)-58. 2 puṡpadeva (rājā)-83. 9 puṡpasena (mālākāra)-87. 37 puṡpilā (rākṡasī)-54. 2 puṡya (=anāthapiṇḍada)-21. 80 puṡya (grhapati)-40. 38, 130, 135, 139, 140 pūrṇaka (kumāra)-62. 88 pūraṇa (tīrthya)-13. 5 pūrṇa (dāsīputra)-36. 8, 9, 11, 13, 25, 27, 49, 56, 58, 59, 60, 63, 64, 65, 66, 77, 78, 81, 83 pūrṇa (supūrṇa maitrāyaṇīputra-bhikṡu)-93. 48, 66 pūrṇamukha (rājahaṃsa)-28. 49, 50, 57 pūrvavideha (dvīpa)-4. 48 potala (rājā)-27. 3, 21 potala (grhapati)-57. 13 paulomī (śacī)-3. 31; 62. 34 prabhāsa (rājā)-1. 7; 100. 5, 16 prabhāvatī (nagarī)-1. 4; 100. 5 praśākha (kumāra)-32. 4 prasarā (auṡadhi)-6. 139 prasenajit (rājā)-11. 20; 13. 15; 17. 12, 17; 34. 3; 41. 38; 44. 62; 46. 9, 26, 31; 48. 8, 76; 61. 17; 100. 2 @594 priyapiṇḍa(kumāra)-103. 8, 23 priyasena (vaṇik)-6. 35 priyaṃkara (yakṡiṇīputra)-12. 30, 34, 48 badaradvīpa (dvīpa)-6. 63, 65, 95, 107, 113, 127, 187 bandhumatī (nagara)-4. 114; 9, 86; 27. 54; 50. 117 bandhumān (rājā)-9. 86; 48. 88 bala (nāga)-46. 5 bala (malla)-50. 138 balasena (grhapati)-19. 3 bali (rājā)-4. 61 bahuputra (caitya)-63. 60 bālasarasvatī (kumārī)-107. 8 bālāha (aśva)-6. 189 bālokṡa (deśa)-57. 6 bālokṡīya (stūpa)-57. 8 bimbisāra (rāja)-9. 2, 27; 12. 2; 13. 13; 20. 34, 36, 63, 67, 70, 94, 97; 27. 16; 28. 3; 40. 3, 10, 24, 35, 49, 50, 57, 63; 44. 3, 24, 63, 65; 88. 2; 102. 3 buddharakṡita (grhapati)-67. 2 brhaspati (=anāthapiṇḍada)-21. 81 brahmadatta (rājā)-6. 34, 190; 8. 44; 14. 50, 54; 22. 82, 100; 28. 50; 29. 3, 43; 37. 23; 52. 6, 64, 69, 70, 71; 56. 3; 62. 96; 68. 9, 48, 102; 80. 76; 85. 25; 86. 3, 17; 88. 46; 96. 9; 101. 12; 107. 3 brahmamatī (puṡkariṇī)-28. 50 brahmaratha (purohita)-3. 81 brahmāvatī (rājñī)-37. 24 brahmottara (nagara-prāsāda)-92. 35 bhaṭa (vaṇikputra)-71. 15 bhadra (hastī)-96. 11 bhadraka (śākya)-22. 61, 64, 69, 73, 76 bhadragiri (gaja)-3. 34, 82, 92 bhadraśilā (nagara)-5. 2, 31 bhadrā (gaṇikā)-22. 80, 89; 50. 72, 76, 75, 82, 86, 96, 101, 112 bhadrā (brāhmaṇakanyā)-63. 20, 39, 44, 50, 52, 53, 54 bhadrā (grhiṇī)-63. 61 bhadrā (ābhīrī)-83. 30 bhadrika (śākya)-26. 24 bharadvāja (bhikṡu)-50. 62, 70 bhallika (vaṇik)-25. 79 bhadrāṇi (śākya)-26. 26 bhava (vaṇika)-36. 3 bhavadatta (=anāthapiṇḍada)-21. 81 bhavanandī (kumāra)-36. 4 bhavabhadra (kumāra)-36. 4 bhavabhūti (muni)-3. 35 bhavavarmā (grhapati)-82. 2, 4, 9 bhavila (kumāra)-36. 4, 50, 55; 64 bhārgava (muni)-3. 57, 168 bhiruka (amātya)-40. 6, 69, 112, 153, 165, 170 bhiruka (nagara)-40. 170, 199 bhokkānaka (nagara)-40. 179 makarikā (dāsī)-50. 79 magadha (deśa)-6. 4 madha (vaṇik)-6. 94, 99, 107, 116, 119 maṭhara (brāhmaṇa)-50. 118 maṇicūḍa (kumāra)-3. 29, 32, 121, 128 mati (brāhmaṇa)-89. 80, 93, 116, 118, 119 matighoṡa (rājā)-45. 17, 32 mathurā (nagara)-71. 2, 13, 15; 72. 2, 39; 87. 7 @595 madalekhā (kanyā)-40. 191 madhuskandha (brāhmaṇa)-21. 7, 36 madhurasvara (kumāra)-84. 5, 19, 24, 30 38, 45 madhūdaka (nagara)-52. 4 manasa (brāhmaṇa)-19. 75 manoramā (rājakanyā)-31. 6, 50 manoharā (kinnarakanyā)-64. 71, 76, 84, 98, 159, 168, 187, 192, 198, 226, 232, 286, 292, 293, 296, 315, 329, 330, 332, 335 mantrabalā (cāṇḍālī)-87. 19, 21 mandara (hastī)-102. 13 marīci-ca (muni)-3. 84, 113, 168, 169, 176 markeṭa (hrada)-90. 2 malayamañjarī-19. 76 malaya (parvata)-108. 6, 12 malayavatī (siddhakanyā)-108. 39, 58, 57, 150, 165 mallā: (kṡatriya)-15. 2, 19, 28; 98. 2, 6, 8, 13, 14, 15; 80. 40 mallā: (gaṇa)-91. 2 mallikā (dāsī)-36. 6 mallikā (cāṇḍālī)-57. 10 mahākāśyapa (buddhaśiṡya)-17. 3; 93. 62 mahākāśyapa (muni)-63. 59, 62, 65 mahācandra (amātya)-5. 15, 57 mahādhana (vaṇik)-7. 81; 14. 20 mahādhana (grhapati)-21. 8; 28. 9 mahān (grāmaṇī)-20. 49 mahān (śākyaputra)-7. 5; 11. 2, 32; 22. 63; 24. 157, 165; 26. 24; 44. 62 mahāpraṇāda (rājā)-16. 7 mahāmati (kumāra)-18. 14 mahāmāyā (=māyādevī)-24. 6 mahāmaudgalyāyana (buddhiśiṡya)-11. 105 mahārājakāyika (deva)-4. 73 mahāśvāsa (nāga)-46. 5; 77. 10 mahāsaṃmata (śākyarāja)-26. 10 mahīdhara (amātya)-5. 17, 57 mahendravatī (nagara)-54. 4 mahendrasena (rājā)-30. 3; 54. 5; 64. 13, 25; 79. 34, 42, 44, 47, 49, 61 maheśā (devatā)-6. 57, 150 maheśvara (yakṡapati)-36. 53 maskarī (tīrthya)-13. 5 māgadha (grāma)-63. 2 māṭhara (vidyādharamuni)-66. 65 mādrī (rājñī)-23. 28, 30, 34, 44 mādhyantika (bhikṡu)-70. 2 mānava (brāhmaṇa)-14. 80 mānava (grhapati)-87. 2 māyāvana (udyāna)-77. 2 mālatikā (dāsī)-108. 34 mālatī (udyānapālī)-20. 99 mālika (śākya)-26. 25 mālikā (dāsī)-11. 3, 33, 47, 59, 60 mālādhara (deva)-4. 72 māṃdhātā (rājā)-4. 15, 56, 96, 117; 17. 28; 26. 12 miṭisvara (suparṇa)-77. 10 mitra (grhapati)-87. 31, 36 mitrāvasu (siddha)-108. 36, 41 mithilā (nagara)-17. 38; 20. 2; 83. 9 milindra (rājā)-57. 15 muktālatā (rājakanyā)-7. 48, 59, 80, 83 mugdha (grhapatiputra)-50. 36 mugdha (grhapatiputra)-50. 36 mugdha (vaṇikkumāra)-59. 167 mudgara (amātya)-40. 70, 83, 172 mudgarāpatya (=maudgalyāyanabhikṡu)-86. 22 mūkapaṅgu (udakakumāra)-37. 32 @596 mūlika (brāhmaṇa)-103. 21 mrgajā (śākyakanyā)-24. 113 mrṇāla (viṭa)-50. 73,85, 97, 100, 101, 102, 114, 115 medha (pratyantanrpa)-64. 146, 150 menakā (apsaras)-66. 85 meru (rājā)-103. 5, 11, 17 maitra (brāhmaṇa)-10. 144 maitra (grhapati)-92. 10 maitrakanyaka (vaṇika)-92. 12, 41, 48, 49, 56, 63 maitreya (purohita)-16. 14, 15, 16, 29 maitreya (buddha)-21. 83 maudgalya (=maudgalyāyanabhikṡu)-22. 52; 18; 93. 64 maudgalyāyana (buddhaśiṡya)-18. 25; 21. 17; 27. 8; 33. 8, 12; 34. 5; 36. 76; 46. 20, 22, 24; 50. 12, 15, 22 mauryavaṃśa 59. 90 (a) yantra (parvata)-64. 272 yaśas (sthavirabhikṡu)-69. 4 yaśasvī (kumāra)-62. 102 yaśa:kesara (siṃha)-102. 13 yaśoda (kumāra)-62. 45, 63, 64, 77, 88, 89, 91, 94, 101, 104 yaśodharā (bodhisattvapatnī)-24. 56, 124, 139, 144; 64. 3, 7, 335, 65. 3, 7, 80; 68. 3, 8, 109; 83. 7, 33; 89. 119 yaśomitra (kumāra)-94. 2, 15, 16 raktākṡa (rākṡasa)-6. 73 raktākṡa (paṇḍita)-21. 59, 61, 63, 64, 65, 67 rakṡa:saṃkaṭa (parvata)-6. 77 raghu (=anāthapiṇḍada)-21. 80 ratisoma (rājā)-45. 14 ratnagarbha (udyāna)-5. 67 ratnacchada (mayūra)-8. 47 ratnadvīpa (nagara)-6. 48, 51, 193 ratnadvīpa (dvīpa)-47. 15 ratnaparvata (parvata)-6. 123 ratnavatī (vaṇikpatnī)-7. 81 ramaṇaka (nagara)-92. 24 ratnaśikhī (buddha)-16. 22, 27, 29 raviprabha (pratyekabuddha)-42. 17 rākṡasadvīpa (dvīpa)-47. 29 rājagrha (nagara)-8. 2; 9. 2; 11. 61; 12. 2; 13. 2; 18. 2; 20. 34, 99; 21. 7, 8; 27. 2; 28. 2; 40. 2; 44. 2; 88. 2; 95. 2; 97. 2; 98. 2 rādhā (dāsī)-35. 55 rāmā (rājñī)-64. 11 rāhula (bodhisattvaputra)-25. 73; 26. 26; 83. 4, 35 rāhulaka (śākya-bhikṡu)-93. 73; 68. 4 rukmavatī (paurāṅganā)-51. 6 rukmavān (=rukmavatī)-51. 18 raivataka (bhikṡu)-105. 2, 6, 7, 16, 31, 41 rodinī (nadī)-64. 276 ro-rauruka (nagara)-40. 4, 100 rohikā (nadī)-24. 58 rohikā-tā (dāsī)-7. 30, 80 rohiṇī (kumārī)-103. 5 rohita (mahāmatsya)-99. 7, 9, 10 rohitaka (nagara)-6. 93, 98 raudrākṡa (brāhmaṇa)-2. 110; 5. 26 lakṡaṇā (rājñī)-66. 5, 7, 10 lalitā (grhapatibhāryā)-62. 43 lāvaṇyavatī (rājakanyā)-88. 50, 64, 67, likhita (rṡi)-50. 18, 19, 21, 22 lumbinī (udyāna)-24. 22 vajraka (parvata)-64. 267 vajracaṇḍa (rājā)-103. 4 @597 vajrapāṇi (yakṡa)-56. 24 vajravatī (nagara)-103. 4 vañcā (māṇavikā-kanyā)-50. 27 vadānya (kumāra)-90. 4 varṡakāra (brāhmaṇa)-40. 15 varṡākārā (rājñī)-11. 37, 59, 61 valkalāyana (rṡi)-64. 47, 203, 249 valgumatī (nadī)-39. 2 vasiṡṭha (arhat)-50. 61, 64, 67, 68, vasuṃdharā (grhiṇī)-92. 10 vākuḍa (maṇḍala)-11. 119 vādisiṃha (brāhmaṇa)-39. 26, 38, 41 vāyuvega (parvata)-64. 263 vārā (nadī)-37. 73; 62. 73, 83, 95; 99. 10 vārāṇasī (nagara)-6. 31, 190; 7. 81; 8. 44; 14. 20, 48, 49, 80, 88, 111; 19. 132; 24. 50; 25. 2; 28. 50, 58; 29. 3; 30. 3; 33. 22; 35. 58; 37. 23, 37; 39. 25; 41. 70; 43. 16; 44. 5; 46. 41; 50. 18, 71, 72; 53. 3; 62. 2; 65. 68. 99; 79. 34; 80. 68; 85. 25; 86. 3; 88. 46; 90. 20; 92. 10; 93. 84; 96. 9; 99. 4; 103. 21; 105. 35; 107. 3 vāsava (rājā)-16. 19, 22, 25, 29; 89. 78, 79, 82, 105, 106 vāsavagrāma (nagara)-19. 3, 53, 75, 86, 95 vāsavadattā (gaṇikā)-72. 6 vāsuki (nāga)-1. 19 vāhīka (muni)-3. 84 vijayanta (rājā)-80. 88, 98 vidura (rājā)-76. 6, 10 videha (deśa)-20. 2; 83. 9 vidyādhara (mantraviśārada)- 64. 39 vindhya (parvata)-1. 32 vipaśyī (atītabuddha)-4. 115; 9. 87 vipaśyī (buddha)-10. 143; 21. 79; 27. 54, 48. 88; 50. 117 vimala (kumāra)-62. 88 virūḍha (mahārājadeva)-77. 6, 13 virūḍhaka (kumāra)-11. 47, 49, 60, 92, 97, 108, 123, 131, 133, 134, 151 virūḍhaka (śākyarāja)-26. 14 virūpākṡa (mahārājadeva)-77. 5, 13 viśākha (kumāra)-32. 4, 9, 15, 53 viśālā (nagara)-20. 17, 37, 49, 80 viśvabhū (buddha)-21. 890 viśvaṃtara (kumāra)-23. 5, 50, 53 viśvā (nagara)-23. 3 viśvāmitra (muni)-5. 24 viśvāmitra (rājā)-23. 49, 50 viśvāmitra (nagara)-2. 49 viśvavasu (siddha)-108. 38, 58, 63 vrji (deśa)-90. 2 vrṡabhadatta (kumāra)-93 4 veṇumālinī (nadī)-30. 11 veṇuvana (udyāna)-9. 5; 12. 25; 13. 2; 18. 2; 27. 2, 35; 28. 2, 7; 40. 63; 60. 30; 95. 2, 97. 2; 98. 2 vetrā (nadī)-64. 278 velāma (brāhmaṇa)-17. 30; 34. 16 vaijayanta (prāsāda)-4. 77 vairambha (vāyu)-6. 70 vairambha (parvata)-6. 78 vaiśālikā:-24. 52 vaiśālī (śākya)-26. 26 vaiśālī (nagara)-39. 2; 63. 20; 90. 2, 5, 16 śaṅku (sārthavāhaputra)-95. 4 śaṅkha (rṡi)-50. 18, 19, 20, 22 śaṅkha (rājā)-16. 13, 17, 18, 28, 29 @598 śaṅkhacūḍa (nāga)-108. 116, 121, 124, 156, 160, 188 śaṅkhanābha (rākṡasaṃ)-6. 71 śaṅkhanābhi (auṡadhi)-6. 72 śaṅkhapāla (nāga)-108. 111 śaṅkhamukha (śvā)-66. 56, 66, 77 śaśiprabhā (śākyapatnī)-7. 8, 27 śaśilekhā (veśyā)-87. 8 śaṃpāka (śākya)-11. 111, 115 śākya (kṡatriyavaṃśa)-26. 4 śākyapura ( = kapilavastu)-22. 2 śākyamuni (buddha)-89. 114; 93. 96 śākyavardhana (yakṡa)-24. 24 śākha (kumāra)-32. 4 śāṇavāsī (bhikṡu)-71. 2, 4, 5, 6, 12; 72. 3, 40 śāṇḍilya (muni)-68. 15, 27, 67 śāriputra (buddhaśiṡya)-18. 4, 11, 12, 13, 24; 31. 17, 54, 60, 62, 63, 44, 65, 66, 69, 71; 41. 4, 47, 62, 67; 50. 6, 7, 11, 12, 14, 15, 17, 22; 67. 3, 5, 7; 77. 18; 86. 22; 93. 63; 102. 18, 107. 28 śāriyāna (śākya)-44. 61 śikhaṇḍī (kumāra)-40. 5, 67, 81, 198 śikhighoṡā (nagara)-85. 6 śikhī (buddha)-21. 80; 62. 95 śibi (rājā)-2. 109; 85. 6, 40; 91. 6, 32 śirīṡikā (brāhmaṇī)-11. 41 śivavatī (nagara)-91. 6 śīghraga (kumāra)-14. 84, 86, 98, 104, 144 śītavana (śamaśāna)-9. 26 śīlavatī (grhiṇī)-90. 4 śuklā (śākyakanyā)-26. 23, 25 śuklodana (śākya)-22. 60; 26. 22, 24 śuddhā (śākyakanyā)-26. 23, 25 śuddhodana (rājā)-7. 4, 11; 22. 2, 58, 61, 62; 24. 2, 23, 63; 25. 68; 26. 22, 23; 80. 4; 83. 2; 101. 2 śuddhodana (grhapati)-107. 3, 27 śūrpasama (pratyekabuddha)-18. 7 śūrpāra-ka (nagara)-36. 3, 64 śūrpikā (brāhmaṇī)-18. 6 śaṃla (muni)-77. 16, 19 śaṃlavihāra (vihāra)-105. 2 śailā (bhikṡuṇī)-40. 35, 40, 145, 165, 167 śobhāvatī (nagara)-78. 28 śyāmaka (amātyaputra)-40. 164, 178 śyāmāka (kumāra)-101. 8, 13, 37 śyāmāvatī (amātyakanyā)-40. 165 śrāvastī (nagara)-6. 3; 7. 50; 13. 14; 17. 2; 19. 2, 123; 21. 2, 54; 35. 2, 32, 39 49; 36. 2, 32, 37; 41. 2; 42. 2; 43. 2; 45. 2; 46. 2; 47. 2; 48. 2; 50. 2; 60. 11; 61. 2; 67. 2; 75. 2; 76. 2; 79. 2; 81. 2; 82. 2; 84. 2, 25; 87. 2, 28; 89. 2, 25. 32; 92. 2; 93. 2; 94. 2; 99. 2; 102. 2; 104. 2 śrīgupta (grhapati)-8. 2, 11, 14, 15, 36, 38, 42, 75, 76, 77, 78 śrīmān (grhapatiputra)-50. 123 śrīmān (sārthavāha)-93. 4 śrīsena (rājā)-2. 3, 38 śrutavara (brāhmaṇa)-11. 41 śrutavarmā (grhapati)-82. 2 śroṇakoṭi (bhikṡu)-93. 72 śroṇakoṭikarṇa (kumāra)-19. 6, 39, 44, 51, 52, 87, 94, 107, 124, 131, 137 śroṇa-koṭi-viṃśa (kumāra)-27. 6, 12, 18, 19, 21, 30, 36, 39, 48, 53, 58 @599 śroṇāparāntaka (deśa)-36. 44, 61 ślakṡṇa (parvata)-6. 87 śvāsa (nāga)-46. 5 satyayācana (caitya)-62. 9 satyarata (rājā)-66. 4 satyavatī (grhiṇī)-9. 4; 90. 4 satyavrata (brāhmaṇa)-51. 28, 36, 50 satyasena (amātya)-4. 29 sattvavara (= rukmavatī, rukmavān)-51. 20 sattvoṡadha (kumāra)-54. 7, 21 sadāmatta (deva)-4. 73 sadāmatta (nagara)-92. 31 sandaraka (vaṇikputra)-44. 55 sarvavibhu (atītabuddha)-4. 112 sarvadada (rājā)-55. 5, 56 sarvārthasiddha (vuddhanāma)-24. 23; 25. 17 sarvārthasiddha (nāga-kumāra)-47. 4, 34, 64 sarvāvatī (nagara)-55. 4 sahasrayodhī (yoddhā)-89. 68, 71, 74 saṃkāśya (nagara)-14. 7 saṃgharakṡita (kumāra)-67. 4, 7, 12, 14, 19, 61, 65, 71, 74 saṃjaya (rājā)-23. 4 saṃjayī (tīrthya)-13. 5 saṃdhidatta (sārvavāhaputra)-95. 4 saṃpadī (rājā)-74. 8 saṃyāta (hastyāroha)-1. 20, 21, 24, 27, 35, 39, 46, 49, 54, 56; 100. 7, 10, 11 sāketa (nagara)-3. 2 sāgara (nāga)-47. 4, 19 sāhañjanī (tapovana)-65. 16 siddhārtha (rājā)-47. 3 siṃha (amātyaputra)-20. 10, 23, 30 siṃhaladvīpa (dvīpa)-7. 47, 50, 63 siṃhahanu (śākyarāja)-26. 21 sukha (haṃsa)-28. 49 sujāta (kumāra)-21. 9 sudatta (grhapati)-34 10, 13, 26, 27, 28 sudatta (=anāthapiṇḍada)–21. 2 sudatta (śākya)-45. 9 sudarśana (nagara)-4. 71 sudarśana (rājā)-17. 29 sudāsa (caṇḍāla)-66. 55 sudhana (= anāthapiṇḍada)-21. 83; 35. 4, 13, 47, 5, 52, 57, 64 sudhana (nāga)-60. 4 sudhana (kumāra)-64. 11, 95, 99, 187, 200, 213, 334, 335 sudharmā (rājñī)-66. 6, 9, 12, 14, 30, 51 sudharmā (devasabhā)-4. 76 sudhā (oṡadhi)-64. 217, 260 sudhāśaila (parvata)-6. 92 sudhī: (upāsaka)-80. 84 sudhīra (grhapati)-84. 2, 9, 52, 56 sunandā (brāhmaṇī)-19. 95; 87. 32 sunetrā (grhiṇī)-84. 2 sundara-ka (vaṇikputra)-44. 52; 89. 117 sundaraka (daridra)-22. 80, 89 sundaraka (yuvā)-50. 98 sundaraka (bhikṡu)-94. 8; sundarī (nandabhāryā)-10. 7, 16, 38, 54, 57, 60, 67, 71, 83, 87, 100, 105, 119, 120, 127, 137; 50. 17 sundarī (viṭabhāryā)-82. 6, 19, 22 sundarī (rājakanyā)-89. 85, 96, 99, 111, 119 sundhāna (grhapati)-35. 58, 63 suprabuddha (grhapati)-48. 2; 62. 2, 37, 39, 41, 82 @600 suprabuddha (vaṇik)-57. 6, 7 suprabha (sevaka)-62. 96 supraśuddha (śākya)-26. 25 supriya (vaṇik)-6. 36, 97, 100, 103, 106, 114, 121, 149, 156, 159, 193 supriya (gandharvarāja)-80. 2, 4, 12, 13, 14 21, 24, 26, 83, 86, 87 subandhu (brāhmaṇa)-101. 8 subandhu (narmasuhrt)-108. 48, 59 subāhu (kumāra)-62. 88 subhaṭa (viṭa)-82. 6, 10 subhadra (grhapati)-9. 2, 9, 12, 13, 27, 33, 39, 44 subhadra (yati)-80. 8, 11, 16, 21, 22, 30, 35, 43, 47, 50, 51, 52, 60, 61, 72, 74, 77, 82, 87 subhāṡitagaveṡī (rājā)-53. 3, 57 sumati (amātya)-53. 8 sumati (devaputra)-62. 35, 37, 100 sumati (brāhmaṇa)-89. 32, 80, 82, 84, 88, 93, 97, 99, 108, 112, 114, 117, 118, 119 sumāgadhā (kumārī)-93. 3, 8, 9, 12, 13, 43, 48, 55, 57, 78, 80, 81, 82, 83, 109 sumukha (pakṡī)-14. 38 44 sumeru (parvata)-4. 50 suravatī (nagara)-40. 175 surūpā (brāhmaṇī)-63. 3 surūpā (hastipālastrī)-88. 4 suvarṇapārśva (mrga)-30. 5, 13, 50 suvarṇabhāsa (mayūra)-8. 45 suvrata (muni)-104. 7, 26 sūrya (kumāra)-83. 9, 11, 12, 22, 29 sena (grāmaṇī)-25. 4 senāyanī (grāma)-25. 3 sośumbā (gopakanyā)-14. 61, 105, 117, 122, 126, 127, 134, 142 sauryapatha (ratha)-23. 12 saubhāṡaṇika (ratna)-6. 165 sthāvirā śailagāthā:-36. 33 svastika (brāhmaṇa)-61. 2 hariṇī (ābhīrakanyā)-83. 30 haridatta (purohita)-88. 46 haridrā(hā)yaṇa (purohita)-88. 47, 73 hariśikha (purohita)-88. 47, 50, 63, 73 hastaka (kumāra)-48. 3, 96 hastināpura (nagara)-64. 9, 24, 39 haṃsa (kumāra)-104. 2, 18, 26 hārītikā (yakṡiṇī)-12. 24, 39 hāsinī (nadī)-64. 277 hiṅgumardana (nagara)-56. 2 hitaiṡī (kumāra)-85. 16, 23 himavān (parvata)-64. 262 hiraṇyapāṇi (kumāra)-43. 3, 19, 21 hiraṇyavarmā (rājā)-52. 20 hiruka (amātya)-40. 6, 69, 112, 153, 164, 170 hiruka (nagara)-40. 170, 199 hetūttama (buddha)-81. 10, 12, 14, 15, 25, 29 hemacūḍa (rājā)-3. 5 hemaprada (=anāthapiṇḍada)-21. 84